अग्निपुराणम् 
चतुस्त्रिंशोऽध्यायः   
पवित्रकारोपणे पूजाहोमादिविधिः  -   
अग्निरुवाच -   
विशेदनेन मन्त्रेण यागस्थानञ्च भूषयेत्  ।  
नमो ब्रह्मण्यदेवाय श्रीधरायाव्ययात्मने  ॥ १ ॥  
ऋग्यजुःसामरूपाय शब्ददेहाय  विष्णवे ।  
विलिख्य मण्डलं सायं यागद्रव्यादि चाहरेत्  ॥ २ ॥  
प्रक्षालितकराङ्घ्रिः सन् विन्यस्यार्घ्य करो नरः  ।  
अर्घ्यादिभिस्तु शिरः प्रोक्ष्य द्वारदेशादिकं यथा  ॥ ३ ॥  
आरभेद् द्वारयागञ्च तोरणेशान् प्रपूजयेत्  ।  
अश्वत्थोदुम्बरवटप्रक्षाः पूर्वादिगा नगाः  ॥ ४ ॥  
ऋगिन्द्रशोभनं प्राच्यां यजुर्यमसुभद्रकम् ।  
सामापश्च सुधन्वाख्यं सोमाथर्वसुहोत्रकम् ॥ ५ ॥  
तोरणान्तः पताकाश्च कुमुदाद्या घटद्वयम् ।  
द्वारि द्वारि स्वनाम्नार्च्याः पूर्वे पूर्णश्च पुष्करः  ॥ ६ ॥  
आनन्दनन्दनौ दक्षे वीरसेनः सुषेणकः  ।  
सम्भवप्रभवौ सौम्ये द्वारपाश्चैव पूजयेत्  ॥ ७ ॥  
अस्त्रजप्तपुष्पक्षेपाद्विघ्नानुत्सार्य संविशेत्  ।  
भूतशुद्धिं विधायाथ विन्यस्य कृतमुद्रवः  ॥ ८ ॥  
फट्कारान्तां शिखां जप्त्वा सर्षपान् दिक्षु निक्षिपेत्  ।  
वासुदेवेन गोमूत्रं सङ्कर्षणेन गोमयम् ॥ ९ ॥  
प्रद्युम्नेन पयस्तज्जात् दधि नारायणाद् घृतम् ।  
एकद्वित्र्यादिवाराणि घृताद्वै भागतोऽधिकम् ॥ १० ॥  
घृतपात्रे तदेकत्र पञ्चगव्यमुदाहृतम् ।  
मण्डपप्रोक्षणायैकञ्चापरम्प्राशनाय च  ॥ ११ ॥  
आनीय दशकुम्भेषु इन्द्राद्यान् लोकपान् यजेत्  ।  
पूज्याज्ञां श्रावयेत् तांश्च स्थातव्यं चाज्ञया हरेः  ॥ १२ ॥  
यागद्रव्यादि संरक्ष्य विकिरान् विकिरेत् ततः  ।  
मूलाष्टशतसञ्जप्तान् कुशकूर्चान् हरेश्च तान्  ॥ १३ ॥  
ऐशान्यां दिशि तत्रस्थं स्थाप्यं कुम्भञ्च वर्धनीम् ।  
कुम्भे साङ्गं हरिं प्रार्च्य वर्धन्यामस्त्रमर्चयेत्  ॥ १४ ॥  
प्रदक्षिणं यागगृहं वर्धन्याच्छिन्नधारया  ।  
सिञ्चन्नयेत् ततः कुम्भं पूजयेच्च स्थिरासने  ॥ १५ ॥  
सपञ्चरत्नवस्त्राढ्यकुम्भे गन्धादिभिर्हरिम् ।  
वर्धन्यां हेमगर्भायां यजेदस्त्रञ्च वामतः  ॥ १६ ॥  
तत्समीपे वास्तुलक्ष्मीं भूविनायकमर्चयेत्  ।  
स्रपनं कल्पयेद्विष्णोः सङ्क्रान्त्यादौ तथैव च  ॥ १७ ॥  
पूर्णकुम्भान् नव स्थाप्य नवकोणेषु निर्व्रणान्  ।  
पाद्यमर्घ्यमाचनीयं पञ्चगव्यञ्च निःक्षिपेत् ॥ १८ ॥  
पूर्वादिकलसेऽग्न्यादौ पञ्चामृतजलादिकम् ।  
दधि क्षीरं मधूष्णोदं पाद्यं स्यात् चतुरङ्गकम् ॥ १९ ॥  
पद्मश्यामाकदूर्वाश्च विष्णुपत्नी च पाद्यकम् ।  
तथाष्टाङ्गार्घ्यमाख्यातं यवगन्धफलाक्षतम् ॥ २० ॥  
कुशाः सिद्धार्थपुष्पाणि तिला द्रव्याणि चार्हणम् ।  
लवङ्गकङ्कोलयुतं दद्यादाचमनीयकम् ॥ २१ ॥  
स्नापयेन्मूलमन्त्रेण देवं पञ्चामृतैः अपि  ।  
शुद्धोदं मध्यकुम्भेन देवमूर्ध्नि विनिःक्षिपेत्  ॥ २२ ॥  
कलशान्निःसृतं तोयं कूर्चाग्रं संस्पृशेन्नरः  ।  
शुद्धोदकेन पाद्यञ्च अर्घ्यमाचमनं ददेत्  ॥ २३ ॥  
परिमृज्य पटेनाङ्गं सवस्त्रं मण्डलं नयेत्  ।  
तत्राभ्यर्च्याचरेद्धोमं कुण्डादौ प्राणसंयमी  ॥ २४ ॥  
प्रक्षाल्य हस्तौ रेखाश्च तिस्रः पूर्वाग्रगामिनीः  ।  
दक्षिणादुत्तराश्च तिस्रश्चैवोत्तराग्रगाः  ॥ २५ ॥  
अर्घ्योदकेन सम्प्रोक्ष्य योनिमुद्रां प्रदर्शयेत्  ।  
ध्यात्वाग्निरूपञ्चाग्निन्तु योन्यां कुण्डे क्षिपेन्नरः  ॥ २६ ॥  
पात्राण्यासादयेत् पश्चाद्दर्भश्रुक्श्रुवकादिभिः  ।  
बाहुमात्राः परिधय इध्मव्रश्चनमेव च  ॥ २७ ॥  
प्रणीता प्रोक्षणीपात्रमाज्यस्थाली घृतादिकम् ।  
प्रस्थद्वयं तण्डुलानां युग्मं युग्ममधोमुखम् ॥ २८ ॥  
प्रणीताप्रोक्षणीपात्रे न्यसेत् प्रागग्रगं कुशम् ।  
अद्भिः पूर्यप्रणीतान्तु ध्यात्वा देवं प्रपूज्य च  ॥ २९ ॥  
प्रणीतां स्थापयेदग्रे द्रव्याणाञ्चैव मध्यतः  ।  
प्रोक्षणीमद्भिः सम्पूर्य प्रार्च्य दक्षे तु विन्यसेत्  ॥ ३० ॥  
चरुञ्च श्रपयेदग्नौ ब्रह्माणं दक्षिणे न्यसेत्  ।  
कुशानास्तीर्य पूर्वादौ परिधीन् स्थापयेत् ततः  ॥ ३१ ॥  
वैष्णवीकरणं कुर्याद् गर्भाधानादिना नरः  ।  
गर्भाधानं पुंसवनं सीमन्तोन्नयनं जनिः  ॥ ३२ ॥  
नामादिसमावर्तनान्तं जुहुयादष्ट चाहुतीः  ।  
पूर्णाहुतीः प्रतिकर्म श्रुचा स्रुवसुयुक्तया  ॥ ३३ ॥  
कुण्डमध्ये ऋतुमतीं लक्ष्मीं सञ्चिन्त्य होमयेत्  ।  
कुण्डलक्ष्मीः समाख्याता प्रकृतिस्त्रिगुणात्मका  ॥ ३४ ॥  
सा योनिः सर्वभूतानां विद्यामन्त्रगणस्य च  ।  
विमुक्तेः कारणं वह्निः परमात्मा च मुक्तिदः  ॥ ३५ ॥  
प्राच्यां शिरः समाख्यातं बाहू कोणे व्यवस्थितौ  ।  
ईशानाग्नेयकोणे तु जङ्घे वायव्यनैरृते  ॥ ३६ ॥  
उदरं कुण्डमित्युक्तं योनिर्योनिर्विधीयते  ।  
गुणत्रयं मेखलाः स्युर्ध्यात्वैवं समिधो दश  ॥ ३७ ॥  
पञ्चाधिकांस्तु जुहुयात् प्रणवान् मुष्टिमुद्रया  ।  
पुनराघारौ जुहुयाद् वाय्वग्न्यन्तं ततः श्रपेत्  ॥ ३८ ॥  
ईशान्तं मूलमन्त्रेण आज्यभागौ तु होमयेत्  ।  
उत्तरे द्वादशान्तेन दक्षिणे तेन मध्यतः  ॥ ३९ ॥  
व्याहृत्या पद्ममध्यस्थं ध्यायेद् वह्निन्तु संस्कृतम् ।  
वैष्णवं सप्तजिह्वं च सूर्यकोटिसमप्रभम् ॥ ४० ॥  
चन्द्रवक्त्रञ्च सूर्याक्षं जुहुयाच्छतमष्ट च  ।  
तदर्धञ्चाष्ट मूलेन अङ्गानाञ्च दशांशतः  ॥ ४१ ॥  
इति आदिमहापुराणे आग्नेये पवित्रकारोपणसम्बन्धि-  पूजाहोमादिविधिकथनं नाम चतुर्त्रिंशोऽध्यायः ॥ 
  
GO TOP 
 
  
 |