| 
 
श्रीमद्भागवत महापुराण   
 
श्रीमद्भागवतमाहात्म्यम्  - प्रथमोऽध्यायः  
 
नारदसनकादिसमागमः, नारदकर्तृकं भक्तिज्ञानवैराग्य वृत्तान्तनिवेदनं च -  
 [ Right click to 'save audio as' for downloading Audio ] 
(अनुष्टुप्) सच्चिदानन्दरूपाय विश्वोत्पत्त्यादिहेतवे ।
 तापत्रविनाशाय श्रीकृष्णाय वयं नुमः ॥ १ ॥
 (वसंततिलका)
 यं प्रव्रजन्तमनुपेत्यमपेतकृत्यं
 द्वैपायनो विरहकातर आजुहाव ।
 पुत्रेति तन्मयतया तववोऽभिनेदुः
 तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २ ॥
 (अनुष्टुप्)
 नैमिषे सूतं आसीनं अभिवाद्य महामतिम् ।
 कथामृत रसास्वाद कुशलः शौनकोऽब्रवीत् ॥ ३ ॥
 शौनक उवाच -
 अज्ञानध्वान्तविध्वंस कोटिसूर्यसमप्रभ ।
 सूताख्याहि कथासारं मम कर्णरसायनम् ॥ ४ ॥
 भक्तिज्ञानविरागाप्तो विवेको वर्धते महान् ।
 मायामोहनिरासश्च वैष्णवैः क्रियते कथम् ॥ ५ ॥
 इह घोरे कलौ प्रायो जीवश्चासुरतां गतः ।
 क्लेशाक्रान्तस्य तस्यैव शोधने किं परायणम् ॥ ६ ॥
 श्रेयसां यद् भवेत् श्रेयः पावनानां च पावनम् ।
 कृष्णप्राप्तिकरं शश्वत् साधनं तद्वदाधुना ॥ ७ ॥
 चिन्तामणिर्लोकसुखं सुरद्रुः स्वर्गसंपदम् ।
 प्रयच्छति गुरुः प्रीतो वैकुण्ठं योगिदुर्लभम् ॥ ८ ॥
 सूत उवाच -
 प्रीतिः शौनक चित्ते ते ह्यतो वच्मि विचार्य च ।
 सर्वसिद्धान्त निष्पन्नं संसरभयनाशनम् ॥ ९ ॥
 भक्त्योघवर्धनं यच्च कृष्णसंतोषहेतुकम् ।
 तदहं तेऽभिधास्यामि सावधानतया श्रृणु ॥ १० ॥
 कालव्यालमुखाग्रास त्रासनिर्णाशहेतवे ।
 श्रीमद्भागवतं शास्त्रं कलौ कीरेण भाषितम् ॥ ११ ॥
 एतस्माद् अपरं किंचिद् मनःशुद्ध्यै न विद्यते ।
 जन्मान्तरे भवेत् पुण्यं तदा भागवतं लभेत् ॥ १२ ॥
 परीक्षिते कथां वक्तुं सभायां संस्थिते शुके ।
 सुधाकुंभं गृहीत्वैव देवास्तत्र समागमन् ॥ १३ ॥
 शुकं नत्वावदन् सर्वे स्वकार्यकुशलाः सुराः ।
 कथासुधां प्रयच्छस्व गृहीत्वैव सुधां इमाम् ॥ १४ ॥
 एवं विनिमये जाते सुधा राज्ञा प्रपीयताम् ।
 प्रपास्यामो वयं सर्वे श्रीमद्भागवतामृतम् ॥ १५ ॥
 क्व सुधा क्व कथा लोके क्व काचः क्व मणिर्महान् ।
 ब्रह्मरातो विचार्यैवं तदा देवाञ्जहास ह ॥ १६ ॥
 अभक्तान् तांश्च विज्ञाय न ददौ स कथामृतम् ।
 श्रीमद्भागवती वार्ता सुराणां अपि दुर्लभा ॥ १७ ॥
 राज्ञो मोक्षं तथा वीक्ष्य पुरा धातापि विस्मितः ।
 सत्यलोक तुलां बद्ध्वा तोलयत् साधनान्यजः ॥ १८ ॥
 लघून्यन्यानि जातानि गौरवेण इदं महत् ।
 तदा ऋषिगणाः सर्वे विस्मयं परमं ययुः ॥ १९ ॥
 मेनिरे भगवद्रूपं शास्त्रं भागवतं कलौ ।
 पठनात् श्रवणात् सद्यो वैकुण्ठफलदायकम् ॥ २० ॥
 सप्ताहेन श्रुतं चैतत् सर्वथा मुक्तिदायकम् ।
 सनकाद्यैः पुरा प्रोक्तं नारदाय दयापरैः ॥ २१ ॥
 यद्यपि ब्रह्मसंबंधात् श्रुतमेतत् सुरर्षिणा ।
 सप्ताहश्रवणविधिः कुमारैस्तस्य भाषितः ॥ २२ ॥
 शौनक उवाच -
 लोकविग्रहमुक्तस्य नारदस्यास्थिरस्य च ।
 विधिश्रवे कुतः प्रीतिः संयोगः कुत्र तैः सह ॥ २३ ॥
 सूत उवाच -
 अत्र ते कीर्तयिष्यामि भक्तियुक्तं कथानकम् ।
 शुकेन मम यत्प्रोक्तं रहः शिष्यं विचार्य च ॥ २४ ॥
 एकदा हि विशालायां चत्वार ऋषयोऽमलाः ।
 सत्सङ्गार्थं समायाता ददृशुस्तत्र नारदम् ॥ २५ ॥
 कुमाराः ऊचुः -
 कथं ब्रह्मन् दीनमुखं कुतश्चिन्तातुरो भवान् ।
 त्वरितं गम्यते कुत्र कुतश्चागमनं तव ॥ २६ ॥
 इदानीं शून्यचित्तोऽसि गतवित्तो यथा जनः ।
 तवेदं मुक्तसङ्गस्य नोचितं वद कारणम् ॥ २७ ॥
 नारद उवाच -
 अहं तु पृथिवीं यातो ज्ञात्वा सर्वोत्तममिति ।
 पुष्करं च प्रयागं च काशीं गोदावरीं तथा ॥ २८ ॥
 हरिक्षेत्रं कुरुक्षेत्रं श्रीरङ्गं सेतुबन्धनम् ।
 एवमादिषु तीर्थेषु भ्रममाण इतस्ततः ॥ २९ ॥
 नापश्यं कुत्रचित् शर्म मनस्संतोषकारकम् ।
 कलिनाधर्ममित्रेण धरेयं बाधिताधुना ॥ ३० ॥
 सत्यं नास्ति तपः शौचं दया दानं न विद्यते ।
 उदरंभरिणो जीवा वराकाः कूटभाषिणः ॥ ३१ ॥
 मन्दाः सुमन्दमतयो मन्दभाग्या हि उपद्रुताः ।
 पाखण्डनिरताः संतो विरक्ताः सपरिग्रहाः ॥ ३२ ॥
 तरुणीप्रभुता गेहे श्यालको बुद्धिदायकः ।
 कन्याविक्रयिणो लोभाद् दंपतीनां च कल्कनम् ॥ ३३ ॥
 आश्रमा यवनै रुद्धाः तीर्थानि सरितस्तथा ।
 देवतायतनान्यत्र दुष्टैः नष्टानि भूरिशः ॥ ३४ ॥
 न योगी नैव सिद्धो वा न ज्ञानी सत्क्रियो नरः ।
 कलिदावानलेनाद्य साधनं भस्मतां गतम् ॥ ३५ ॥
 अट्टशूला जनपदाः शिवशूला द्विजातयः ।
 कामिन्यः केशशूलिन्यः संभवन्ति कलौ इह ॥ ३६ ॥
 एवं पश्यन् कलेर्दोषान् पर्यटन् अवनीं अहम् ।
 यामुनं तटमापन्नो यत्र लीला हरेरभूत् ॥ ३७ ॥
 तत्राश्चर्यं मया दृष्टं श्रूयतां तन्मुनीश्वराः ।
 एका तु तरुणी तत्र निषण्णा खिन्नमानसा ॥ ३८ ॥
 वृद्धौ द्वौ पतितौ पार्श्वे निःश्वसन्तौ अचेतनौ ।
 शुश्रूषन्ती प्रबोधन्ती रुदती च तयोः पुरः ॥ ३९ ॥
 दशदिक्षु निरीक्षन्ती रक्षितारं निजं वपुः ।
 वीज्यमाना शतस्त्रीभिः बोध्यमाना मुहुर्मुहुः ॥ ४० ॥
 दृष्ट्वा दुराद् गतः सोऽहं कौतुकेन तदन्तिकम् ।
 मां दृष्ट्वा चोत्थिता बाला विह्वला चाब्रवीद् वचः ॥ ४१ ॥
 बालोवाच -
 भो भोः साधो क्षणं तिष्ठ मच्चिन्तामपि नाशय ।
 दर्शनं तव लोकस्य सर्वथाघहरं परम् ॥ ४२ ॥
 बहुधा तव वाक्येन दुःखशान्तिर्भविष्यति ।
 यदा भाग्यं भवेद् भूरि भवतो दर्शनं तदा ॥ ४३ ॥
 नारद उवाच -
 कासि त्वं कौ इमौ चेमा नार्यः काः पद्मलोचनाः ।
 वद देवि सविस्तारं स्वस्य दुःखस्य कारणम् ॥ ४४ ॥
 बालोवाच -
 अहं भक्तिरिति ख्याता इमौ मे तनयौ मतौ ।
 ज्ञानवैराग्य नामानौ कालयोगेन जर्जरौ ॥ ४५ ॥
 गङ्गाद्या स्मरितश्चेमा मत्सेवार्थं समागताः ।
 तथापि न च मे श्रेयः सेवितायाः सुरैरपि ॥ ४६ ॥
 इदानीं श्रुणु मद्वार्तां सचित्तस्त्वं तपोधन ।
 वार्ता मे वितताप्यस्ति तां श्रुत्वा सुखमावह ॥ ४७ ॥
 उत्पन्ना द्रविडे साहं वृद्धिं कर्नाटके गता ।
 क्वचित् क्वचित् महाराष्ट्रे गुर्जरे जीर्णतां गता ॥ ४८ ॥
 तत्र घोर कलेर्योगात् पाखण्डैः खण्डिताङ्गका ।
 दुर्बलाहं चिरं याता पुत्राभ्यां सह मन्दताम् ॥ ४९ ॥
 वृन्दावनं पुनः प्राप्य नवीनेव सुरूपिणी ।
 जाताहं उवती सम्यक् श्रेष्ठरूपा तु सांप्रतम् ॥ ५० ॥
 इमौ तु शयितौ अत्र सुतौ मे क्लिश्यतः श्रमात् ।
 इदं स्थानं परित्यज्य विदेशं गम्यते मया ॥ ५१ ॥
 जरठत्वं समायातौ तेन दुःखेन दुःखिता ।
 साहं तु तरुणी कस्मात् सुतौ वृद्धौ इमौ कुतः ॥ ५२ ॥
 प्रयाणां सहचारित्वात् वैपरीत्यं कुतः स्थितम् ।
 घटते जरठा माता तरुणौ तनयौ इति ॥ ५३ ॥
 अतः शोचामि चात्मानं विस्मयाविष्टमानसा ।
 वद योगनिधे धीमन् कारणं चात्र किं भवेत् ॥ ५४ ॥
 नारद उवाच -
 ज्ञानेनात्मनि पश्यामि सर्वं एतत् तवानघे ।
 न विषादः त्वया कार्यो हरिः शं ते करिष्यति ॥ ५५ ॥
 सूत उवाच -
 क्षणमात्रेण तज्ज्ञात्वा वाक्यं ऊचे मुनीश्वरः ॥ ५६ ॥
 नारद उवाच -
 श्रुणुषु अवहिता बाले योगोऽयं दारुणा कलिः ।
 तेन लुप्तः सदाचारो योगमार्गः तपांसि च ॥ ५७ ॥
 जना अघासुरायन्ते शाठ्यदुष्कर्मकारिणः ।
 इह सन्तो विषीदन्ति प्रहृष्यन्ति हि असाधवः ।
 धत्ते धैर्यं तु यो धीमान् स धीरः पण्डितोऽथवा ॥ ५८ ॥
 अस्पृश्यान् अवलोक्येयं शेषभारकरी धरा ।
 वर्षे वर्षे क्रमात् जाता मंगलं नापि दृश्यते ॥ ५९ ॥
 न त्वामपि सुतैः साकं कोऽपि पश्यति सांप्रतम् ।
 उपेक्षितानुरागान्धैः जर्जरत्वेन संस्थिता ॥ ६० ॥
 वृन्दावनस्य संयोगात् पुनस्त्वं तरुणी नवा ।
 धन्यं वृन्दावनं तेन भक्तिः नृत्यति यत्र च ॥ ६१ ॥
 अत्रेमौ ग्राहकाभावात् न जरामपि मुञ्चतः ।
 किञ्चित् आत्मसुखेनेह प्रसुप्तिः मन्यतेऽनयोः ॥ ६२ ॥
 भक्तिरुवाच -
 कथं परीक्षिता राज्ञा स्थापितो ह्यशुचिः कलिः ।
 प्रवृत्ते तु कलौ सर्वसारः कुत्र गतो महान् ॥ ६३ ॥
 करुणापरेण हरिणापि अधर्म कथमीक्ष्यते ।
 इमं मे संशयं छिन्धि त्वद्वाचा सुखितास्म्यहम् ॥ ६४ ॥
 नारद उवाच -
 यदि पृष्टस्त्वया बाले प्रेमतः श्रवणं कुरु ।
 सर्वं वक्ष्यामि ते भद्रे कश्मलं ते गमिष्यति ॥ ६५ ॥
 यदा मुकुन्दो भगवान् क्ष्मां त्यक्त्वा स्वपदं गतः ।
 तद्दिनात् कलिरायातः सर्वसाधनबाधकः ॥ ६६ ॥
 दृष्टो दिग्विजये राज्ञा दीनवत् शरणं गतः ।
 न मया मारणीयोऽयं सारंग इव सरभुक् ॥ ६७ ॥
 यत्फलं नास्ति तपसा न योगेन समाधिना ।
 तत्फलं लभते सम्यक् कलौ केशवकीर्तनात् ॥ ६८ ॥
 एकाकारं कलिं दृष्ट्वा सारवत्सारनीरसम् ।
 विष्णुरातः स्थापितवान् कलिजानां सुखाय च ॥ ६९ ॥
 कुकर्माचरनात्सारः सर्वतो निर्गतोऽधुना ।
 पदार्थाः संस्थिता भूमौ बीजहीनास्तुषा यथा ॥ ७० ॥
 विप्रैर्भागवती वार्ता गेहे गेहे जने जने ।
 कारिता कणलोभेन कथासारस्ततो गतः ॥ ७१ ॥
 अत्युग्रभूरिकर्माणो नास्तिका रौरवा जनाः ।
 तेऽपि तिष्ठन्ति तीर्थेषु तीर्थसारस्ततो गतः ॥ ७२ ॥
 कामक्रोध महालोभ तृष्णाव्याकुलचेतसः ।
 तेऽपि तिष्ठन्ति तपसि तपःसारस्ततो गतः ॥ ७३ ॥
 मनसश्चाजयात् लोभाद् दंभात् पाखण्डसंश्रयात् ।
 शास्त्रान् अभ्यसनाच्चैव ध्यानयोगफलं गतम् ॥ ७४ ॥
 पण्डितास्तु कलत्रेण रमन्ते महिषा इव ।
 पुत्रस्योत्पादने दक्षा अदक्षा मुक्तिसाधने ॥ ७५ ॥
 न हि वैष्णवता कुत्र संप्रदायपुरःसरा ।
 एवं प्रलयतां प्राप्तो वस्तुसारः स्थले स्थले ॥ ७६ ॥
 अयं तु युगधर्मो हि वर्तते कस्य दूषणम् ।
 अतस्तु पुण्डरीकाक्षः सहते निकटे स्थितः ॥ ७७ ॥
 सूत उवाच -
 इति तद्वचनं श्रुत्वा विस्मयं परमं गता ।
 भक्तिरूचे वचो भूयः श्रूयतां तच्च शौनक ॥ ७८ ॥
 भक्तिरुवाच -
 सुरर्षे त्वं हि धन्योऽसि मद्भाग्येन समागतः ।
 साधूनां दर्शनं लोके सर्वसिद्धिकरं परम् ॥ ७९ ॥
 (मालिनी)
 जयति जयति मायां यस्य कायाधवस्ते
 वचनरचनमेकं केवलं चाकलय्य ।
 ध्रुवपदमपि यातो यत्कृपातो ध्रुवोऽयं
 सकलकुशलपात्रं ब्रह्मपुत्रं नतास्मि ॥ ८० ॥
 
 इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये भक्तिनारदसमागमो नाम प्रथमोऽध्यायः ॥ १ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |