अग्निपुराणम् 
नवमोऽध्यायः  
श्रीरामायणे सुन्दरकाण्डम्  -   
नारद उवाच -   
सम्पातिवचनं श्रुत्वा हनुमानङ्गदादयः  ।  
अब्धिं दृष्ट्वाब्रुवंस्तेऽब्धिं लङ्घयेत् को नु जीवयेत्  ॥ १ ॥  
कपीनां जीवनार्थाय रामकार्यप्रसिद्धये  ।  
शतयोजनविस्तीर्णं पुप्लुवेऽब्धिं स मारुतिः  ॥ २ ॥  
दृष्ट्वोत्थितञ्च मैनाकं सिंहिकां विनिपात्य च  ।  
लङ्कां दृष्ट्वा राक्षसानां गृहाणि वनिता गृहे  ॥ ३ ॥  
दशग्रीवस्य कुम्भस्य कुम्भकर्णस्यरक्षसः  ।  
विभीषणस्येन्द्रजितो गृहेऽन्येषां च रक्षसो  ॥ ४ ॥  
नापश्यत्पानभूम्यादौ सीतां चिन्तापरायणः  ।  
अशोकवनिकां गत्वा दृष्टवाञ्छिंशपातले  ॥ ५ ॥  
राक्षसीरक्षितां सीतां भव भार्येतिवादिनम् ।  
रावणं शिंशपास्थोऽथ नेति सीतां सुवादिनीम् ॥ ६ ॥  
भव भार्या रावणस्य राक्षसीर्वादिनीः कपिः  ।  
गते तु रावणे प्राह राजा दशरथोऽभवत्  ॥ ७ ॥  
रामोऽस्य लक्ष्मणः पुत्रौ वनवासं गतौ वरौ  ।  
रामपत्नी जानकी त्वं रावणेन हृता बलात्  ॥ ८ ॥  
रामः सुग्रीवमित्रस्त्वां मार्गयन्प्रेषयच्च माम् ।  
साभिज्ञानं चाङ्गुलीयं रामदत्तं गृहाण वै  ॥ ९ ॥  
सीताऽङ्गुलीयं जग्राह साऽपश्यन्मारूतिं तरौ  ।  
भूयोऽग्रे चोपविष्टं तं उवाच यदि जीवति  ॥ १० ॥  
रामः कथं न नयति शङ्कितामब्रवीत् कपिः  ॥ ११ ॥  
हनूमानुवाच  
रामः सीते न जानीते ज्ञात्वा त्वां स नयिष्यति  ।  
रावणं राक्षसं हत्वा सबलं देवि मा शुच  ॥ १२ ॥  
साभिज्ञानं देहि मे त्वं मणिं सीताऽददत्कपौ  ।  
उवाच मां यथा रामो नयेच्छीघ्रं तथा कुरु  ॥ १३ ॥  
काकाक्षिपातनकथां प्रतियाहि हि शोकहा  ।  
मणि कथां गृहीत्वाऽऽह हनूमान्नेष्यते पतिः  ॥ १४ ॥  
अथवा ते त्वरा काचित्पृष्ठमारुह मे शुभे  ।  
अद्य त्वां दर्शयिष्यामि ससुग्रीवं च राघवम् ॥ १५ ॥  
सीताऽब्रवीद्धनूमन्तं नयतां मां हि राघवः  ।  
हनूमान्स दशग्रीवदर्शनोपायमाकरोत्  ॥ १६ ॥  
वनं बभञ्ज तत्पालान्हत्वा दन्तनखादिभिः  ।  
हत्वातु किङ्करान्सर्वान्सप्त मन्त्रिसुतानपि  ॥ १७ ॥  
पुत्रमक्षं कुमारञ्च शक्रजिच्च बबन्ध तम् ।  
नागपाशेन पिङ्गाक्षं दर्शयामास रावणम् ॥ १८ ॥  
उवाच रावणः कस्त्वं मारुतिः प्राह रावणम् ॥ १९ ॥  
हनूमानुवाच 
रामदूतो राघवाय सीतां देहि मरिष्यसि  ।  
रामबाणैर्हतः सार्धं लङ्कास्थै राक्षसैः ध्रुवम् ॥ २० ॥  
रावणो हन्तुमुद्युक्तो विभीषणनिवारितः  ।  
दीपयामास लाङ्गलं दीप्तपुच्छः स मारुतिः  ॥ २१ ॥  
दग्ध्वा लङ्कां राक्षसांश्च दृष्ट्वा सीतां प्रणम्य ताम् ।  
समुद्रपारमागम्य दृष्ट्वा सीतेति चाब्रवीत्  ॥ २२ ॥  
अङ्गदादीनङ्गदाद्यैः पीत्वा मधुवने मधु  ।  
जित्वा दधिमुखादींश्च दृष्ट्वा रामं च तेऽब्रुवन्  ॥ २३ ॥  
दृष्टा सीतेति रामोऽपि हृष्टः पप्रच्छ मारुतिम् ॥ २४ ॥  
श्रीराम उवाच 
कथं दृष्ट्वा त्वया सीता किमुवाच च मां प्रति  ।  
सीताकथामृतेनैव सिञ्च मां कामवह्निगम् ॥ २५ ॥  
हनूमानब्रवीद्रामं लङ्घयित्वाब्धिमागतः  ।  
सीतां दृष्ट्वा पुरीं दग्ध्वा सीतामणिं गृहाण वै  ॥ २६ ॥  
हत्वा त्वं रावणं सीतां प्राप्स्यसे राम मा शुच  ।  
गृहीत्वा तं मणिं रामो रुरोद विरहातुरः  ॥ २७ ॥  
मणिं दृष्ट्वा जानकी मे दृष्टा सीता नयस्व माम् ।  
तया विना न जीवामि सुग्रीवाद्यैः प्रबोधितः  ॥ २८ ॥  
समुद्रतीरं गतवांस्तत्र रामं विभीषणः  ।  
गतस्तिरस्कृतो भ्रात्रा रावणेन दुरात्मना  ॥ २९ ॥  
रामाय देहि सीतां त्वं इत्युक्तेनासहायवान्  ।  
रामो विभीषणं मित्रं लङ्कैश्वर्येऽभ्यषेचयत्  ॥ ३० ॥  
समुद्रं प्रार्थयन्मार्गं यदा नायात्तदा शरैः  ।  
भेदयामास रामञ्च उवाचब्धिः समागतः  ॥ ३१ ॥  
समुद्र उवाच  
नलेन सेतुं बध्वाब्धौ लङ्कां व्रज गभीरकः   
अहं त्वया कृतः पूर्वं रामोऽपि नलसेतुना  ॥ ३२ ॥  
कृतेन तरुशैलाद्यैर्गतः पारं महोदधेः  ।  
वानरैः स सुवेलस्थः सह लङ्कां ददर्श वै  ॥ ३३ ॥  
इति आदिमहापुराणे आग्नेये रामायणे  
सुन्दरकाण्डवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥  
  
GO TOP 
 
  
 |