॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

पञ्चपञ्चाशत्तमोऽध्यायः

शिवयोः कैलासगमनवर्णनम्


ब्रह्मोवाच
अथ सा ब्राह्मणी देव्यै शिक्षयित्वा व्रतं च तत् ।
तथास्त्विति च सम्प्रोच्य प्रेमवश्या बभूव सा ।
धृतिं धृत्वाहूय कालीं विश्लेषविरहा कुला ॥ २ ॥
अत्युच्चै रोदनं चक्रे संश्लिष्य च पुनः पुनः ।
पार्वत्यपि रुरोदोच्चैरुच्चरन्ती कृपावचः ॥ ३ ॥
शैलप्रिया शिवा चापि मूर्च्छामाप शुचार्दिता ।
मूर्च्छाम्प्रापुर्देवपत्न्यः पार्वत्या रोदनेन च ॥ ४ ॥
सर्वाश्च रुरुदुर्नार्यःसर्वमासीदचेतनम् ।
स्वयं रुरोद योगीशो गच्छन्कोन्य परः प्रभुः ॥ ५ ॥
एतस्मिन्नन्तरे शीघ्रमाजगाम हिमालयः ।
ससर्वतनयस्तत्र सचिवैश्च द्विजैः परैः ॥ ६ ॥
स्वयं रुरोद मोहेन वत्सां कृत्वा स्ववक्षसि ।
क्व यासीत्येवमुच्चार्य शून्यं कृत्वा मुहुर्मुहुः ॥ ७ ॥
ततः पुरोहितो विप्रैरध्यात्मविद्यया सुखम् ।
सर्वान्प्रबोधयामास कृपया ज्ञानवत्तरः ॥ ८ ॥
ननाम पार्वती भक्त्या मातरं पितरं गुरुम् ।
महामाया भवाचाराद्‌रुरोदोच्चैर्मुहुर्मुहुः ॥ ९ ॥
पार्वत्या रोदनेनैव रुरुदुः सर्वयोषितः ।
नितरां जननी मेना यामयो भ्रातरस्तथा ॥ १० ॥
पुनः पुनः शिवामाता यामयोऽन्याश्च योषितः ।
भ्रातरो जनकः प्रेम्णा रुरुदुर्बद्धसौहृदाः ॥ ११ ॥
तदा विप्राः समागत्य बोधयामासुरादरात् ।
लग्नन्निवेदयामासुर्यात्रायाः सुखदं परम् ॥ १२ ॥
ततो हिमालयो मेनां धृत्वा धैर्यं विवेकतः ।
शिबिकामानयामास शिवारोहणहेतवे ॥ १३ ॥
शिवामारोहयामासुस्तत्र विप्राङ्‌गनाश्च ताम् ।
आशिषं प्रददुःसर्वाः पिता माता द्विजास्तथा ॥ १४ ॥
महाराज्ञ्युपचाराँश्च ददौ मेना गिरिस्तथा ।
नानाद्रव्यसमूहं च परेषान्दुर्लभं शुभम् ॥ १५ ॥
शिवा नत्वा गुरून्सर्वान् जनकं जननीं तथा ।
द्विजान्पुरोहितं यामीस्त्रीस्तथान्या ययौ मुने ॥ १६ ॥
हिमाचलोऽपि ससुतोऽगच्छत्स्नेहवशी बुधः ।
प्राप्तस्तत्र प्रभुर्यत्र सामरः प्रीतिमावहन् ॥ १७ ॥
प्रीत्याभिरेभिरे सर्वे महोत्सवपुरःसरम् ।
प्रभुं प्रणेमुस्ते भक्त्या प्रशंसन्तोऽविशन्पुरीम् ॥ १८ ॥
जातिस्मरां स्मारयामि नित्यं स्मरसि चेद्वद ।
लीलया त्वाञ्च देवेशि सदा प्राणप्रिया मम ॥ १९ ॥
ब्रह्मोवाच
इत्याकर्ण्य महेशस्य स्वनाथस्याथ पार्वती ।
शङ्करस्य प्रिया नित्यं सस्मितोवाच सा सती ॥ २० ॥
पार्वत्युवाच
सर्वं स्मरामि प्राणेश मौनी भूतो भवेति च ।
प्रस्तावोचितमद्याशु कार्यं कुरु नमोऽस्तु ते ॥ २१ ॥
ब्रह्मोवाच
इत्याकर्ण्य प्रियावाक्यं सुधाधाराशतोपमम् ।
मुमुदेऽतीव विश्वेशो लौकिकाचारतत्परः ॥ २२ ॥
शिवः सम्भृतसम्भारो नानावस्तुमनोहरम् ।
भोजयामास देवांश्च नारायणपुरोगमान् ॥ २३ ॥
तथान्यान्निखिलान्प्रीत्या स्वविवाहसमागतान् ।
भोजयामास सुरसमन्नं बहुविधं प्रभुः ॥ २४ ॥
ततो भुक्त्वा च ते देवा नानारत्नविभूषिताः ।
सस्त्रीकाः सगणाः सर्वे प्रणेमुश्चन्द्रशेखरम् ॥ २५ ॥
संस्तुत्य वाग्भिरिष्टाभिः परिक्रम्य मुदान्विताः ।
प्रशंसन्तो विवाहञ्च स्वधामानि ययुस्ततः ॥ २६ ॥
नारायणं मुने मां च प्रणनाम शिवःस्वयम् ।
लौकिकाचारमाश्रित्य यथा विष्णुश्च कश्यपम् ॥ २७ ॥
मयाश्लिष्याशिषं दत्त्वा शिवस्य पुनरग्रतः ।
मत्वा वै तं परं ब्रह्म चक्रे च स्तुतिरुत्तमा ॥ २८ ॥
तमामन्त्र्य मया विष्णुःसाञ्जलिः शिवयोर्मुदा ।
प्रशंसंस्तद्विवाहं च जगाम स्वालयं परम् ॥ २९ ॥
शिवोऽपि स्वगिरौ तस्थौ पार्वत्या विहरन् मुदा ।
सर्वे गणाःसुखं प्रापुरतीव स्वभजन् शिवौ ॥ ३० ॥
इत्येवं कथितस्तात शिवोद्वाहः सुमंगलः ।
शोकघ्नो हर्षजनक आयुष्यो धनवर्द्धनः ॥ ३१ ॥
य इमं शृणुयान्नित्यं शुचिस्तद्‌गतमानसः ।
श्रावयेद्वाथ नियमाच्छिवलोकमवाप्नुयात् ॥ ३२ ॥
इदमाख्यानमाख्यातमद्‌भुतं मंगलायनम् ।
सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम् ॥ ३३ ॥
यशस्यं स्वर्ग्यमायुष्यं पुत्रपौत्रकरं परम् ।
सर्वकामप्रदं चेह भुक्तिदं मुक्तिदं सदा ॥ ३४ ॥
अपमृत्युप्रशमनं महाशान्तिकरं शुभम् ।
सर्वदुःस्वप्नप्रशमनं बुद्धिप्रज्ञादिसाधनम् ॥ ३५ ॥
शिवोत्सवेषु सर्वेषु पठितव्यम्प्रयत्नतः ।
शुभेप्सुभिर्जनैः प्रीत्या शिवसन्तोषकारणम् ॥ ३६ ॥
पठेत्प्रतिष्ठाकाले तु देवादीनां विशेषतः ।
शिवस्य सर्वकार्यस्य प्रारम्भे च सुप्रीतितः ॥ ३७ ॥
शृणुयाद्वा शुचिर्भूत्वा चरितं शिवयोः शिवम् ।
सिध्यन्ति सर्वकार्याणि सत्यं सत्यं न संशयः ॥ ३८ ॥
इति श्रीशिवमहापुराणे ब्रह्मनारदसंवादे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे शिवकैलासगमनवर्णनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥
समाप्तोऽयं तृतीयः पार्वतीखण्डः ॥ ३ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP