| 
 
श्रीमद्भागवत महापुराण   
 
श्रीमद्भागवतमाहात्म्यम्  - पंचमोऽध्यायः    
 
धुन्धुकारिणो दुर्मृत्युनिमित्तक प्रेतत्वप्राप्तिवर्णनं ततो गोकर्णानुग्रहेणोद्धारश्च -   
 [ Right click to 'save audio as' for downloading Audio ] 
सूत उवाच - (अनुष्टुप्)
 पितरि उपरते तेन जननी ताडिता भृशम् ।
 क्व वित्तं तिष्ठति ब्रूहि हनिष्ये लत्तया न चेत् ॥ १ ॥
 इति तद्वाक्य संत्रासात् जनन्या पुत्रदुःखतः ।
 कूपे पातः कृतो रात्रौ तेन सा निधनं गता ॥ २ ॥
 गोकर्णः तीर्थयात्रार्थं निर्गतो योगसंस्थितः ।
 न दुःखं न सुखं तस्य न वैरी नापि बान्धवः ॥ ३ ॥
 धुन्धुकारी गृहेऽतिष्ठत् पंचपण्यवधूवृतः ।
 अत्युग्रकर्मकर्ता च तत् पोषणविमूढधीः ॥ ४ ॥
 एकदा कुलटास्तास्तु भूषणान्यभिलिप्सवः ।
 तदर्थं निर्गतो गेहात् कामान्धो मृत्युमस्मरन् ॥ ५ ॥
 यतस्ततश्च संहृत्य वित्तं वेश्म पुनर्गतः ।
 ताभ्योऽयच्छत् सुवस्त्राणि भूषणानि कियन्ति च ॥ ६ ॥
 बहुवित्तचयं दृष्ट्वा रात्रौ नार्यो व्यचारयन् ।
 चौर्यं करोत्यसौ नित्यं अतो राजा ग्रहीष्यति ॥ ७ ॥
 वित्तं हृत्वा पुनश्चैनं मारयिष्यति निश्चितम् ।
 अतोऽर्थगुप्तये गूढं अस्माभिः किं न हन्यते ॥ ८ ॥
 निहत्यैनं गृहीत्वार्थं यास्यामो यत्र कुत्रचित् ।
 इति ता निश्चयं कृत्वा सुप्तं सम्बद्ध्य रश्मिभिः ॥ ९ ॥
 पाशं कण्ठे निधायास्य तन्मृत्युं उपचक्रमुः ।
 त्वरितं न ममारासौ चिन्तायुक्ताः तदाभवन् ॥ १० ॥
 तप्तांगारसमूहांश्च तन्मुखे हि विचिक्षिपुः ।
 अग्निज्वालातिदुःखेन व्याकुलो निधनं गतः ॥ ११ ॥
 तं देहं मुमुचुर्गर्ते प्रायः साहसिकाः स्त्रियः ।
 न ज्ञातं तद्रहस्यं तु केनापीदं तथैव च ॥ १२ ॥
 लोकैः पृष्ट्वा वदन्ति स्म दूरं यातः प्रियो हि नः ।
 आगमिष्यति वर्षेऽस्मिन् वित्तलोभविकर्षितः ॥ १३ ॥
 स्त्रीणां नैव तु विश्वासं दुष्टानां कारयेत् बुधः ।
 विश्वासे यः स्थितो मूढः स दुःखैः परिभूयते ॥ १४ ॥
 सुधामयं वचो यासां कामिनां रसवर्धनम् ।
 हृदयं क्षुरधाराभं प्रियः को नाम योषिताम् ॥ १५ ॥
 संहृत्य वित्तं ता याताः कुलटा बहुभर्तृकाः ।
 धुम्धुकारी बभूवाथ महान् प्रेतः कुकर्मतः ॥ १६ ॥
 वात्यारूपधरो नित्यं धावन् दशदिशोन्तरम् ।
 शीतातप परिक्लिष्टो निराहारः पिपासितः ॥ १७ ॥
 न लेभे शरणं क्वापि हा दैवेति मुहुर्वदन् ।
 कियत्कालेन गोकर्णो मृतं लोकादबुध्यत ॥ १८ ॥
 अनाथं तं विदित्वैव गयाश्राद्धं अचीकरत् ।
 यस्मिन् तीर्थे तु संयाति तत्र श्राद्धं अवर्तयत् ॥ १९ ॥
 एवं भ्रमन् स गोकर्णः स्वपुरं समुपेयिवान् ।
 रात्रौ गृहांगणे स्वप्तुं आगतोऽलक्षितः परैः ॥ २० ॥
 तत्र सुप्तं स विज्ञाय धुन्धुकारी स्वबान्धवम् ।
 निशीथे दर्शयामास महारौद्रतरं वपुः ॥ २१ ॥
 सकृन्मेषः सकृद्धस्ती सकृच्च महिषोऽभवत् ।
 सकृदिन्द्र सकृच्चाग्निः पुनश्च पुरुषोऽभवत् ॥ २२ ॥
 वैपरीत्यं इदं दृष्ट्वा गोकर्णो धैर्यसंयुतः ।
 अयं दुर्गतिकं कोऽपि निश्चित्याथ तमब्रवीत् ॥ २३ ॥
 गोकर्ण उवाच -
 कस्त्वं उग्रतरो रात्रौ कुतो यातो दशां इमाम् ।
 किंवा प्रेतः पिशाचो वा राक्षसोऽसीति शंस नः ॥ २४ ॥
 सूत उवाच -
 एवं पृष्टस्तदा तेन रुरोदोच्चैः पुनः पुनः ।
 अशक्तो वचनोच्चारे संज्ञामात्रं चकार ह ॥ २५ ॥
 ततोऽञ्जलौ जलं कृत्वा गोकर्णस्तमुदैरयत् ।
 तत्सेकहतपापोऽसौ प्रवक्तुं उपचक्रमे ॥ २६ ॥
 प्रेत उवाच -
 अहं भ्राता त्वदीयोऽस्मि धुन्धुकारीरि नामतः ।
 स्वकीयेनैव दोषेण ब्रह्मत्वं नाशितं मया ॥ २७ ॥
 कर्मणो नास्ति संख्या मे महाज्ञाने विवर्तिनः ।
 लोकानां हिंसकः सोऽहं स्त्रीभिर्दुःखेन मारितः ॥ २८ ॥
 अतः प्रेतत्वं आपन्नो दुर्दशां च वहाम्यहम् ।
 वाताहारेण जीवामि दैवाधीनफलोदयात् ॥ २९ ॥
 अहो बन्धो कृपासिन्धो भ्रातर्मामाशु मोचय ।
 गोकर्णो वचनं श्रुत्वा तस्मै वाक्यं अथाब्रवीत् ॥ ३० ॥
 गोकर्ण उवाच -
 त्वदर्थं तु गयापिण्डो मया दत्तो विधानतः ।
 तत्कथं नैव मुक्तोऽसि ममाश्चर्यं इदं महत् ॥ ३१ ॥
 गयाश्राद्धान्न मुक्तिश्चेत् उपायो नापरस्त्विह ।
 किं विधेयं मया प्रेत तत्त्वं वद सविस्तरम् ॥ ३२ ॥
 प्रेत उवाच -
 गयाश्राद्धशतेनापि मुक्तिर्मे न भविष्यति ।
 उपायं अपरं कंचित् त्वं विचारय साम्प्रतम् ॥ ३३ ॥
 इति तद्वाक्यमाकर्ण्य गोकर्णो विस्मयं गतः ।
 शतश्राद्धैर्न मुक्तिश्चेत् असाध्यं मोचनं तव ॥ ३४ ॥
 इदानीं तु निजं स्थानं आतिष्ठ प्रेत निर्भयः ।
 त्वन्मुक्तिसाधकं किंचित् आचरिष्ये विचार्य च ॥ ३५ ॥
 धुन्धुकारी निजस्थानं तेनादिष्टस्ततो गतः ।
 गोकर्णश्चिन्तयामास तां रात्रिं न तदध्यगात् ॥ ३६ ॥
 प्रातस्तं आगतं दृष्ट्वा लोकाः प्रीत्याः समागताः ।
 तत्सर्वं कथितं तेन यत् जातं च यथा निशि ॥ ३७ ॥
 विद्वांसो योगनिष्ठाश्च ज्ञानिनो ब्रह्मवादिनः ।
 तन्मुक्तिं नैव तेऽपश्यन् पश्यन्तः शास्त्रसंचयान् ॥ ३८ ॥
 ततः सर्वैः सूर्यवाक्यं तन्मुक्तौ स्थापितं परम् ।
 गोकर्णः स्तम्भनं चक्रे सूर्यवेगस्य वै तदा ॥ ३९ ॥
 तुभ्यं नमो जगत् साक्षिन् ब्रूहि मे मुक्तिहेतुकम् ।
 तत् श्रुत्वा दूरतः सूर्यः स्फुटमित्यभ्यभाषत ॥ ४० ॥
 श्रीमद्भागवतान् मुक्तिः सप्ताहं वाचनं कुरु ।
 इति सूर्यवचः सर्वैः धर्मरूपं तु विश्रुतम् ॥ ४१ ॥
 सर्वेऽब्रुवन् प्रयत्नेन कर्तव्यं सुकरं त्विदम् ।
 गोकर्णो निश्चयं कृत्वा वाचनार्थं प्रवर्तितः ॥ ४२ ॥
 तत्र संश्रवणार्थाय देशग्रामाज्जना ययुः ।
 पङ्ग्वन्ध वृद्धमन्दाश्च तेऽपि पापक्षयाय वै ॥ ४३ ॥
 समाजस्तु महाञ्जातो देवविस्मयकारकः ।
 यदैवासनमास्थाय गोकर्णोऽकथयत्कथाम् ॥ ४४ ॥
 स प्रेतोऽपि तदाऽऽयातः स्थानं पश्यन् इतस्ततः ।
 सप्तग्रन्थियुतं तत्र अपश्यत् कीचकमुछ्रितम् ॥ ४५ ॥
 तन्मूलच्छिद्रमाविश्य श्रवणार्थं स्थितौ ह्यसौ ।
 वातरूपी स्थितिं कर्तुं अशक्तो वंशमाविशत् ॥ ४६ ॥
 वैष्णवं ब्राह्मणं मुख्यं श्रोतारं परिकल्प्य सः ।
 प्रथमस्कन्धतः स्पष्टं आख्यानं धेनुजोऽकरत् ॥ ४७ ॥
 दिनान्ते रक्षिता गाथा तदा चित्रं बभूव ह ।
 वंशैकग्रन्थिभेदोऽभूत् सशब्दं पश्यतां सताम् ॥ ४८ ॥
 द्वितीयेऽह्नि तथा सायं द्वितीयग्रन्थिभेदनम् ।
 तृतीयेऽह्नि तथा सायं तृतीयग्रन्थिभेदनम् ॥ ४९ ॥
 एवं सप्तदिनैश्चैव सप्तग्रन्थिविभेदनम् ।
 कृत्वा स द्वादशस्कन्ध श्रवणात् प्रेततां जहौ ॥ ५० ॥
 दिव्यरूपधरो जातः तुलसीदाममंडितः ।
 पीतवासा घनश्यमो मुकुटी कुण्डलान्वितः ॥ ५१ ॥
 ननाम भ्रातरं सद्यो गोकर्णं इति चाब्रवीत् ।
 त्वयाहं मोचितो बन्धो कृपया प्रेतकश्मलात् ॥ ५२ ॥
 धन्या भागवती वार्ता प्रेतपीडाविनाशिनी ।
 सप्ताहोऽपि तथा धन्यः कृष्णलोकफलप्रदः ॥ ५३ ॥
 कम्पन्ते सर्वपापानि सप्ताहश्रवणे स्थिते ।
 अस्माकं प्रलयं सद्यः कथा चेयं करिष्यति ॥ ५४ ॥
 आर्द्रं शुष्कं लघु स्थूलं वाङ्मनः कर्मभिः कृतम् ।
 श्रवणं विदहेत्पापं पावकं समिधो यथा ॥ ५५ ॥
 अस्मिन् वै भारते वर्षे सूरिभिः देवसंसदि ।
 अकथाश्राविणां पुंसां निष्फलं जन्म कीर्तितम् ॥ ५६ ॥
 किं मोहतो रक्षितेन सुपुष्टेन बलीयसा ।
 अध्रुवेण शरीरेण शुकशास्त्रकथां विना ॥ ५७ ॥
 अस्थिस्तम्भं स्नायुबद्धं मांसशोणितलेपितम् ।
 चर्मावनद्धं दुर्गन्धं पात्रं मूत्रपुरीषयोः ॥ ५८ ॥
 जराशोकविपाकार्तं रोगमन्दिरमातुरम् ।
 दूष्पूरं दुर्धरं दुष्टं सदोषं क्षणभंगुरम् ॥ ५९ ॥
 कृमिविड् भस्म संज्ञान्तं शरीरं इति वर्णितम् ।
 अस्थिरेण स्थिरं कर्म कुतोऽयं साधयेत् न हि ॥ ६० ॥
 यत्प्रातः संस्कृतं चान्नं सायं तच्च विनश्यति ।
 तदीयरससम्पुष्टे काये का नाम नित्यता ॥ ६१ ॥
 सप्ताहश्रवणात् लोके प्राप्यते निकटे हरिः ।
 अतो दोषनिवृत्त्यर्थं एतद् एव हि साधनम् ॥ ६२ ॥
 बुद्बुदा इव तोयेषु मशका इव जन्तुषु ।
 जायन्ते मरणायैव कथाश्रवणवर्जिताः ॥ ६३ ॥
 जडस्य शुष्कवंशस्य यत्र ग्रन्थिविभेदनम् ।
 चित्रं किमु तदा चित्त ग्रन्थिभेदः कथाश्रवात् ॥ ६४ ॥
 भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।
 क्षीयन्ते चास्य कर्माणि सप्ताहश्रवणे कृते ॥ ६५ ॥
 संसारकर्दमालेप प्रक्षालनपटीयसि ।
 कथातीर्थे स्थिते चित्ते मुक्तिरेव बुधैः स्मृता ॥ ६६ ॥
 एवं ब्रुवति वै तस्मिन् विमानं आगमत् तदा ।
 वैकुण्ठवासिभिर्युक्तं प्रस्फुरत् दीप्तिमण्डलम् ॥ ६७ ॥
 सर्वेषां पश्यतां भेजे विमानं धुन्धुलीसुतः ।
 विमाने वैष्णवान् वीक्श्य गोकर्णो वाक्यमब्रवीत् ॥ ६८ ॥
 गोकर्ण उवाच -
 अत्रैव बहवः सन्ति श्रोतारो मम निर्मलाः ।
 आनीतानि विमानानि न तेषां युगपत्कुतः ॥ ६९ ॥
 श्रवणं समभागेन सर्वेषामिह दृश्यते ।
 फलभेदः कुतो जातः प्रब्रुवन्तु हरिप्रियाः ॥ ७० ॥
 हरिदासा ऊचुः -
 श्रवणस्य विभेदेन फलभेदोऽत्र संस्थितः ।
 श्रवणं तु कृतं सर्वैः न तथा मननं कृतम् ।
 फलभेदोस्ततो जातो भजनादपि मानद ॥ ७१ ॥
 सप्तरात्रं उपोषैव प्रेतेन श्रवणं कृतम् ।
 मननादि तथा तेन स्थिरचित्ते कृतं भृशम् ॥ ७२ ॥
 अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् ।
 संदिग्धो हि हतो मंत्रो व्यग्रचित्तो हतो जपः ॥ ७३ ॥
 अवैष्णवो हतो देशो हतं श्राद्धं अपात्रकम् ।
 हतं अश्रोत्रिये दानं अनाचारं हतं कुलम् ॥ ७४ ॥
 विश्वासो गुरुवाक्येषु स्वस्मिन् दीनत्वभावना ।
 मनोदोषजयश्चैव कथायां निश्चला मतिः ॥ ७५ ॥
 एवं आदि कृतं चेत् स्यात् तदा वै श्रवणे फलम् ।
 पुनः श्रवान्ते सर्वेषां वैकुण्ठे वसतिर्ध्रुवम् ॥ ७६ ॥
 गोकर्ण तव गोविन्दो गोलोकं दास्यति स्वयम् ।
 एवमुक्त्वा ययुः सर्वे वैकुण्ठ हरिकीर्तनाः ॥ ७७ ॥
 श्रवणो मासि गोकर्णः कथां ऊचे तथा पुनः ।
 सप्तरात्रवतीं भूयः श्रवणं तैः कृतं पुनः ॥ ७८ ॥
 कथासमाप्तौ यज्जातं श्रूयतां तच्च नारद ॥ ७९ ॥
 विमानैः सह भक्तैश्च हरिराविर्बभूव ह ।
 जयशब्दा नमःशब्दाः तत्रासन् बहवस्तदा ॥ ८० ॥
 पाञ्चजन्य ध्वनिं चक्रे हर्षात् तत्र स्वयं हरिः ।
 गोकर्णं तु समालिंग्य अकरोत् स्वसदृषं हरिः ॥ ८१ ॥
 श्रोतॄन् अन्यान् घनश्यामान् पीतकौशेयवाससः ।
 कीरीटिनः कुण्डलिनः तथा चक्रे हरिः क्षणात् ॥ ८२ ॥
 तद्ग्रामे ये स्थिता जीवा आश्वचाण्डालजातयः ।
 विमाने स्थापितास्तेऽपि गोकर्णकृपया तदा ॥ ८३ ॥
 प्रेषिता हरिलोके ते यत्र गच्छन्ति योगिनः ।
 गोकर्णेन स गोपालो गोलोकं गोपवल्लभम् ।
 कथाश्रवणतः प्रीतो निर्ययौ भक्तवत्सलः ॥ ८४ ॥
 अयोध्यावासिनं पूर्वं यथा रामेण संगताः ।
 तथा कृष्णेन ते नीता गोलोकं योगिदुर्लभम् ॥ ८५ ॥
 यत्र सूर्यस्य सोमस्य सिद्धानां न गतिः कदा ।
 तं लोकं हि गतास्ते तु श्रीमद्भागवतश्रवात् ॥ ८६ ॥
 (इंद्रवंशा)
 ब्रूमोऽत्र ते किं फलवृन्दमुज्ज्वलं
 सप्ताहयज्ञेन कथासु संचितम् ।
 कर्णेन गोकर्णकथाक्षरो यैः
 पीतश्च ते गर्भगता न भूयः ॥ ८७ ॥
 वाताम्बुपर्णाशन देहशोषणैः
 तपोभिः उग्रैः चिरकालसंचितैः ।
 योगैश्च संयान्ति न तां गतिं वै
 सप्ताहगाथाश्रवणेन यान्ति याम् ॥ ८८ ॥
 (अनुष्टुप्)
 इतिहासं इमं पुण्यं शाण्डिल्योऽपि मुनीश्वरः ।
 पठते चित्रकूटस्थो ब्रह्मानन्दपरिप्लुतः ॥ ८९ ॥
 (इंद्रवज्रा)
 आख्यानमेतत् परमं पवित्रं
 श्रुतं सकृद्वै विदहेदघौघम् ।
 श्राद्धे प्रयुक्तं पितृतृप्तिमावहेत्
 नित्यं सुपाठाद अपुनर्भवं च ॥ ९० ॥
 
 इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये गोकर्णमोक्षवर्णनं नाम पंचमोऽध्यायः ॥ ५ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |