|
॥ विष्णुपुराणम् ॥ पञ्चमः अंशः ॥ सप्तदशोऽध्यायः ॥
श्रीपराशर उवाच
अक्रूरोऽपि विनिष्क्रम्य स्यन्दनेनाशुगामिना । कृष्णसन्दर्शनाकाङ्क्षी प्रययौ नन्दगोकुलम् ॥ १ ॥ चिन्तयामास चाक्रूरो नास्ति धन्यतरो मया । योऽहमंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः ॥ २ ॥ अद्य मे सफलं जन्म सुप्रभाताभवन्निशा । यदुन्निद्राभपत्राक्षं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥ ३ ॥ पापं हरति यत्पुंसां स्मृतं संकल्पनामयम् । तत्पुण्डरीकनयनं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥ ४ ॥ विनिर्जग्मुर्यतो वेदा वेदाङ्गान्यखिलानि च । द्रक्ष्यामि तत्परं धाम धाम्नां भगवतो मुखम् ॥ ५ ॥ यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः । इज्यते योऽखिलाधारस्तं द्रक्ष्यामि जगत्पतिम् ॥ ६ ॥ इष्ट्वा यमिन्द्रो यज्ञानां शतेनामरराजताम् । अवाप तमनन्तादिमहं द्रक्ष्यामि केशवम् ॥ ७ ॥ न ब्रह्मा नेन्द्ररुद्राश्विवस्वादित्यमरुद्गणाः । यस्य स्वरूपं जानन्ति प्रत्यक्षं याति मे हरिः ॥ ८ ॥ सर्वात्मा सर्ववित्सर्वः सर्वभूतेष्ववस्थितः । योह्यचिन्त्योऽव्ययो व्यापी स वक्ष्यति मया सह ॥ ९ ॥ मत्स्य कूर्मवराहाश्वसिंहरूपादिभिः स्थितिम् । चकार जगतो योऽजः सोऽद्य मां प्रलपिष्यति ॥ १० ॥ साम्प्रतं च जगत्स्वामी कार्यमात्महृदि स्थितम् । कर्तुं मनुष्यतां प्राप्तः स्वेच्छादेहधृदव्ययः ॥ ११ ॥ योनन्तः पृथिवीं धत्ते शेखरस्थितिसंस्थिताम् । सोऽवतीर्णो जगत्यर्थे मामक्रूरेति वक्ष्यति ॥ १२ ॥ पितृपुत्रसुहृद्भ्रातृमातृबन्धुमयीमिमाम् । यन्मायां नालमुत्तर्तुं जगत्तस्मै नमो नमः ॥ १३ ॥ तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते । योगमायाममेयाय तस्मै विद्यात्मने नमः ॥ १४ ॥ यज्वभिर्यज्ञपुरुषो वासुदेवश्च सात्त्वतैः । वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो नतोऽस्मि तम् ॥ १५ ॥ यथा यत्र जगद्धाम्नि धातर्येतत्प्रतिष्ठितम् । सदसत्तेन सत्येन मय्यसौ यातु सौम्यताम् ॥ १६ ॥ स्मृते सकलकल्याणभाजनं यत्र जायते । पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥ १७ ॥ श्रीपराशर उवाच इत्थं सञ्चिन्तयन्विष्णुं भक्तिनम्रात्ममानसः । अक्रूरो गोकुलं प्राप्तः किञ्चित्सूर्ये विराजति ॥ १८ ॥ स ददर्श तदा कृष्णमादावादोहने गवाम् । वत्समध्यागतं फुल्लनीलोत्पलदलच्छविम् ॥ १९ ॥ प्रफुल्लपद्मपत्राक्षं श्रीवत्साङ्कितवक्षसम् । प्रलम्बबाहुमायामतुङ्गोरस्थलमुन्नसम् ॥ २० ॥ सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम् । तुङ्गरक्तनखं पद्भ्यां धरण्यां सुप्रतिष्ठितम् ॥ २१ ॥ बिभ्राणं वाससी पीते वन्यपुष्पविभूषितम् । सेन्दुनीलाचलाभं तं सिताम्भोजावतंसकम् ॥ २२ ॥ हंसकुन्देन्दुधवलं नीलाम्बरधरं द्विज । तस्यानु बलभद्रं च ददर्श यदुनन्दनम् ॥ २३ ॥ प्रांशुमुत्तुङ्गबाह्वंसं विकासिमुखपङ्कजम् । मेघमालापरिवृतं कैलासाद्रिमिवापरम् ॥ २४ ॥ तौ दृष्ट्वा विकसद्वक्त्रसरोजः स महामतिः । पुलकाञ्चितसर्वाङ्गस्तदाक्रूरोऽभवन्मुने ॥ २५ ॥ तदेतत्परमं धाम तदेतत्परमं पदम् । भगवद्वासुदेवांशो द्विधा योऽयं व्यवस्थितः ॥ २६ ॥ साफल्यमक्ष्णोर्युगमेतदत्र दृष्टे जगद्धातरि यातमुच्चैः । अप्यङ्गमेतद्भगवत्प्रसादा- त्तदङ्गसङ्गे फलवन्मम स्यात् ॥ २७ ॥ अप्येष पृष्ठे मम हस्तपद्मं करिष्यति श्रीमदनन्तमूर्तिः । यस्याङ्गुलिस्पर्शहताखिलाघै- रवाप्यते सिद्धिरपास्तदोषा ॥ २८ ॥ येनाग्निविद्युद्रविरश्मिमाला- करालमत्युग्रमपेत चक्त्रम् । चक्रं घ्नता दैत्यपतेर्हृतानि दैत्याङ्गनानां नयनाञ्जनानि ॥ २९ ॥ यत्राम्बु विन्यस्य बलिर्मनोज्ञा- नवाप भोगान्वसुधातवलस्थः । तथामरत्वं त्रिदशाधिपत्वं मन्वन्तरं पूर्णमपेतशत्रुम् ॥ ३० ॥ अप्येष मां कंसपरिग्रहेण दोषास्पदीभूतमदोषदुष्टम् । कर्तावमानोपहतं धिगस्तु तज्जन्म यत्साधुबहिष्कृतस्य ॥ ३१ ॥ ज्ञानात्मकस्यामलसत्त्वराशे- रपेतदोषस्य सदा स्फुटस्य । किं वा जगत्यत्र समस्तपुंसा- मज्ञातमस्यास्ति हृदि स्थितस्य ॥ ३२ ॥ तस्मादहं भक्तिविनम्रचेता व्रजामि सर्वेश्वरमीश्वराणाम् । अंशावतारं पुरुषोत्तमस्य ह्यनादिमध्यान्तमजस्य विष्णोः ॥ ३३ ॥ इति श्रीविष्णुमहापुराणे पञ्चमेंऽशे सप्तशोऽध्यायः (१७) |