अग्निपुराणम्

त्रयोविंशोऽध्यायः

सामान्य आदिमूर्त्यादिदेवतानां पूजाविधिः


नारद उवाच -
वक्ष्ये पूजाविधिं विप्रा यत् कृत्वा सर्वमाप्नुयात् ।
प्रक्षालिताङ्‌घ्रिराचम्य वाग्यतः कृतरक्षकः ॥ १ ॥
प्राङ्‌मुखः स्वस्तिकं बद्ध्वा पद्माद्यपरमेव च ।
यं बीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकम् ॥ २ ॥
विशेषयेदशेषन्तु ध्यायेत् कायात्तु कल्मषम् ।
क्षौं हृत्पङ्कजमध्यस्थं बीजं तेजोनिधिं स्मरन् ॥ ३ ॥
अधोर्ध्वतिर्यग्गाभिस्तु ज्वालाभिः कल्मषं दहेत् ।
शशाङ्काकृतिवद्ध्यायेद् अम्बरस्थं सुधाम्बुभिः ॥ ४ ॥
हृत्पद्मव्यापिभिर्देहं स्वकमाप्लावयेत्सुधीः ।
सुषुम्नायोनिमार्गेण सर्वनाडीविसर्पिभिः ॥ ५ ॥
शोधयित्वा न्यसेत्तत्त्वं करशुद्धिरथास्त्रकम् ।
व्यापकं हस्तयोरादौ दक्षिणाङ्गुष्ठतोङ्गकम् ॥ ६ ॥
मूलं देहे द्वादशाङ्गं न्यसेन्मन्त्रैः द्विषट्ककैः ।
हृदयं च शिरश्चैव शिखा वर्मास्त्रलोचने ॥ ७ ॥
उदरं च तथा पृष्ठं बाहुरू जानुपादकम् ।
मुद्रां दत्त्वा स्मरेत् विष्णुं जप्त्वाष्टशतमर्चयेत् ॥ ८ ॥
वामे तु वर्धनीं न्यस्य पूजाद्रव्यं तु दक्षिणे ।
प्रक्षाल्यास्त्रेण चार्घ्येण गन्धपुष्पान्विते न्यसेत् ॥ ९ ॥
चैतन्यं सर्वगं ज्योतिरष्टजप्तेन वारिणा ।
फडन्तेन तु संसिच्य हस्ते ध्यात्वा हरिं परे ॥ १० ॥
धर्मं ज्ञानं च वैराग्यं ऐश्वर्यं वह्निदिङ्‌मुखाः ।
अधर्मादीनि गात्राणि पूर्वादौ योगपीठके ॥ ११ ॥
कूर्मं पीठे ह्यनन्तञ्च यमं सूर्यादिमण्डलम् ।
विमलाद्याः केशरस्थानुग्रहा कर्णिका स्थिताः ॥ १२ ॥
पूर्वं स्वहृदये ध्यात्वा आवाह्यार्चैश्च मण्डले ।
अर्घ्यं पाद्यं तथाचामं मधुपर्कं पुनश्च तत् ॥ १३ ॥
स्नानं वस्त्रोपवीतञ्च भूषणं गन्धपुष्पकम् ।
धूपदीप नैवेद्यानि पुण्डरीकाक्षविद्यया ॥ १४ ॥
यजेदङ्गानि पूर्वादौ द्वारि पूर्वे परेऽण्डजम् ।
दक्षे चक्रं गदां सौम्ये कोणे शङ्खं धनुर्न्यसेत् ॥ १५ ॥
देवस्य वामतो दक्षे चेषुधी खड्गमेव च ।
वामे चर्म श्रियं दक्षे पुष्टिं वामेऽग्रतो न्यसेत् ॥ १६ ॥
वनमालाञ्च श्रीवत्सकौस्तुभौ दिक्पतीन् बहिः ।
स्वमन्त्रैः पूजयेत् सर्वान् विष्णुरर्घोवसानतः ॥ १७ ॥
व्यस्तेन च समस्तेन अङ्गैः बीजेन वै यजेत् ।
जप्त्वा प्रदक्षिणीकृत्य स्तुत्त्वार्ध्यञ्च समर्प्य च ॥ १८ ॥
हृदये विन्यसेद्ध्यात्वा अहं ब्रह्म हरिस्त्विति ।
आगच्छावाहने योज्यं क्षमस्वेति विसर्जने ॥ १९ ॥
एवमष्टाक्षराद्यैश्च पूजां कृत्वा विमुक्तिभाक् ।
एकमूर्त्यर्चनं प्रोक्तं नवव्यूहार्चनं शृणु ॥ २० ॥
अङ्गुष्ठकद्वये न्यस्य वासुदेवं बलादिकान् ।
तर्जन्यादौ शरीरेऽथ शिरोललाटवक्त्रके ॥ २१ ॥
हृन्नाभिगुह्यजान्वङ्घ्रौ मध्ये पूर्वादिकं यजेत् ।
एकपीठं नवव्यूहं नवपीठञ्च पूर्ववत् ॥ २२ ॥
नवाब्जे नवमूर्त्या च नवव्यूहञ्च पूर्ववत् ।
इष्टं मध्ये ततः स्थाने वासुदेवञ्च पूजयेत् ॥ २३ ॥
इति आदिमहापुराणे आग्नेये सामान्य
आदिमूर्त्यादिपूजाविधिकथनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥


GO TOP