॥ विष्णुपुराणम् ॥

पञ्चमः अंशः

॥ एकत्रिंशोऽध्यायः ॥

श्रीपराशर उवाच
संस्तुतो भगवानित्थं देवराजेन केशवः ।
प्रहस्य भावगम्भीरमुवाचेन्द्रं द्विजोत्तम ॥ १ ॥
श्रीकृष्ण उवाच
देवराजो भवानिन्द्रो वयं मर्त्या जगत्पते ।
क्षन्तव्यं भवतैवेदमपराधं कृतं मम ॥ २ ॥
पारिजाततरुश्चायं नीयतामुचितास्पदम् ।
गृहीतोयं मया शक्र सत्यावचनकारणात् ॥ ३ ॥
वज्रं चेदं गृहाण त्वं यदत्र प्रहितं त्वया ।
तवैवैतत्प्रहरणं शक्र वैरिविदारणम् ॥ ४ ॥
इन्द्र उवाच
विमोहयसि मामीश मर्त्योऽहमिति किं वदन् ।
जानीमस्त्वां भगवतो न तु सूक्ष्मविदो वयम् ॥ ५ ॥
योऽसि सोऽसि जगत्त्रणप्रवृत्तौ नाथ संस्थितः ।
जगतः शल्यनिष्कर्षं करोष्यसुरसूदन ॥ ६ ॥
नीयतां पारीजातोऽयं कृष्ण द्वारवतीम्पुरीम् ।
मर्त्यलोके त्वया त्यक्ते नायं संस्थास्यते भुवि ॥ ७ ॥
देवदेव जगन्नाथ कृष्ण विष्णो महाभुज ।
शङ्‍खचक्रगदापाणे क्षमस्वैतद्‌व्यतिक्रमम् ॥ ८ ॥
श्रीपराशर उवाच
तथेत्युक्त्वा च देवेन्द्रमाजगाम भुवं हरिः ।
प्रसक्तैः सिद्धगन्धर्वैः स्तूयमानः सुरर्षिभिः ॥ ९ ॥
ततः शङ्‍खमुपाध्माय द्वारकोपरि संस्थितः ।
हर्षमुत्पादयामास द्वारकावासिनां द्वज ॥ १० ॥
अवतीर्याथ गरुडात्सत्यभामा सहायवान् ।
निष्कुटे स्थापयामास पारिजातं महातरुम् ॥ ११ ॥
यमभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम् ।
वास्यते यस्य पुष्पोत्थगन्धेनोर्वी त्रियोजनम् ॥ १२ ॥
ततस्ते यादवाःसर्वे देहबन्धानमानुषान् ।
ददृशुः पादपे तस्मिन् कुर्वन्तो मखदर्शनम् ॥ १३ ॥
किङ्‍करैः समुपानीतं हस्त्यश्वादि ततो धनम् ।
विभज्य प्रददौ कृष्णो बान्धवानां महामतिः ॥ १४ ॥
कन्याश्च कृष्णे जग्राह नरकस्य परिग्रहान् ॥ १५ ॥
ततः काले शुभे प्राप्ते उपयेमे जनार्दनः ।
ताः कन्या नरकेणासन्सर्वतो याःसमाहृताः ॥ १६ ॥
एकस्मिन्नेव गोविन्दः काले तासां महामुने ।
जग्राह विधिवत्पाणीन्पृथग्गेहेषु धर्मतः ॥ १७ ॥
षोडशस्त्रीसहस्राणि शतमेकं ततोऽधिकम् ।
तावन्ति चक्रे रूपाणि भगवान् मधुसूदनः ॥ १८ ॥
एकैकमेव ताः कन्या मेनिरे मधुसूदनः ।
ममैव पाणिग्रहणं मैत्रेय कृतवानिति ॥ १९ ॥
निशासु च जगत्स्रष्टा तासां गेहेषु केशवः ।
उवास विप्र सर्वासां विश्वरूपधरो हरिः ॥ २० ॥
इति श्रीविष्णुमहापुराणे पञ्चमेंऽशे एकत्रिंशोऽध्यायः (३१)

GO TOP