| 
 
श्रीमद्भागवत महापुराण   
 
श्रीमद्भागवतमाहात्म्यम्  - द्वितीयोऽध्यायः  
 
भक्तेः क्लेशनिवृत्तये नारदस्य उद्योगः -  
 [ Right click to 'save audio as' for downloading Audio ] 
नारद उवाच - (अनुष्टुप्)
 वृथा खेदयसे बाले अहो चिन्तातुरा कथम् ।
 श्रीकृष्णचरणाम्भोजं स्मर दुःखं गमिष्यति ॥ १ ॥
 द्रौपदी च परित्राता येन कौरवकश्मलात् ।
 पालिता गोपसुन्दर्यः स कृष्णः क्वापि नो गतः ॥ २ ॥
 त्वंतु भक्तिः प्रिया तस्य सततं प्राणतोऽधिका ।
 त्वयाऽऽहूतस्तु भगवान् याति नीचगृहेष्वपि ॥ ३ ॥
 सत्यादित्रियुगे बोध वैराग्यौ मुक्तिसाधकौ ।
 कलौ तु केवला भक्तिः ब्रह्मसायुज्यकारिणी ॥ ४ ॥
 इति निश्चित्य चिद्रूपः सद्रूपां त्वां ससर्ज ह ।
 परमानन्दचिन्मूर्ति सुंदरीं कृष्णवल्लभाम् ॥ ५ ॥
 बद्ध्वांजलिं त्वया पृष्टं किं करोमीति चैकदा ।
 त्वां तदाऽऽज्ञापयत् कृष्णो मद्भक्तान् पोषयेति च ॥ ६ ॥
 अंगीकृतं त्वया तद्वै प्रसन्नोऽभूत् हरिस्तदा ।
 मुक्तिं दासीं ददौ तुभ्यं ज्ञानवैराग्यकौ इमौ ॥ ७ ॥
 पोषणं स्वेन रूपेण वैकुण्ठे त्वं करोषि च च ।
 भूमौ भक्तविपोषाय छायारूपं त्वया कृतम् ॥ ८ ॥
 मुक्तिं ज्ञानं विरक्तिं च सह कृत्वा गता भुवि ।
 कृतादि द्वापरस्यान्तं महानन्देन संस्थिता ॥ ९ ॥
 कलौ मुक्तिः क्षयं प्राप्ता पाखण्डामयपीडिता ।
 त्वद् आज्ञया गता शीघ्रं वैकुण्ठं पुनरेव सा ॥ १० ॥
 स्मृता त्वयापि चात्रैव मुक्तिरायाति याति च ।
 पुत्रीकृत्य त्वयेमौ च पार्श्वे स्वस्यैव रक्षितौ ॥ ११ ॥
 उपेक्षातः कलौ मन्दौ वृद्धौ जातौ सुतौ तव ।
 तथापि चिन्तां मुञ्च त्वं उपायं चिन्तयाम्यहम् ॥ १२ ॥
 कलिना सदृशः कोऽपि युगो नास्ति वरानने ।
 तस्मिन् त्वां स्थापयिष्यामि गेहे गेहे जने जने ॥ १३ ॥
 अन्यधर्मान् तिरस्कृत्य पुरस्कृत्य महोत्सवान् ।
 तदा नाहं हरेर्दासो लोके त्वां न प्रवर्तये ॥ १४ ॥
 त्वद् अन्विताश्च ये जीवा भविष्यन्ति कलौ इह ।
 पापिनोऽपि गमिष्यन्ति निर्भयं कृष्णमन्दिरम् ॥ १५ ॥
 येषां चित्ते वसेद्भक्तिः सर्वदा प्रेमरूपिणी ।
 नते पश्यन्ति कीनाशं स्वप्नेऽप्यमलमूर्तयः ॥ १६ ॥
 न प्रेतो न पिशाचो वा राक्षसो वासुरोऽपि वा ।
 भक्तियुक्तमनस्कानां स्पर्शने न प्रभुर्भवेत् ॥ १७ ॥
 न तपोभिर्न वेदैश्च न ज्ञानेनापि कर्मणा ।
 हरिर्हि साध्यते भक्त्या प्रमाणं तत्र गोपिकाः ॥ १८ ॥
 नृणां जन्मसहस्रेण भक्तौ प्रीतिर्हि जायते ।
 कलौ भक्तिः कलौ भक्तिः भक्त्या कृष्णः पुरः स्थितः ॥ १९ ॥
 भक्तिद्रोअकरा ये च ते सीदन्ति जगत्त्रये ।
 दुर्वासा दुःखमापन्नः पुरा भक्तविनिन्दकः ॥ २० ॥
 अलं व्रतैः अलं तीर्थैः अलं योगैरलं मखैः ।
 अलं ज्ञानकथालापैः भक्तिरेकैव मुक्तिदा ॥ २१ ॥
 सूत उवाच -
 इति नारदनिर्णीतं स्वमायात्म्यं निशम्य सा ।
 सर्वाङ्६गपुष्टिसंयुक्ता नारदं वाक्यमव्रवीत् ॥ २२ ॥
 भक्तिरुवाच -
 अहो नारद धन्योऽसि प्रीतिस्ते मयि निश्चला ।
 न कदाचिद् विमुञ्चामि चित्ते स्थास्यामि सर्वदा ॥ २३ ॥
 कृपालुना त्वया साधो मद्बाधा ध्वंसिता क्षणात् ।
 पुत्रयोश्चेतना नास्ति ततो बोधय बोधय ॥ २४ ॥
 सूत उवाच -
 तस्या वचः समाकर्ण्य कारुण्यं नारदो गतः ।
 तयोर्बोधनमारेभे कराग्रेण विमर्दयन् ॥ २५ ॥
 मुखं संयोज्य कर्णान्ते शब्दमुच्चैः समुच्चरन् ।
 ज्ञान प्रबुध्यतां शीघ्रं रे वैराग्य प्रबुध्यताम् ॥ २६ ॥
 वेदवेदान्तघोषैश्च गीतापाठैर्मुहुर्मुहुः ।
 बोध्यमानौ तदा तेन कथंचित् चोत्थितौ बलात् ॥ २७ ॥
 नेत्रैः अनवलोकन्तौ जृम्भन्तौ सालसावुभौ ।
 बकवत्पलितौ प्रायः शुष्ककाष्ठसमाङ्गकौ ॥ २८ ॥
 क्षुत्क्षामौ तौ निरीक्ष्यैव पुनः स्वापपरायणौ ।
 ऋषिश्चिन्तापरो जातः किं विधेयं मयेति च ॥ २९ ॥
 अहो निद्रा कथं याति वृद्धत्वं च महत्तरम् ।
 चिन्तयन् इति गोविन्दं स्मारयामास भार्गव ॥ ३० ॥
 व्योमवाणी तदैवाभूत् मा ऋषे खिद्यतामिति ।
 उद्यमः सफलस्तेऽयं भविष्यति न संशयः ॥ ३१ ॥
 एतदर्थं तु सत्कर्म सुरर्षे त्वं समाचर ।
 तत्ते कर्माभिधास्यन्ति साधवः साधुभूषणाः ॥ ३२ ॥
 सत्कर्मणि कृते तस्मिन् सनिद्रा वृद्धतानयोः ।
 गमिष्यति क्षणाद्भक्तिः सर्वतः प्रसरिष्यति ॥ ३३ ॥
 इत्याकाशवचः स्पष्टं तत्सर्वैरपि विश्रुतम् ।
 नारदो विस्मयं लेभे नेदं ज्ञातमिति ब्रुवन् ॥ ३४ ॥
 नारद उवाच -
 अनयाऽऽकाशवाण्यापि गोप्यत्वेन निरूपितम् ।
 किं वा तत्साधनं कार्यं येन कार्यं भवेत् तयोः ॥ ३५ ॥
 क्व भविष्यन्ति सन्तस्ते कथं दास्यन्ति साधनम् ।
 मयात्र किं प्रकर्तव्यं यदुक्तं व्योमभाषया ॥ ३६ ॥
 सूत उवाच -
 तत्र द्वौ अपि संस्थाप्य निर्गतो नारदो मुनिः ।
 तीर्थं तीर्थं विनिष्क्रम्य पृच्छन् मार्गे मुनीश्वरान् ॥ ३७ ॥
 वृत्तान्तः श्रूयते सर्वैः किंचित् निश्चित्य नोच्यते ।
 असाध्यं केचन प्रोचुः दुर्ज्ञेयमिति चापरे ।
 मूकीभूतास्तथान्ये तु कियन्तस्तु पलायिताः ॥ ३८ ॥
 हाहाकारो महानासीत् त्रैलोक्ये विस्मयावहः ।
 वेदवेदान्तघोषैश्च गीतापाठैर्विबोधितम् ॥ ३९ ॥
 भक्तिज्ञानविरागाणां नोदतिष्ठत् त्रिकं यदा
 उपायो नापरोऽस्तीति कर्णे कर्णेऽजपञ्जनाः ॥ ४० ॥
 योगिना नारदेनापि स्वयं न ज्ञायते तु यत् ।
 तत्कथं शक्यते वक्तुं इतरैरिह मानुषैः ॥ ४१ ॥
 एवं ऋषिगणैः पृष्टैः निर्णीयोक्तं दुरासदम् ॥ ४२ ॥
 ततश्चिन्तातुरः सोऽथ बदरीवनमागतः ।
 तपश्चरामि चात्रेति तदर्थं कृतनिश्चयः ॥ ४३ ॥
 तावद् ददर्श पुरतः सनकादीन् मुनीश्वरान् ।
 कोटिसूर्यसमाभासान् उवाच मुनिसत्तमः ॥ ४४ ॥
 नारद उवाच -
 इदानीं भूरिभाग्येन भवद्भिः संगमोऽभवत् ।
 कुमारा ब्रुवतां शीघ्रं कृपां कृत्वा ममोपरि ॥ ४५ ॥
 भवन्तो योगिनः सर्वे बुद्धिमन्तो बहुश्रुताः ।
 पञ्चहायनसंयुक्ताः पूर्वेषामपि पूर्वजाः ॥ ४६ ॥
 सदा वैकुण्ठनिलया हरिकीर्तनतत्पराः ।
 लीलामृतरसोन्मत्ताः कथामात्रैकजीविनः ॥ ४७ ॥
 हरिः शरणमेव हि नित्यं येषां मुखे वचः ।
 अथ कालसमादिष्टा जरा युष्मान्न बाधते ॥ ४८ ॥
 येषां भ्रूभङ्गमात्रेण द्वारपालौ हरेः पुरा ।
 भ्रूमौ निपतितौ सद्यो यत्कृपातः पुरं गतौ ॥ ४९ ॥
 अहो भाग्यस्य योगेन दर्शनं भवतामिह ।
 अनुग्रहस्तु कर्तव्यो मयि दीने दयापरैः ॥ ५० ॥
 अशरीरगिरोक्तं यत् तत्किं साधनमुच्यताम् ।
 अनुष्ठेयं कथं तावत् प्रब्रुवन्तु सविस्तरम् ॥ ५१ ॥
 भक्तिज्ञानविरागाणां सुखं उत्पद्यते कथम् ।
 स्थापनं सर्ववर्णेषु प्रेमपूर्वं प्रयत्नतः ॥ ५२ ॥
 कुमारा ऊचुः -
 मा चिन्तां कुरु देवर्षे हर्षं चित्ते समावह ।
 उपायः सुखसाध्योऽत्र वर्तते पूर्व एव हि ॥ ५३ ॥
 अहो नारद धन्योऽसि विरक्तानां शिरोमणिः ।
 सदा श्रीकृष्णदासानां अग्रणीः योगभास्करः ॥ ५४ ॥
 त्वयि चित्रं न मन्तव्यं भक्त्यर्थं अनुवर्तिनि ।
 घटते कृष्णदासस्य भक्तेः संस्थापना सदा ॥ ५५ ॥
 ऋषिर्बहवो लोके पन्थानः प्रकटीकृताः ।
 श्रमसाध्याश्च ते सर्वे प्रायः स्वर्गफलप्रदाः ॥ ५६ ॥
 वैकुण्ठसाधकं पन्थाः स तु गोप्यो हि वर्तते ।
 तस्योपदेष्टा पुरुषः प्रायो भाग्येन लभ्यते ॥ ५७ ॥
 सत्कर्म तव निर्दिष्टं व्योमवाचा तु यत्पुरा ।
 तदुच्यते श्रृणुष्वाद्य स्थिरचित्तः प्रसन्नधीः ॥ ५८ ॥
 द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
 स्वाध्यायज्ञानयज्ञाश्च ते तु कर्मविसूचकाः ॥ ५९ ॥
 सत्कर्मसूचको नूनं ज्ञानयज्ञः स्मृतो बुधैः ।
 श्रीमद्भागवतालापः स तु गीतः शुकादिभिः ॥ ६० ॥
 भक्तिज्ञानविरागाणां तद्घोषेण बलं महत् ।
 व्रजिष्यति द्वयोः कष्टं सुखं भक्तेर्भविष्यति ॥ ६१ ॥
 प्रलयं हि गमिष्यन्ति श्रीमद्भागवतध्वनेः ।
 कलेर्दोषा इमे सर्व सिंहशब्दाद् वृका इव ॥ ६२ ॥
 ज्ञानवैराग्यसंयुक्ता भक्तिः प्रेमरसावहा ।
 प्रतिगेहं प्रतिजनं ततः क्रीडां करिष्यति ॥ ६३ ॥
 नारद उवाच -
 वेदवेदान्तघोषैश्च गीतापाठैः प्रबोधितम् ।
 भक्तिज्ञानविरागाणां नोदतिष्ठत् त्रिकं यदा ॥ ६४ ॥
 श्रीमद्भागवत आलापात् तत्कथं बोधमेष्यति ।
 तत्कथासु तु वेदार्थः श्लोके श्लोके पदे पदे ॥ ६५ ॥
 छिन्दन्तु संशयं ह्येनं भवन्तोऽमोघदर्शनाः ।
 विलम्बो नात्र कर्तव्यः शरणागतवत्सलाः ॥ ६६ ॥
 कुमारा ऊचुः -
 वेदोपनिषदां सारात् जाता भागवती कथा ।
 अत्युत्तमा ततो भाति पृथग्भूता फलाकृतिः ॥ ६७ ॥
 आमूलाग्रं रसस्तिष्ठन् नास्ते न स्वाद्यते यथा ।
 सभूयः संपृथग्भूतः फले विश्वमनोहरः ॥ ६८ ॥
 यथा दुग्धे स्थितं सर्पिः न स्वादायोपकल्पते ।
 पृथग्भूतं हि तद्गव्यं देवानां रसवर्धनम् ॥ ६९ ॥
 इक्षूणामपि मध्यान्तं शर्करा व्याप्य तिष्ठति ।
 पृथग्भूता च सा मिष्टा तथा भागवती कथा ॥ ७० ॥
 इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
 भक्तिज्ञानविरागाणां स्थापनाय प्रकाशितम् ॥ ७१ ॥
 वेदान्तवेदसुस्नाते गीताया अपि कर्तरि ।
 परितापवति व्यासे मुह्यत्यज्ञानसागरे ॥ ७२ ॥
 तदा त्वया पुरा प्रोक्तं चतुःश्लोकसमन्वितम् ।
 तदीयश्रवणात् सद्यो निर्बाधो बादरायणः ॥ ७३ ॥
 तत्र ते विस्मयः केन यतः प्रश्नकरो भवान् ।
 श्रीमद्भागवतं श्राव्य शोकदुःखविनाशनम् ॥ ७४ ॥
 नारद उवाच -
 (वसंतितिलका)
 यद्दर्शनं च विनिहन्त्यशुभानि सद्यः
 श्रेयस्तनोति भवदुःखदवार्दितानाम् ।
 निःशेषशेषमुखगीतकथैकपानाः
 प्रेमप्रकाशकृतये शरणं गतोऽस्मि ॥ ७५ ॥
 भाग्योदयेन बहुजन्मसमर्जितेन
 सत्संगमं च लभते पुरुषो यदा वै ।
 अज्ञानहेतुकृतमोहमदान्धकार
 नाशं विधाय हि तदोदयते विवेकः ॥ ७६ ॥
 
 इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये कुमारनारदसंवादो नाम द्वितीयोऽध्यायः ॥ २ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |