॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

त्रिपञ्चाशत्तमोऽध्यायः

वधूवरयोः यात्राप्रस्थानवर्णनम्


ब्रह्मोवाच
अथ विष्ण्वादयो देवा मुनयश्च तपोधनाः ।
कृत्वावश्यककर्माणि यात्रां सन्तेनिरे गिरेः ॥ १ ॥
ततो गिरिवरः स्नात्वा स्वेष्टं सम्पूज्य यत्नतः ।
पौरबन्धून्समाहूय जनवासं ययौ मुदा ॥ २ ॥
तत्र प्रभुं प्रपूज्याथ चक्रे सम्प्रार्थनां मुदा ।
कियद्दिनानि सन्तिष्ठ मद्‌गेहे सकलैः सह ॥ ३ ॥
विलोकनेन ते शम्भो कृतार्थोहं न संशयः ।
धन्यश्च यस्य मद्‌गेहे आयातोऽसि सुरैः सह ॥ ४ ॥
ब्रह्मोवाच
इत्युक्त्वा बहु शैलेशः करौ बद्ध्वा प्रणम्य च ।
प्रभुं निमन्त्रयामास सह विष्णुसुरादिभिः ॥ ५ ॥
अथ ते मनसा गत्वा शिव संयुतमादरात् ।
प्रत्यूचुर्मुनयो देवा हृष्टा विष्णुसुरादिभिः ॥ ६ ॥
देवा ऊचुः
धन्यस्त्वं गिरिशार्दूल तव कीर्तिर्महीयसी ।
त्वत्समो न त्रिलोकेषु कोपि पुण्यतमो जनः ॥ ७ ॥
यस्य द्वारि महेशानः परब्रह्म सतां गतिः ।
समागतः सदासैश्च कृपया भक्तवत्सलः ॥ ८ ॥
जनावासोऽतिरम्यश्च सम्मानो विविधः कृतः ।
भोजनानि त्वपूर्वाणि न वर्ण्यानि गिरीश्वर ॥ ९ ॥
चित्रं न खलु तत्रास्ति यत्र देवी शिवाम्बिका ।
परिपूर्णमशेषंच यवं धन्या यदागताः ॥ १० ॥
ब्रह्मोवाच
इत्थं परस्परन्तत्र प्रशंसाभवदुत्तमा ।
उत्सवो विविधो जातो वेदसाधुजयध्वनिः ॥ ११ ॥
अभून्मंगलगानञ्च ननर्ताप्सरसाङ्‌गणः ।
नुतिञ्चक्रुर्मागधाद्या द्रव्यदानमभूद्‌ बहु ॥ १२ ॥
तत आमन्त्रय देवेशं स्वगेहमगमद्‌गिरिः ।
भोजनोत्सवमारेभे नानाविधिविधानतः ॥ १३ ॥
भोजनार्थं प्रभु प्रीत्यानयामास यथोचितम्।
परिवारसमेतं च सकुतूहलमीश्वरम् ॥ १४ ॥
प्रक्षाल्य चरणौ शम्भोर्विष्णोर्मम वरादरात्।
सर्वेषाममराणां च मुनीनां च यथार्थतः ॥ १५ ॥
परेषां च गतानां च गिरीशो मण्डपान्तरे।
आसयामास सुप्रीत्या तांस्तान्बन्धुभिरन्वितः ॥ १६ ॥
सुरसैर्विविधान्नैश्च तर्पयामास तान् गिरिः।
बुभुजुर्निखिलास्ते वै शम्भुना विष्णुना मया ॥ १७ ॥
तदानीं पुरनार्यश्च गालीदानं व्यधुर्मुदा।
मृदुवाण्या हसन्त्यश्च पश्यन्त्यो यत्नतश्च तान् ॥ १८ ॥
ते भुक्त्वाचम्य विधिवद्‌गिरिमामन्त्र्य नारद।
स्वस्थानं प्रययुः सर्वे मुदितास्तृप्तिमागताः ॥ १९ ॥
इत्थं तृतीये घस्त्रेऽपि मानितास्तेऽभवन्मुने ।
गिरीश्वरेण विधिवद्दानमानादरादिभिः ॥ २० ॥
चतुर्थे दिवसे प्राप्ते चतुर्थीकर्म शुद्धितः।
बभूव विधिवद्येन विना खण्डित एव स ॥ २१ ॥
उत्सवो विविधश्चासीत्साधुवादजयध्वनिः ।
बहुदानं सुगानं च नर्तनं विविधं तथा ॥ २२ ॥
पञ्चमे दिवसे प्राप्ते सर्वे देवा मुदान्विताः ।
विज्ञप्तिं चक्रिरे शैलं यात्रार्थमतिप्रेमतः ॥ २३ ॥
तदाकर्ण्य गिरीशश्चोवाच देवान् कृताञ्जलिः ।
कियद्दिनानि तिष्ठन्तु कृपाङ्कुर्वन्तु मां सुराः ॥ २४ ॥
इत्युक्त्वा स्नेहतस्ताँश्च प्रभुं विष्णुं च मां परान् ।
वासयामास दिवसान् बहून्नित्यं समादरात् ॥ २९ ॥
इत्थं व्यतीयुर्दिवसा बहवो वसतां च तत् ।
सप्तर्षीन्प्रेषयामासुर्गिरीशान्ते ततः सुराः ॥ २६ ॥
ते तं सम्बोधयामासुर्मेनां च समयोचितम् ।
शिवतत्त्वं परं प्रोचुः प्रशंसन्विधिवन्मुदा ॥ २७ ॥
अङ्‌गीकृतं परेशेन तत्तद्‌बोधनतो मुने ।
यात्रार्थमगमच्छम्भुः शैलेशं सामरादिकः ॥ २८ ॥
यात्रां कुर्वति देवेशे स्वशैलं सामरे शिवे ।
उच्चै रुरोद सा मेना तमुवाच कृपानिधिम् ॥ २९ ॥
मेनोवाच
कृपानिधे कृपां कृत्वा शिवां सम्पालयिष्यसि ।
सहस्रदोषं पार्वत्या आशुतोषः क्षमिष्यसि ॥ ३० ॥
त्वत्पादाम्बुजभक्ता च मद्वत्सा जन्मजन्मनि ।
स्वप्ने ज्ञाने स्मृतिर्नास्ति महादेवं प्रभुं विना ॥ ३१ ॥
त्वद्‌भक्तिश्रुतिमात्रेण हर्षाश्रुपुलकान्विता ।
त्वन्निन्दया भवेन्मौना मृत्युञ्जय मृता इव ॥ ३२ ॥
ब्रह्मोवाच
इत्युक्त्वा मेनका तस्मै समर्प्य स्वसुतान्तदा ।
अत्युच्चै रोदनं कृत्वा मूर्च्छामाप तयोः पुरः ॥ ३३ ॥
अथ मेनां बोधयित्वा तामामन्त्र्य गिरिं तथा ।
चकार यात्रां देवैश्च महोत्सवपुरःसरम् ॥ ३४ ॥
अथ ते निर्जराः सर्वे प्रभुणा स्वगणैः सह ।
यात्रां प्रचक्रिरे तूष्णीं गिरिम्प्रति शिवं दधुः ॥ ३५ ॥
हिमाचलपुरीबाह्योपवने हर्षिताः सुराः ।
सेश्वराः सोत्सवास्तस्थुः पर्यैषन्त शिवागमम् ॥ ३६ ॥
इत्युक्ता शिवसद्यात्रा देवैःसह मुनीश्वर ।
आकर्णय शिवयात्रां विरहोत्सवसंयुताम् ॥ ३७ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वती खण्डे शिवयात्रावर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP