॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

द्विपञ्चाशत्तमोऽध्यायः

हिमालयगृहेवरपक्षीयभोजनवर्णनम्


ब्रह्मोवाच
अथ शैलवरस्तात हिमवान्भाग्यसत्तमः ।
प्राङ्‌गणं रचयामास भोजनार्थं विचक्षणः ॥ १ ॥
मार्जनं लेपनं सम्यक्कारयामास तस्य सः ।
स सुगन्धैरलञ्चक्रे नानावस्तुभिरादरात् ॥ २ ॥
अथ शैलः सुरान् सर्वानन्यानपि च सेश्वरान् ।
भोजनायाह्वयामास पुत्रैः शैलैः परैरपि ॥ ३ ॥
शैलाह्वानमथाकर्ण्य स प्रभुः साच्युतो मुने ।
सर्वैःसुरादिभिस्तत्र भोजनाय ययौ मुदा ॥ ४ ॥
गिरिः प्रभुं च सर्वांस्तान्सुसत्कृत्य यथाविधि ।
मुदोपवेशयामास सत्पीठेषु गृहान्तरे ॥ ५ ॥
नानासुभोज्यवस्तूनि परिविष्य च तत्पुनः ।
साञ्चलिर्भोजनायाज्ञां चक्रे विज्ञप्तिमानतः ॥ ६ ॥
अथ सम्मानितास्तत्र देवा विष्णुपुरोगमाः ।
सदाशिवं पुरस्कृत्य बुभुजुः सकलाश्च ते ॥ ७ ॥
तदा सर्वे हि मिलिता ऐकपद्येन सर्वशः ।
पङ्‌क्तिभूताश्च बुभुजुर्विहसन्तः पृथक्पृथक् ॥ ८ ॥
नन्दिभृङ्‌गिवीरभद्रवीरभद्रगणाः पृथक् ।
बुभुजुस्ते महाभागाः कुतूहलसमन्विताः ॥ ९ ॥
देवाः सेन्द्रा लोकपाला नानाशोभासमन्विताः ।
बुभुजुस्ते महाभागा नानाहास्यरसैःसह ॥ १० ॥
सर्वे च मुनयो विप्रा भृग्वाद्या ऋषयस्तथा ।
बुभुजु प्रीतितः सर्वे पृथक् पङ्‌क्तिगतास्तदा ॥ ११ ॥
तथा चण्डीगणाः सर्वे बुभुजुः कृतभाजनाः ।
कुतूहलं प्रकुर्वन्तो नानाहास्यकरा मुदा ॥ १२ ॥
एवं ते भुक्तवन्तश्चाचम्य सर्वे मुदान्विताः ।
विश्रामार्थं गताः प्रीत्या विष्ण्वाद्याः स्वं स्वमाश्रमम् ॥ १३ ॥
मेनाज्ञया स्त्रियः साध्व्यः शिवं सम्प्रार्थ्य भक्तितः ।
गेहे निवासयामासुर्वासाख्ये परमोत्सवे ॥ १४ ॥
रत्नसिंहासने शम्भुः मेनादत्ते मनोहरे ।
सन्निधाय मुदा युक्तो ददृशे वासमन्दिरम् ॥ १५ ॥
रत्नप्रदीपशतकैर्ज्वलद्‌भिर्ज्वलितं श्रिया ।
रत्नपात्रघटाकीर्णं मुक्तामणिविराजितम् ॥ १६ ॥
रत्नदर्प्पणशोभाढ्यं मण्डितं श्वेतचामरैः ।
मुक्तामणिसुमालाभिर्वेष्टितं परमर्द्धिमत् ॥ १७ ॥
अनौपम्यं महादिव्यं विचित्रं सुमनोहरम् ।
चित्ताह्लादकरं नानारचनारचितस्थलम् ॥ १८ ॥
शिवदत्तवरस्यैव प्रभावमतुलं परम् ।
दर्शयन्तं समुल्लासि शिवलोकाभिधानकम् ॥ १९ ॥
नानासुगन्धसद्द्रव्यैर्वासितं सुप्रकाशकम् ।
चन्दनागुरुसंयुक्तं पुष्पशयासमन्वितम् ॥ २० ॥
नानाचित्रविचित्राढ्यं निर्मितं विश्वकर्मणा ।
रत्नेन्द्रसाररचितैराचितं हारकैर्वरैः ॥ २१ ॥
कुत्रचित्सुरनिर्माणं वैकुण्ठं सुमनोहरम् ।
कुत्रचिच्च ब्रह्मलोकं लोकपालपुरं क्वचित् ॥ २२ ॥
कैलासं कुत्रचिद्‌रम्यं कुत्रचिच्छक्रमन्दिरम् ।
कुत्रचिच्छिवलोकं च सर्वोपरि विराजितम् ॥ २३ ॥
एतादृशगृहं सर्वं दृष्टाश्चर्यं महेश्वरः ।
प्रशंसन् हिमशैलेशं परितुष्टो बभूव ह ॥ २४ ॥
तत्रातिरमणीये च रत्नपर्यङ्‌क उत्तमे ।
अशयिष्ट मुदा युक्तो लीलया परमेश्वरः ॥ २५ ॥
हिमाचलश्च स्वभ्रातॄन्भोजयामास कृत्स्नशः ।
सर्वानन्यांश्च सुप्रीत्या शेषकृत्यं चकार ह ॥ २६ ॥
एवं कुर्वति शैलेशे स्वपति प्रेष्ठ ईश्वरे ।
व्यतीता रजनी सर्वा प्रातःकालो बभूव ह ॥ २७ ॥
अथ प्रभातकाले च धृत्युत्साहपरायणाः ।
नानाप्रकारवाद्यानि वादयाञ्चक्रिरे जनाः ॥ २८ ॥
सर्वे सुराःसमुत्तस्थुर्विष्ण्वाद्याः सुमुदान्विताः ।
स्वेष्टं संस्मृत्य देवेशं सज्जिभूताः ससम्भ्रमाः ॥ २९ ॥
स्ववाहनानि सज्जानि कैलासं ‌गन्तुमुत्सुकाः ।
कृत्वा सम्प्रेषयामासुर्धर्मं शिवसमीपतः ॥ ३० ॥
वासगेहमथागत्य धर्मो नारायणाज्ञया ।
उवाच शंकरं योगी योगीशं समयोचितम् ॥ ३१ ॥
धर्म उवाच
उत्तिष्ठोत्तिष्ठ भद्रन्ते भव नः प्रमथाधिप ।
जनावासं समागच्छ कृतार्थं कुरु तत्र तान् ॥ ३२ ॥
ब्रह्मोवाच
इति धर्मवचः श्रुत्वा विजहास महेश्वरः ।
ददर्श कृपया दृष्ट्या तल्पमुज्झाञ्चकार ह ॥ ३३ ॥
उवाच विहसन् धर्म त्वमग्रे गच्छ तत्र ह ।
अहमप्यागमिष्यामि द्रुतमेव न संशयः ॥ ३४ ॥
ब्रह्मोवाच
इत्युक्तः शंकरेणाथ जनावासं जगाम सः ।
स्वयं ‌गन्तुमना आसीत्तत्र शम्भुरपि प्रभुः ॥ ३५ ॥
तज्ज्ञात्वा स्त्रीगणः सोसौ तत्रागच्छन्महोत्सवः ।
चक्रे मंगलगानं हि पश्यन्शम्भुपदद्वयम् ॥ ३५ ॥
अथ शंम्भुर्भवाचारी प्रातःकृत्यं विधाय च ।
मेनामामन्त्र्य कुध्रं च जनावासं जगाम सः ॥ ३७ ॥
महोत्सवस्तदा चासीद्वेदध्वनिरभून्मुने ।
वाद्यानि वादयामासुर्जनाश्चातुर्विधानि च ॥ ३८ ॥
शम्भुरागत्य स्वस्थानं ववन्दे च मुनींस्तदा ।
हरिं च मां भवाचारात् वन्दितोऽभूत्सुरादिभिः ॥ ३९ ॥
जयशब्दो बभूवाथ नमः शब्दस्तथैव च ।
वेदध्वनिश्च शुभदो महाकोलाहलोऽभवत् ॥ ४० ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे
वरवर्गभोजनशिवशयनवर्णनं नाम द्विपञ्चाशत्तमोऽ ध्यायः ॥ ५२ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP