| 
 
श्रीमद्भागवत महापुराण   
 
श्रीमद्भागवतमाहात्म्यम्  - तृतीयोऽध्यायः  
 
सनकादिमुखात् श्रीमद्भागवतश्रवणेन भक्त्तेस्तुष्टीर्ज्ञानवैराग्ययोः पुष्टिश्च -  
 [ Right click to 'save audio as' for downloading Audio ] 
नारद उवाच - (अनुष्टुप्)
 ज्ञानयज्ञं करिष्यामि शुकशास्त्रकथोज्ज्वलम् ।
 भक्तिर्ज्ञानविरागाणां स्थापनार्थं प्रयत्नतः ॥ १ ॥
 कुत्र कार्यो मया यज्ञः स्थलं तद्वाच्यतामिह ।
 महिमा शुकशास्त्रस्य वक्तव्यो वेदपारगैः ॥ २ ॥
 कियद्भिः दिवसैः श्राव्या श्रीमद्भागवती कथा ।
 को विधिः तत्र कर्तव्यो ममेदं ब्रुवतामितः ॥ ३ ॥
 कुमारा ऊचुः -
 श्रृणु नारद वक्ष्यामो विनम्राय विवेकिने ।
 गंगाद्वारसमीपे तु तटं आनन्दनामकम् ॥ ४ ॥
 नानाऋषिगणैर्जुष्टं देवसिद्धनिषेवनम् ।
 नानातरुलताकीर्णं नवकोमलवालुकम् ॥ ५ ॥
 रम्यं एकान्तदेशस्थं हेमपद्मसुसौरभम् ।
 यत्समीपस्थजीवानां वैरं चेतसि न स्थितम् ॥ ६ ॥
 ज्ञानयज्ञस्त्वया तत्र कर्तव्यो हि अप्रयत्नतः ।
 अपूर्वरसरूपा च कथा तत्र भविष्यति ॥ ७ ॥
 पुरःस्थं निर्बलं चैव जराजीर्णकलेवरम् ।
 तद्द्वयं च पुरस्कृत्य भक्तिस्तत्रागमिष्यति ॥ ८ ॥
 यत्र भागवती वार्ता तत्र भक्त्यादिकं व्रजेत् ।
 कथाशब्दं समाकर्ण्य तत्त्रिकं तरुणायते ॥ ९ ॥
 सूत उवाच -
 एवमुक्त्वा कुमारास्ते नारदेन समं ततः ।
 गंगातटं समाजग्मुः कथापानाय सत्वराः ॥ १० ॥
 यदा यातास्तटं ते तु तदा कोलाहलोऽप्यभूत् ।
 भूर्लोके देवलोके च ब्रह्मलोके तथैव च ॥ ११ ॥
 श्रीभागवतपीयूष पानाय रसलम्पटाः ।
 धावन्तोऽप्याययुः सर्वे प्रथमं ये च वैष्णवाः ॥ १२ ॥
 (वंशस्थ)
 भृगुर्वसिष्ठश्च्यवनश्च गौतमो
 मेधातिथिर्देवलदेवरातौ ।
 रामस्तथा गाधिसुतश्च शाकलो
 मृकण्डुपुत्रात्रिजपिप्पलादाः ॥ १३ ॥
 (इंद्रवज्रा)
 योगेश्वरौ व्यासपराशरौ च
 छायाशुको जाजलिजह्नुमुख्याः ।
 सर्वेऽप्यमी मुनिगणाः सहपुत्रशिष्याः
 स्वस्त्रीभिराययुरतिप्रणयेन युक्ताः ॥ १४ ॥
 (अनुष्टुप्)
 वेदान्तानि च वेदाश्च मन्त्रास्तन्त्राः समूर्तयः ।
 दशसप्तपुराणानि षट्शास्त्राणि तथाऽऽययुः ॥ १५ ॥
 गंगाद्या सरितस्तत्र पुष्करादिसरांसि च ।
 क्षेत्राणि च दिशः सर्वा दण्डकादि वनानि च ॥ १६ ॥
 नगादयो ययुस्तत्र देवगन्धर्वदानवाः ।
 गुरुत्वात्तत्र नायातान् भृगुः सम्बोध्य चानयत् ॥ १७ ॥
 दीक्षिता नारदेनाथ दत्तं आसनमुत्तमम् ।
 कुमारा वन्दिताः सर्वैः निषेदुः कृष्णतत्पराः ॥ १८ ॥
 वैष्णवाश्च विरक्ताश्च न्यासिनो ब्रह्मचारिणः ।
 मुखभागे स्थितास्ते च तदग्रे नारदः स्थितः ॥ १९ ॥
 एकभागे ऋषिगणाः तद् अन्यत्र दिवौकसः ।
 वेदोपनिषदो अन्यत्र तीर्थान् यत्र स्त्रियोऽन्यतः ॥ २० ॥
 जयशब्दो नमःशब्दोः शंखशब्दस्तथैव च ।
 चूर्णलाजा प्रसूनानां निक्षेपः सुमहान् अभूत् ॥ २१ ॥
 विमानानि समारुह्य कियन्तो देवनायकाः ।
 कल्पवृक्ष प्रसूनैस्तान् सर्वान् तत्र समाकिरन् ॥ २२ ॥
 सूत उवाच -
 एवं तेष्वकचित्तेषु श्रीमद्भागवस्य च ।
 माहात्म्यं ऊचिरे स्पष्टं नारदाय महात्मने ॥ २३ ॥
 कुमारा ऊचुः -
 अथ ते वर्ण्यतेऽस्माभिः महिमा शुकशास्त्रजः ।
 यस्य श्रवणमात्रेण मुक्तिः करतले स्थिता ॥ २४ ॥
 सदा सेव्या सदा सेव्या श्रीमद्भागवती कथा ।
 यस्याः श्रवणमात्रेण हरिश्चित्तं समाश्रयेत् ॥ २५ ॥
 ग्रन्थोऽष्टादशसाहस्त्रो द्वादशस्कन्धसम्मितः ।
 परीक्षित् शुकसंवादः श्रृणु भागवतं च तत् ॥ २६ ॥
 तात संसारचक्रेऽस्मिन् भ्रमतेऽज्ञानतः पुमान् ।
 यावत् कर्णगता नास्ति शुकशास्त्रकथा क्षणम् ॥ २७ ॥
 किं श्रुतैबहुभिः शास्त्रैः पुराणैश्च भ्रमावहैः ।
 एकं भागवतं शास्त्रं मुक्तिदानेन गर्जति ॥ २८ ॥
 कथा भागवतस्यापि नित्यं भवति यद्गृहे ।
 तद्गृहं तीर्थरूपं हि वसतां पापनाशनम् ॥ २९ ॥
 अश्वमेधसहस्राणि वाजपेयशतानि च ।
 शुकशास्त्रकथायाश्च कलां नार्हन्ति षोडशीम् ॥ ३० ॥
 तावत् पापानि देहेस्मिन् निवसन्ति तपोधनाः ।
 यावत् न श्रूयते सम्यक् श्रीमद्भागवतं नरैः ॥ ३१ ॥
 न गंगा न गया काशी पुष्करं न प्रयागकम् ।
 शुकशास्त्रकथायाश्च फलेन समतां नयेत् ॥ ३२ ॥
 श्लोकार्धं श्लोकपादं वा नित्यं भागवतोद्भवम् ।
 पठस्व स्वमुखेनैव यदीच्छसि परां गतिम् ॥ ३३ ॥
 वेदादिः वेदमाता च पौरुषं सूक्तमेव च ।
 त्रयी भागवतं चैव द्वादशाक्षर एव च ॥ ३४ ॥
 द्वादशात्मा प्रयागश्च कालं संवत्सरात्मकः ।
 ब्राह्मणाश्चाग्निहोत्रं च सुरभिर्द्वादशी तथा ॥ ३५ ॥
 तुलसी च वसन्तश्च पुरुषोत्तम एव च ।
 एतेषां तत्त्वतः प्राज्ञैः न पृथ्ग्भाव इष्यते ॥ ३६ ॥
 यश्च भागवतं शास्त्रं वाचयेत् अर्थतोऽनिशम् ।
 जन्मकोटिकृतं पापं नश्यते नात्र संशयः ॥ ३७ ॥
 श्लोकार्धं श्लोकपादं वा पठेत् भागवतं च यः ।
 नित्यं पुण्यं अवाप्नोति राजसूयाश्वमेधयोः ॥ ३८ ॥
 उक्तं भागवतं नित्यं कृतं च हरिचिन्तनम् ।
 तुलसीपोषणं चैव धेनूनां सेवनं समम् ॥ ३९ ॥
 अन्तकाले तु येनैव श्रूयते शुकशास्त्रवाक् ।
 प्रीत्या तस्यैव वैकुण्ठं गोविन्दोऽपि प्रयच्छति ॥ ४० ॥
 हेमसिंहयुतं चैतत् वैष्णवाय ददाति च ।
 कृष्णेन सह सायुज्यं स पुमान् लभते ध्रुवम् ॥ ४१ ॥
 (वसंततिलका)
 आजन्ममात्रमपि येन शठेन किंचित्
 चित्तं विधाय शुकशास्त्रकथा न पीता ।
 चाण्डालवत् च खरवत् बत तेन नीतं
 मिथ्या स्वजन्म जननी जनिदुःखभाजा ॥ ४२ ॥
 जीवच्छवो निगदितः स तु पापकर्मा
 येन श्रुतं शुककथावचनं न किंचित् ।
 धिक् तं नरं पशुसमं भुवि भाररूपम्
 एवं वदन्ति दिवि देवसमाजमुख्याः ॥ ४३ ॥
 (अनुष्टुप्)
 दुर्लभैव कथा लोके श्रीमद्भागवतोद्भवा ।
 कोटिजन्मसमुत्थेन पुण्येनैव तु लभ्यते ॥ ४४ ॥
 तेन योगनिधे धीमन् श्रोतव्या सा प्रयत्नतः ।
 दिनानां नियमो नास्ति सर्वदा श्रवणं मतम् ॥ ४५ ॥
 सत्येन ब्रह्मचर्येण सर्वदा श्रवणं मतम् ।
 अशक्यत्वात् कलौ बोध्यो विशेषोऽत्र शुकाज्ञया ॥ ४६ ॥
 मनोवृत्तिजयश्चैव नियमाचरणं तथा ।
 दीक्षां कर्तुं अशक्यत्वात् सप्ताहश्रवणं मतम् ॥ ४७ ॥
 श्रद्धातः श्रवणे नित्यं माघे तावद्धि यत्फलम् ।
 तत्फलं शुकदेवेन सप्ताहश्रवणे कृतम् ॥ ४८ ॥
 मनसश्च अजयात् रोगात् पुंसां चैवायुषः क्षयात् ।
 कलेर्दोषबहुत्वाच्च सप्ताहश्रवणं मतम् ॥ ४९ ॥
 यत्फलं नास्ति तपसा न योगेन समाधिना ।
 अनायासेन तत्सर्वं सप्ताहश्रवणे लभेत् ॥ ५० ॥
 यज्ञात् गर्जति सप्ताहः सप्ताहो गर्जति व्रतात् ।
 तपसो गर्जति प्रोच्चैः तीर्थान्नित्यं हि गर्जति ॥ ५१ ॥
 योगात् गर्जति सप्ताहो ध्यानात् ज्ञानाच्च गर्जति ।
 किं ब्रूमो गर्जनं तस्य रे रे गर्जति गर्जति ॥ ५२ ॥
 शौनक उवाच -
 (इंद्रवंशा)
 साश्चर्यमेतत्कथितं कथानकं
 ज्ञानादिधर्मान् विगणय्य साम्प्रतम् ।
 निःश्रेयसे भागवतं पुराणं
 जातं कुतो योगविदादिसूचकम् ॥ ५३ ॥
 सूत उवाच -
 (अनुष्टुप्)
 यदा कृष्णो धरां त्यक्त्वा स्वपदं गन्तुमुद्यतः ।
 एकादशं परिश्रुत्यापि उद्धवो वाक्यमब्रवीत् ॥ ५४ ॥
 उद्धव उवाच -
 त्वं तु यास्यसि गोविन्द भक्तकार्यं विधाय च ।
 मच्चित्ते महती चिन्ता तां श्रुत्वा सुखमावह ॥ ५५ ॥
 आगतोऽयं कलिर्घोरो भविष्यन्ति पुनः खलाः ।
 तत्संगेनैव सन्तोऽपि गमिष्यन्ति उग्रतां यदा ॥ ५६ ॥
 तदा भारवती भूमिः गोरूपेयं कमाश्रयेत् ।
 अन्यो न दृश्यते त्राता त्वत्तः कमललोचन ॥ ५७ ॥
 अतः सस्तु दयां कृत्वा भक्तवत्सल मा व्रज ।
 भक्तार्थं सगुणो जातो निराकारोऽपि चिन्मयः ॥ ५८ ॥
 त्वद् वियोगेन ते भक्ताः कथं स्थास्यन्ति भूतले ।
 निर्गुणोपासने कष्टं अतः किंचिद् विचारय ॥ ५९ ॥
 इति उद्धववचः श्रुत्वा प्रभासेऽचिन्तयत् हरिः ।
 भक्तावलम्बनार्थाय किं विधेयं मयेति च ॥ ६० ॥
 स्वकीयं यद् भवेत् तेजः तच्च भागवतेऽदधात् ।
 तिरोधाय प्रविष्टोऽयं श्रीमद् भागवतार्णवम् ॥ ६१ ॥
 तेनेयं वाङ्मयी मूर्तिः प्रत्यक्षा वर्तते हरेः ।
 सेवनात् श्रवणात् पाठात् दर्शनात् पापनाशिनी ॥ ६२ ॥
 सप्ताहश्रवणं तेन सर्वेभ्योऽप्यधिकं कृतम् ।
 साधनानि तिरस्कृत्य कलौ धर्मोऽयमीरितः ॥ ६३ ॥
 दुःखदारिद्र्य दौर्भाग्य पापप्रक्षालनाय च ।
 कामक्रोध जयार्थं हि कलौ धर्मोऽयमीरितः ॥ ६४ ॥
 अन्यथा वैष्णवी माया देवैरपि सुदुस्त्यजा ।
 कथं त्याज्या भवेत् पुम्भिः सप्ताहोऽतः प्रकीर्तितः ॥ ६५ ॥
 सूत उवाच -
 (इंद्रवज्रा)
 एवं नगाहश्रवणोरुधर्मे
 प्रकाश्यमाने ऋषिभिः सभायाम् ।
 आश्चर्यमेकं समभूत् तदानीं
 तदुच्यते संश्रृणु शौनको त्वम् ॥ ६६ ॥
 भक्तिः सुतौ तौ तरुणौ गृहीत्वा
 प्रेमैकरूपा सहसाऽविरासीत् ।
 श्रीकृष्ण गोविन्द हरे मुरारे
 नाथेति नामानि मुहुर्वदन्ती ॥ ६७ ॥
 तां चागतां भागवतार्थभूषां
 सुचारुवेषां ददृशुः सदस्याः ।
 कथं प्रविष्टा कथमागतेयं
 मध्ये मुनीनामिति तर्कयन्तः ॥ ६८ ॥
 ऊचुः कुमारा वचनं तदानीं
 कथार्थतो निश्पतिताधुनेयम् ।
 एवं गिरः सा ससुता निशम्य
 सनत्कुमारं निजगाद नम्रा ॥ ६९ ॥
 भक्तिरुवाच -
 (उपेंद्रवज्रा)
 भवद्भिः अद्यैव कृतास्मि पुष्टा
 कलिप्रणष्टापि कथारसेन ।
 क्वाहं तु तिष्ठाम्यधुना ब्रुवन्तु
 ब्राह्मा इदं तां गिरमूचिरे ते ॥ ७० ॥
 (इंद्रवज्रा)
 भक्तेषु गोविन्दसरूपकर्त्री
 प्रेमैकधर्त्री भवरोगहन्त्री ।
 सा त्वं च तिष्ठस्व सुधैर्यसंश्रया
 निरंतरं वैष्णवमानसानि ॥ ७१ ॥
 (उपेंद्रवज्रा)
 ततोऽपि दोषाः कलिजा इमे त्वां
 द्रष्टुं न शक्ताः प्रभवोऽपि लोके ।
 एवं तदाज्ञावसरेऽपि भक्तिः
 तदा निषण्णा हरिदासचित्ते ॥ ७२ ॥
 (मालिनी)
 सकलभुवनमध्ये निर्धनास्तेऽपि धन्या
 निवसति हृदि येषां श्रीहरेर्भक्तिरेका ।
 हरिरपि निजलोकं सर्वथातो विहाय
 प्रविशति हृदि तेषां भक्तिसूत्रोपनद्धः ॥ ७३ ॥
 (वसंततिलका)
 ब्रूमोऽद्य ते किमधिकं महमानमेवं
 ब्रह्मात्मकस्य भुवि भागवताभिधस्य ।
 यत्संश्रयात् निगदिते लभते सुवक्ता
 श्रोतापि कृष्णसमतामलमन्यधर्मैः ॥ ७४ ॥
 
 इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये भक्तिकष्टनिवर्तनं नाम तृतीयोऽध्यायः ॥ ३ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |