अग्निपुराणम् 
अष्टमोऽध्यायः  
श्रीरामायणे किष्किन्धाकाण्डम्  -   
नारद उवाच -  
रामः पम्पासरो गत्वा शोचन् स शर्वरीं गतः  ।  
हनूमताऽथ सुग्रीवं नीतो मित्रं चकार ह  ॥ १ ॥  
सप्त तालान्विनिर्भिद्य शरेणैकेन पश्यतः  ।  
पादेन दुन्दुभेः कायं चिक्षेप दशयोजनम् ॥ २ ॥  
तद्रिपुं बालिनं हत्वा भ्रातरं वैरकारिणम् ।  
किष्किन्धां कपिराज्यं च रुमां तारां समर्पयत्  ॥ ३ ॥  
ऋष्यमूके हरीशाय किष्किन्धेशोऽब्रवीदथ  ।  
सीतां त्वं प्राप्स्यसे यद्वत्तथा राम करोमि ते  ॥ ४ ॥  
तच्छ्रुत्वा माल्यवत्पृष्ठे चातुर्मास्यं चकार सः  ।  
किष्किन्धायां च सुग्रीवो यदा नाऽऽयाति दर्शनम् ॥ ५ ॥  
तदाऽब्रवीत्तं रामोक्तं लक्ष्मणो व्रज राघवम् ।  
न स सङ्कुचितः पन्था येन वाली हतो गतः  ॥ ६ ॥  
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः  ।  
सुग्रीव आह संसक्तो गतं कालं न बुद्धवान्  ॥ ७ ॥  
इत्युक्त्वा स गतो रामं नत्वोवाच हरीश्वरः ॥ ८ ॥  
सुग्रीव उवाच   
आनीता वानराः सर्वे सीतायाश्च गवेषणे  ।  
त्वन्मताः प्रेषयिष्यामि विचिन्वन्तु च जानकीम् ॥ ९ ॥  
पूर्वादौ मासपर्यंतं मासादूर्ध्वं निहन्मि तान्  । 
इत्युक्ता वानराः पूर्व-पश्चिमोत्तरमार्गगाः  ॥ १० ॥  
जग्मू रामं ससुग्रीवमपश्यन्तस्तु जानकीम् ।  
रामाङ्गुलीयं सङ्गृह्य हनूमान्वानरैः सह  ॥ ११ ॥  
दक्षिणे मार्गयामास सुप्रभाया गुहान्तिके ।  
मासादूर्ध्वञ्च विन्ध्यस्था अपश्यन्तस्तु जानकीम् । ॥ १२ ॥  
ऊचुर्वृथा मरिष्यामो जटायुर्धन्य एव सः  ।  
सीतार्थे योऽत्यजत्प्राणान्रावणेन हतो रणे  ॥ १३ ॥  
तच्छ्रुत्वा प्राह सम्पातिः विहाय कपिभक्षणम् ।  
भ्राताऽसौ मे जटायुर्वै मयोड्डीनोऽर्कमण्डलम् ॥ १४ ॥  
अर्कतापाद्रक्षितोऽगाद्दग्धपक्षोऽहमत्रगः  ।  
रामवार्ताश्रवात्पक्षौ जातौ भूयोऽथ जानकीम् ॥ १५ ॥  
पश्याम्यशोकवनिकागतां लङ्कागतां किल  ।  
शतयोजनविस्तीर्णे लवणाब्धौ त्रिकूटके  ॥ १६ ॥  
ज्ञात्वा रामं ससुग्रीवं वानराः कथयन्तु वै  ॥ १७ ॥  
इति आदिमहापुराणे आग्नेये रामायाणे  
किष्किन्धाकाण्डवर्णनं नाम अष्टमोऽध्यायः ॥ ८ ॥  
  
GO TOP 
 
  
 |