अग्निपुराणम् 
पञ्चत्रिंशोऽध्यायः   
पवित्राधिवासनविधिः  -   
अग्निरुवाच -   
सम्पाताहुतिनासिच्य पवित्राण्यधिवासयेत्  ।  
नृसिंहमन्त्रजप्तानि गुप्तान्यस्त्रेण तानि तु  ॥ १ ॥  
वस्त्रसंवेष्टितान्येव पात्रस्थान्यभिमन्त्रयेत्  ।  
बिल्वाद्यद्भिः प्रोक्षितानि मन्त्रेण चैकधा द्विधा  ॥ २ ॥  
कुम्भपार्श्वे तु संस्थाप्य रक्षां विज्ञाप्य देशिकः  ।  
दन्तकाष्ठञ्चामरकं पूर्वे सङ्कर्षणेन तु  ॥ ३ ॥  
प्रद्युम्नेन भस्मतिलान् दक्षे गोमयमृत्तिकाम् ।  
वारुणेन चानिरुद्धेन सौम्ये नारायणेन च  ॥ ४ ॥  
दर्भोदकञ्चाथ हृदा अग्नौ कुङ्कुमरोचनम् ।  
ऐशान्यां शिरसा धूपं शिखया नैर्ऋतेऽप्यथ  ॥ ५ ॥  
मूलपुष्पाणि दिव्यानि कवचेनाथ वायवे  ।  
चन्दनाम्ब्वक्षतदधिदूर्वाश्च पुटिकास्थिताः  ॥ ६ ॥  
गृहं त्रिसूत्रेणावेष्ट्य पुनः सिद्धार्थकान् क्षिपेत्  ।  
दद्यात्पूजाक्रमेणाथ स्वैः स्वैर्गन्धपवित्रकम् ॥ ७ ॥  
मन्त्रैः वै द्वारपादिभ्यो विष्णुकुम्भे त्वनेन च  ।  
विष्णुतेजोभवं रम्यं सर्वंपातकनाशनम् ॥ ८ ॥  
सर्वकामप्रदं देवं तवाङ्गे धारयाम्यहम् ।  
सम्पूज्य धूपदीपाद्यैः व्रजेद् द्वारसमीपतः  ॥ ९ ॥  
गन्धपुष्पाक्षतोपेतं पवित्रञ्चाखिलेर्पयेत्   ।  
पवित्रं वैष्णवं तेजो महापातकनाशनम् ॥ १० ॥  
धर्मकामार्थसिद्ध्यर्थं स्वकेङ्गे धारयाम्यहम् ।  
आसने परिवारादौ गुरौ दद्यात् पवित्रकम् ॥ ११ ॥  
गन्धादिभिः समभ्यर्च्य गन्धपुष्पाक्षतादिमत्  ।  
विष्णुतेजोभवेत्यादिमूलेन हरयेऽर्पयेत्  ॥ १२ ॥  
वह्निस्थाय ततो दत्वा देवं सम्प्रार्थयेत् ततः  ।  
क्षीरोदधिमहानागशय्यावस्थितविग्रहः  ॥ १३ ॥  
प्रातस्त्वां पूजयिष्यामि सन्निधौ भव केशव  ।  
इन्द्रादभ्यस्ततो दत्वा विष्णुपार्षदके बलिम् ॥ १४ ॥  
ततो देवाग्रतः कुम्भं वासोयुगसमन्वितम् ।  
रोचनाचन्द्रकाश्मीरगन्धाद्युदकसंयुतम् ॥ १५ ॥  
गन्धपुष्पादिनाभूष्य मूलमन्त्रेण पूजयेत्  ।  
मण्डपाद् बहिरागत्य विलिप्ते मण्डलत्रये  ॥ १६ ॥  
पञ्चगव्यञ्चरुन्दन्तकाष्ठञ्चैव क्रमाद्भवेत्  ।  
पुराणश्रवणं स्तोत्रं पठन् जागरणं निशि  ॥ १७ ॥  
परप्रेषकबालानां स्त्रीणां भोगभुजां तथा  ।  
सद्योऽधिवासनं कुर्याद् विना गन्धपवित्रकम् ॥ १८ ॥  
इति आदिमहापुराणे आग्नेये  
पवित्राधिवासनविधिवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥  
  
GO TOP 
 
  
 |