अग्निपुराणम् 
दशमोऽध्यायः   
श्रीरामायणे युद्धकाण्डम्  -   
नाराद उवाच -   
रामोक्तश्चाङ्गदो गत्वा रावणं प्राह जानकी  ।  
दीयतां राघवायाऽऽशु अन्यथा त्वं मरिष्यसि  ॥ १ ॥  
रावणो हन्तुमुद्युक्तः सङ्ग्रामोद्धतराक्षसः  ।  
रामायाऽऽह दशग्रीवो युद्धमेकं तु मन्यते  ॥ २ ॥  
रामो युद्धाय तच्छ्रुत्वा लङ्कां सकपिराययौ  ।  
वानरो हनूमान्मैन्दो द्विविदो जाम्बवान्नलः  ॥ ३ ॥  
नीलस्तारोऽङ्गदो धूम्रः सुषेणः केसरी गजः  ।  
पनसो विनतो रम्भः शरभः कंपनो बली  ॥ ४ ॥  
गवाक्षो दधिवक्त्रश्च गवयो गन्धमादनः  ।  
एते चान्ये च सुग्रीव एतैर्युक्तो ह्यसङ्ख्यकैः  ॥ ५ ॥  
रक्षसां वानराणां च युद्धं सङ्कुलमाबभौ  ।  
राक्षसा वानराञ्जघ्नुः शरशक्तिगदादिभिः  ॥ ६ ॥  
वानरा राक्षसाञ्जघ्नुः नखदन्तशिलादिभिः  ।  
हस्त्यश्वरथपादातं राक्षसानां बलं हतम् ॥ ७ ॥  
हनूमान् गिरिशृङ्गेण धूम्राक्षं अवधीद् रिपुम् ।  
अकम्पनं प्रहस्तं च युध्यन्तं नील आवधीत्  ॥ ८ ॥  
इन्द्रजिच्छरबन्धाच्च विमुक्तौ रामलक्ष्मणौ  ।  
तार्क्ष्यसन्दर्शनाद्बाणैर्जघ्नतू राक्षसं बलम् ॥ ९ ॥  
रामः शरैः जर्जरितं रावणं चाकरोद् रणे  ।  
रावणः कुम्भकर्णं च बोधयामास दुःखितः  ॥ १० ॥  
कुम्भकर्णः प्रबुद्धोऽथ पीत्वा घटसहस्रकम् ।  
मद्यस्य महिषादीनां भक्षयित्वाऽऽह रावणम् ॥ ११ ॥  
सीताया हरणं पापं कृतन्त्वं हि गुरुर्यतः  ।  
अतो गच्छामि युद्धाय रामं हन्मि सवानरम् ॥ १२ ॥  
इत्युक्त्वा वानरान्सर्वान्कुम्भकर्णो ममर्द ह  ।  
गृहीतस्तेन सुग्रीवः कर्णनासं चकर्त सः  ॥ १३ ॥  
कर्णनासाविहीनोऽसौ भक्षयामास वानरान्  ।  
रामोऽथ कुम्भकर्णस्य बाहू चिच्छेद सायकैः  ॥ १४ ॥  
ततः पादौ ततश्छित्वा शिरो भूमौ व्यपातयत्  ।  
अथ कुम्भो निकुम्भश्च मकराक्षश्च राक्षसः  ॥ १५ ॥  
महोदरो महापार्श्वो मत्त उन्मत्तराक्षसः  ।  
प्रघसो भासकर्णश्च विरूपाक्षश्च संगरे  ॥ १६ ॥  
देवान्तको नरान्तश्च त्रिशिराश्चातिकायकः  ।  
रामेण लक्ष्मणेनैते वानरैः सविभीषणैः  ॥ १७ ॥  
युध्यमानास्तया त्वन्ये राक्षसा भुवि पातिताः  ।  
इन्द्रजिन्मायया युध्यन्रामादीन्स बबन्ध ह  ॥ १८ ॥  
वरदत्तैर्नागपाशैरोषध्या तौ विशल्यकौ  ।  
विशल्ययाऽव्रणौ कृत्वा मारुत्यानीतपर्वते  ॥ १९ ॥  
हनूमान् धारयामास तत्रागं यत्र संस्थितः  ।  
निकुम्भिलायां होमादि कुर्वन्तं तं हि लक्ष्मणः  ॥ २० ॥  
शरैः इन्द्रजितं वीरं युद्धे तं तु व्यपातयत्  ।  
रावणः शोकसन्तप्तः सीतां हन्तुं समुद्यतः  ॥ २१ ॥  
अविन्ध्यवारितो राजा रथस्थः सबलो ययौ  ।  
इन्द्रोक्तो मातली रामं रथस्थं प्रचकार तम् ॥ २२ ॥  
रामरावणयोर्युद्धं रामरावणयोरिव  ।  
रावणो वानरान्हन्ति मारुत्याद्याश्च रावणम् ॥ २३ ॥  
रामः शस्त्रैस्तमस्त्रैश्च ववर्ध जलदो यथा  ।  
तस्य ध्वजं स चिच्छेद रथमश्वांश्च सारथिम् ॥ २४ ॥  
धनुर्बाहूञ्छिरांस्येव उत्तिष्ठन्ति शिरांसि हि  ।  
पैतामहेन हृदयं भित्वा रामेण रावणः  ॥ २५ ॥  
भूतले पातितः सर्वै राक्षसै रुरुदुः स्त्रियः  ।  
आश्वास्य तं च संस्कृत्य रामाज्ञप्तो विभीषणः  ॥ २६ ॥  
हनूमताऽऽनयद्रामः सीतां शुद्धां गृहीतवान्  ।  
रामो वह्नौ प्रविष्टां तां शुद्धामिन्द्रादिभिः स्तुतः  ॥ २७ ॥  
ब्रह्मणा दशरथेन त्वं विष्णू राक्षसमर्दनः  ।  
इन्द्रोऽर्थितोऽमृतवृष्ट्या जीवयामास वानरान्  ॥ २८ ॥  
रामेण पूजिता जग्मुः युद्धं दृष्ट्वा दिवं च ते  ।  
रामो विभीषणायादाल्लङ्कामभ्यर्च्य वानरान्  ॥ २९ ॥  
ससीतः पुष्पके स्थित्वा गतमार्गेण वै गतः  ।  
दर्शयन्वनदुर्गाणि सीतायै हृष्टमानसः  ॥ ३० ॥  
भरद्वाजं नमस्कृत्य नन्दिग्रामं समागतः  ।  
भरतेन नतश्चागाद् अयोध्यां तत्र संस्थितः  ॥ ३१ ॥  
वसिष्ठादीन्नमस्कृत्य कौसल्यां चैव कैकयीम् ।  
सुमित्रां प्राप्तराज्योऽथ द्विजादीन्सोऽभ्यपूजयत्  ॥ ३२ ॥  
वासुदेवं स्वमात्मानं अश्वमेधैरथायजत्  ।  
सर्वदानानि स ददौ पालयामास सः प्रजाः  ॥ ३३ ॥  
पुत्रवद्धर्मकामादीन् दुष्टनिग्रहणे रतः  ।  
सर्वधर्मपरो लोकः सर्वशस्या च मेदिनी  ॥ ३४ ॥  
नाकालमरणञ्चासीद् रामे राज्यं प्रशासति  ॥ ३५ ॥  
इति आदिमहापुराणे आग्नेये रामायणे  
युद्धकाण्डवर्णनं नाम दशमोऽध्यायः ॥ १० ॥  
  
GO TOP 
 
  
 |