| 
 
श्रीमद्भागवत महापुराण   
 
श्रीमद्भागवतमाहात्म्यम्  - चतुर्थोऽध्यायः   
 
सप्ताहकथायां भगवतः प्रादुर्भावः, गोकर्णोपाख्यानारम्भश्च -  
 [ Right click to 'save audio as' for downloading Audio ] 
सूत उवाच - (अनुष्टुप्)
 अथ वैष्णवचित्तेषु दृष्ट्वा भक्तिं अलौकिकीम् ।
 निजलोकं परित्यज्य भगवान् भक्तवत्सलः ॥ १ ॥
 वनमाली घनश्यामः पीतवासा मनोहरः ।
 काञ्चीकलापरुचिरो लसन् मुकुटकुण्डलः ॥ २ ॥
 त्रिभङ्गललितश्चारु कौस्तुभेन विराजितः ।
 कोटिमन्मथलावण्यो हरिचन्दनचर्चितः ॥ ३ ॥
 परमानन्द चिन्मूर्तिः मधुरो मुरलीधरः ।
 आविवेश स्वभक्तानां हृदयानि अमलानि च ॥ ४ ॥
 वैकुण्ठवासिनो ये च वैष्णवा उद्धवादयः ।
 तत्कथाश्रवणार्थं ते गूढरूपेण संस्थिताः ॥ ५ ॥
 तदा जयजयारावो रसपुष्टिरलौकिकी ।
 चूर्णप्रसून वृष्टिश्च मुहुः शंखरवोऽप्यभूत् ॥ ६ ॥
 तत् सभासंस्थितानां च देहगेहात्मविस्मृतिः ।
 दृष्ट्वा च तन्मयावस्थां नारदो वाक्यमब्रवीत् ॥ ७ ॥
 (वंशस्थ)
 अलौकिकोऽयं महिमा मुनीश्वराः
 सप्ताहजन्योऽद्य विलोकितो मया ।
 मूढाः शठा ये पशुपक्षिणोऽत्र
 सर्वेऽपि निष्पापतमा भवन्ति ॥ ८ ॥
 (उपेंद्रवज्रा)
 अतो नृलोके ननु नास्ति किंचित्
 चित्तस्य शोधाय कलौ पवित्रम् ।
 अघौघविध्वंसकरं तथैव
 कथासमानं भुवि नास्ति चान्यत् ॥ ९ ॥
 (इंद्रवज्रा)
 के के विशुद्ध्यन्ति वदन्तु मह्यं
 सप्ताहयज्ञेन कथामयेन ।
 कृपालुभिर्लोकहितं विचार्य
 प्रकाशितः कोऽपि नवीनमार्गः ॥ १० ॥
 कुमारा ऊचुः -
 (वंशस्थ)
 ये मानवाः पापकृतस्तु सर्वदा
 सदा दुराचाररता विमार्गगाः ।
 क्रोधाग्निदग्धाः कुटिलाश्च कामिनः
 सप्ताहयज्ञेन कलौ पुनन्ति ते ॥ ११ ॥
 सत्यन हीना पितृमातृदूषकाः
 तृष्णाकुलाचाश्रमधर्मवर्जिताः ।
 ये दाम्भिका मत्सरिणोऽपि हिंसकाः
 सप्ताहयज्ञेन कलौ पुनन्ति ते ॥ १२ ॥
 पञ्चोग्रपापात् छलछद्मकारिणः
 क्रूराः पिशाचा इव निर्दयाश्च ये ।
 ब्रह्मस्वपुष्टा व्यभिचारकारिणः
 सप्ताहयज्ञेन कलौ पुनन्ति ते ॥ १३ ॥
 कायेन वाचा मनसापि पातकं
 नित्यं प्रकुर्वन्ति शठा हठेन ये ।
 परस्वपुष्टा मलिना दुराशयाः
 सप्ताहयज्ञेन कलौ पुनन्ति ते ॥ १४ ॥
 (अनुष्टुप्)
 अत्र ते कीर्तयिष्याम इतिहासं पुरातनम् ।
 यस्य श्रवणमात्रेण पापहानिः प्रजायते ॥ १५ ॥
 तुंगभद्रातटे पूर्वं अभूत् पत्तनमुत्तमम् ।
 यत्र वर्णाः स्वधर्मेण सत्यसत्कर्मतत्पराः ॥ १६ ॥
 आत्मदेवः पुरे तस्मिन् सर्ववेद विशारदः ।
 श्रौतस्मार्तेषु निष्णातो द्वितीय इव भास्करः ॥ १७ ॥
 भिक्षुको वित्तवान् लोके तत्प्रिया धुन्धुली स्मृता ।
 स्ववाक्यस्थापिका नित्यं सुन्दरी सुकुलोद्भवा ॥ १८ ॥
 लोकवार्तारता क्रूरा प्रायशो बहुजल्पिका ।
 शूरा च गृहकृत्येषु कृपणा कलहप्रिया ॥ १९ ॥
 एवं निवसतोः प्रेम्णा दंपत्यो रममाणयोः ।
 अर्थाः कामास्तयोरासन् न सुखाय गृहादिकम् ॥ २० ॥
 पश्चात् धर्माः समारब्धाः ताभ्यां संतानहेतवे ।
 गोभूहिरण्यवासांसि दीनेभ्यो यच्छतः सदा ॥ २१ ॥
 धनार्धं धर्ममार्गेण ताभ्यां नीतं तथापि च ।
 न पुत्रो नापि वा पुत्री ततश्चिन्तातुरो भृशम् ॥ २२ ॥
 एकदा स तु द्विजो दुःखाद् गृहं त्यक्त्वा वनं गतः ।
 मध्याह्ने तृषितो जातः तडागं समुपेयिवान् ॥ २३ ॥
 पीत्वा जलं निषण्णस्तु प्रजादुःखेन कर्शितः ।
 मुहूर्तादपि तत्रैव संन्यासी कश्चित् आगतः ॥ २४ ॥
 दृष्ट्वा पीतजलं तं तु विप्रो यातस्तदन्तिकम् ।
 नत्वा च पादयोस्तस्य निःश्वसन् संस्थितः पुरः ॥ २५ ॥
 यतिरुवाच -
 कथं रोदिषि विप्र त्वं का ते चिन्ता बलीयसी ।
 वद त्वं सत्वरम् मह्यं स्वस्य दुःखस्य कारणम् ॥ २६ ॥
 ब्राह्मण उवाच -
 किं ब्रवीमि ऋषे दुःखं पूर्वपापेन संचितम् ।
 मदीयाः पूर्वजास्तोयं कवोष्णं उपभुञ्जते ॥ २७ ॥
 मद्दत्तं नैव गृह्णन्ति प्रीत्या देवा द्विजातयः ।
 प्रजादुःखेन शून्योऽहं प्राणान् त्यक्तुं इहागतः ॥ २८ ॥
 धिक् जीवितं प्रजाहीनं धिक् गृहं च प्रजां विना ।
 धिक् धनं चानपत्यस्य धिक्कुलं संततिं विना ॥ २९ ॥
 पाल्यते या मया धेनुः सा वन्ध्या सर्वथा भवेत् ।
 यो मया रोपितो वृक्षः सोऽपि वन्ध्यत्वमाश्रयेत् ॥ ३० ॥
 यत्फलं मद्गृहायातं तच्च शीघ्रं विनश्यति ।
 निर्भाग्यस्यानपत्यस्य किमतो जीवितेन मे ॥ ३१ ॥
 इत्युक्त्वा स रुरोदोच्चैः तत्पार्श्वं दुःखपीडितः ।
 तदा तस्य यतेश्चित्ते करुणाभूत् गरीयसी ॥ ३२ ॥
 तद्भालाक्षरमालां च वाचमायास योगवान् ।
 सर्वं ज्ञात्वा यतिः पश्चात् विप्रं ऊचे सविस्तरम् ॥ ३३ ॥
 यतिरुवाच -
 मुञ्च अज्ञानं प्रजारूपं बलिष्ठा कर्मणो गतिः ।
 विवेकं तु समासाद्य त्यज संसारवासनाम् ॥ ३४ ॥
 श्रुणु विप्र मया तेऽद्य प्रारब्धं तु विलोकितम् ।
 सप्तजन्मावधि तव पुत्रो नैव च नैव च ॥ ३५ ॥
 संततेः सगरो दुःखं अवाप अङ्गः पुरा तथा ।
 रे मुञ्चाद्य कुटुम्बाशां संन्यासे सर्वथा सुखम् ॥ ३६ ॥
 ब्राह्मण उवाच -
 विवेकेन भवेत्किं मे पुत्रं देहि बलादपि ।
 नो चेत् त्यजाम्यहं प्राणान् त्वदग्रे शोकमूर्छितः ॥ ३७ ॥
 पुत्रादिसुखहीनोऽयं संन्यासः शुष्क एव हि ।
 गृहस्थः सरसो लोके पुत्रपौत्रसमन्वितः ॥ ३८ ॥
 इति विप्राग्रहं दृष्ट्वा प्राब्रवीत् स तपोधनः ।
 चित्रकेतुर्गतः कष्टं विधिलेखविमार्जनात् ॥ ३९ ॥
 न यास्यसि सुखं पुत्रात् यथा दैवहतोद्यमः ।
 अतो हठेन युक्तोऽसि ह्यर्थिनं किं वदाम्यहम् ॥ ४० ॥
 तस्याग्रहं समालोक्य फलमेकं स दत्तवान् ।
 इदं भक्षय पत्न्या त्वं ततः पुत्रो भविष्यति ॥ ४१ ॥
 सत्यं शौचं दया दानं एकभक्तं तु भोजनम् ।
 वर्षावधि स्त्रिया कार्यं तेन पुत्रोऽतिनिर्मलः ॥ ४२ ॥
 एवमुक्त्वा ययौ योगी विप्रस्तु गृहमागतः ।
 पत्न्याः पाणौ फलं दत्त्वा स्वयं यातस्तु कुत्रचित् ॥ ४३ ॥
 तरुणी कुटिला तस्य सख्यग्रे च रुरोद ह ।
 अहो चिन्ता ममोत्पन्ना फलं चाहं न भक्ष्यये ॥ ४४ ॥
 फलभक्षेण गर्भः स्याद् गर्भेण उदरवृद्धिता ।
 स्वल्पभक्षं ततोऽशक्तिः गृहकार्यं कथं भवेत् ॥ ४५ ॥
 दैवाद् धाटी व्रजेद्ग्रामे पलायेद्गर्भिणी कथम् ।
 शुकवत् निवसेत् गर्भः तं कुक्षेः कथमुत्सृजेत् ॥ ४६ ॥
 तिर्यक् चेदागतो गर्भः तदा मे मरणं भवेत् ।
 प्रसूतौ दारुणं दुःखं सुकुमारी कथं सहे ॥ ४७ ॥
 मन्दायां मयि सर्वस्वं ननान्दा संहरेत् तदा ।
 सत्यशौचादिनियमो दुराराध्यः स दृश्यते ॥ ४८ ॥
 लालने पालने दुःखं प्रसूतायाश्च वर्तते ।
 वन्ध्या वा विधवा नारी सुखिनी चेति मे मतिः ॥ ४९ ॥
 एवं कुतर्कयोगेन तत्फलं नैव भक्षितम् ।
 पत्या पृष्टं फलं भुक्तं भुक्तं चेति तयेरितम् ॥ ५० ॥
 एकदा भगिनी तस्याः तद्गृहः स्वेच्छयाऽऽगता ।
 तदग्रे कथितं सर्वं चिन्तेयं महती हि मे ॥ ५१ ॥
 दुर्बला तेन दुःखेन ह्यनुजे करवाणि किम् ।
 साब्रवीत् मम गर्भोस्ति तं दास्यामि प्रसूतितः ॥ ५२ ॥
 तावत्कालं सगर्भेव गुप्ता तिष्ठ गृहे सुखम् ।
 वित्तं त्वं मत्पतेर्यच्छ स ते दास्यति बालकम् ॥ ५३ ॥
 षण्मासिको मृतो बाल इति लोको वदिष्यति ।
 तं बालं पोषयिष्यामि नित्यमागत्य ते गृहे ॥ ५४ ॥
 फलमर्पय धेन्वै त्वं परीक्षार्थं तु साम्प्रतम् ।
 तत् तद् आचरितं सर्वं तथैव स्त्रीस्वभावतः ॥ ५५ ॥
 अथ कालेन सा नारी प्रसूता बालकं तदा ।
 आनीय जनको बालं रहस्ये धुन्धुलीं ददौ ॥ ५६ ॥
 तया च कथितं भर्त्रे प्रसूतः सुखमर्भकः ।
 लोकस्य सुखमुत्पन्नं आत्मदेव प्रजोदयात् ॥ ५७ ॥
 ददौ दानं द्विजातिभ्यो जातकर्म विधाय च ।
 गीतवादित्रघोषोऽभूत् तद्द्वारं मंगलं बहु ॥ ५८ ॥
 भर्तुरग्रेऽब्रवीत् वाक्यं स्तन्यं नास्ति कुचे मम ।
 अन्यस्तन्येन निर्दुग्धा कथं पुष्णामि बालकम् ॥ ५९ ॥
 मत्स्वसुश्च प्रसूताया मृतो बालस्तु वर्तते ।
 तामाकार्य गृहे रक्ष सा तेऽर्भं पोषयिष्यति ॥ ६० ॥
 पतिना तत्कृतं सर्वं पुत्ररक्षणहेतवे ।
 पुत्रस्य धुन्धुकारीति नाम मात्रा प्रतिष्ठितन् ॥ ६१ ॥
 त्रिमासे निर्गते चाथ सा धेनुः सुषुवेऽर्भकम् ।
 सर्वांगसुन्दरं दिव्यं निर्मलं कनकप्रभम् ॥ ६२ ॥
 दृष्ट्वा प्रसन्नो विप्रस्तु संस्कारान् स्वयमादधे ।
 मत्वाऽऽश्चर्यं जनाः सर्वे दिदृक्षार्थं समागताः ॥ ६३ ॥
 भाग्योदयोऽधुना जात आत्मदेवस्य पश्यत ।
 धेन्वा बालः प्रसूतस्तु देवरूपीति कौतुकम् ॥ ६४ ॥
 न ज्ञातं तद्रहस्यं तु केनापि विधियोगतः ।
 गोकर्णं तं सुतं दृष्ट्वा गोकर्णं नाम चाकरोत् ॥ ६५ ॥
 कियत्कालेन तौ जातौ तरुणौ तनयावुभौ ।
 गोकर्णः पण्डितो ज्ञानी धुन्धुकारी महाखलः ॥ ६६ ॥
 स्नानशौचक्रियाहीनो दुर्भक्षी क्रोधवर्जितः ।
 दुष्परिग्रहकर्ता च शवहस्तेन भोजनम् ॥ ६७ ॥
 चौरः सर्वजनद्वेषी परवेश्मप्रदीपकः ।
 लालनायार्भकान् धृत्वा सद्यः कूपे न्यपातयत् ॥ ६८ ॥
 हिंसकः शस्त्रधारी च दीनान्धानां प्रपीडकः ।
 चाण्डालाभिरतो नित्यं पाशहस्तः श्वसंगतः ॥ ६९ ॥
 तेन वेश्याकुसंगेन पित्र्यं वित्तं तु नाशितम् ।
 एकदा पितरौ ताड्य पात्राणि स्वयमाहरत् ॥ ७० ॥
 तत्पिता कृपणः प्रोच्चैः धनहीनो रुरोद ह ।
 वध्यतवं तु समीचीनं कुपुत्रो दुःखदायकः ॥ ७१ ॥
 क्व तिष्ठामि क्व गच्छामि को मे दुःखं व्यपोहयेत् ।
 प्राणान् त्यजामि दुःखेन हा कष्टं मम संस्थितम् ॥ ७२ ॥
 तदानीं तु समागत्य गोकर्णो ज्ञानसंयुतः ।
 बोधयामास जनकं वैराग्यं परिदर्शयन् ॥ ७३ ॥
 असारः खलु संसारो दुःखरूपी विमोहकः ।
 सुतः कस्य धनं कस्य स्नेहवान् ज्वलतेऽनिशम् ॥ ७४ ॥
 ते च इंद्रस्य सुखं किंचित् न सुखं चक्रवर्तिनः ।
 सुखमस्ति विरक्तस्य मुनेः एकान्तजीविनः ॥ ७५ ॥
 मुञ्च अज्ञानं प्रजारूपं मोहतो नरके गतिः ।
 निपतिष्यति देहोऽयं सर्वं त्यक्त्वा वनं व्रज ॥ ७६ ॥
 तद्वाक्यं तु समाकर्ण्य गन्तुकामः पिताब्रवीत् ।
 किंकर्तव्यं वने तात तत्त्वं वद सविस्तरम् ॥ ७७ ॥
 अन्धकूपे स्नेहपाशे बद्धः पंगुरहं शठः ।
 कर्मणा पतितो नूनं मामुद्धर दयानिधे ॥ ७८ ॥
 (वसंततिलका)
 देहेऽस्थिमांसरुधिरेऽभिमतिं त्यज त्वं
 जायासुतादिषु सदा ममतां विमुञ्च ।
 पश्यानिशं जगदिदं क्षणभंगनिष्ठं
 वैराग्यरागरसिको भव भक्तिनिष्ठः ॥ ७९ ॥
 धर्म भजस्व सततं त्यज लोकधर्मान्
 सेवस्व साधुपुरुषान् जहि कामतृष्णाम् ।
 अन्यस्य दोषगुणचिन्तनमाशु मुक्त्वा
 सेवाकथारसमहो नितरां पिब त्वम् ॥ ८० ॥
 एवं सुतोक्तिवशतोऽपि गृहं विहाय
 यातो वनं स्थिरमतिर्गतषष्टिवर्षः ।
 युक्तो हरेरनुदिनं परिचर्ययासौ
 श्रीकृष्णमाप नियतं दशमस्य पाठात् ॥ ८१ ॥
 
 इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये विप्रमोक्षो नाम चतुर्थोऽध्यायः ॥ ४ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |