॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

विद्येश्वरसंहिता

॥ पञ्चविंशोऽध्यायः ॥

रुद्राक्षमाहात्म्यम् -



[ Right click to 'save audio as' for downloading Audio ]


सूत उवाच -
शौनकर्षे महाप्राज्ञ शिवरूप महापते ।
शृणुरुद्राक्षमाहात्म्यं समासात्कथयाम्यहम् ॥ १ ॥
शिवप्रियतमो ज्ञेयो रुद्राक्षः परपावनः ।
दर्शनात्स्पर्शनाज्जाप्यात्सर्वपापहरः स्मृतः ॥ २ ॥
पुरा रुद्राक्षमहिमा देव्यग्रे कथितो मुने ।
लोकोपकरणार्थाय शिवेन परमात्मना ॥ ३ ॥
शिव उवाच -
शृणु देवि महेशानि रुद्राक्ष महिमा शिवे ।
कथयामि तव प्रीत्या भक्तानां हितकाम्यया ॥ ४ ॥
दिव्यवर्षसहस्राणि महेशानि पुनः पुरा ।
तपः प्रकुर्वतस्त्रस्तं मनः संयम्य वै मम ॥ ५ ॥
स्वतन्त्रेण परेशेन लोकोपकृतिकारिणा ।
लीलया परमेशानि चक्षुरुन्मीलितं मया ॥ ६ ॥
पुटाभ्यां चारुचक्षुर्भ्यां पतिता जलबिन्दवः ।
तत्राश्रुबिन्दुतो जाता वृक्षा रुद्राक्षसञ्ज्ञकाः ॥ ७ ॥
स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् ।
ते दत्ता विष्णुभक्तेभ्यश्चतुर्वर्णेभ्य एव च ॥ ८ ॥
भूमौ गौडोद्‌भवांश्चक्रे रुद्राक्षाञ्छिववल्लभान् ।
मथुरायामयोध्यायां लङ्‌कायां मलये तथा ॥ ९ ॥
सह्याद्रौ च तथा काश्यां दशेष्वन्येषु वा तथा ।
परानसह्यपापौघभेदनाञ्छ्रुतिनोदनान् ॥ १० ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा जाता ममाज्ञया ।
रुद्राक्षास्ते पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥ ११ ॥
श्वेतरक्ताः पीतकृष्णा वर्णाज्ञेयाः क्रमाद्‌बुधैः ।
स्वजातीयं नृभिर्धार्यं रुद्राक्षं वर्णतः क्रमात् ॥ १२ ॥
वर्णैस्तु तत्फलं धार्यं भुक्तिमुक्तिफलेप्सुभिः ।
शिवभक्तैर्विशेषेण शिवयोः प्रीतये सदा ॥ १३ ॥
धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ।
बदरीफलमात्रं तु मध्यमं सम्प्रकीर्तितम् ॥ १४ ॥
अधमं चणमात्रं स्यात्प्रक्रियैषा परोच्यते ।
शृणु पार्वति सुप्रीत्या भक्तानां हितकाम्यया ॥ १५ ॥
बदरीफलमात्रं च यत्स्यात्किल महेश्वरि ।
तथापि फलदं लोके सुखसौभाग्यवर्धनम् ॥ १६ ॥
धात्रीफलसमं यत्स्यात्सर्वारिष्टविनाशनम् ।
गुञ्जया सदृशं यत्स्यात्सर्वार्थफलसाधनम् ॥ १७ ॥
यथा यथा लघुः स्याद्वै तथाधिकफलप्रदः ।
एकैकतः फलं प्रोक्तं दशांशैरधिकं बुधैः ॥ १८ ॥
रुद्राक्षधारणं प्रोक्तं पापनाशनहेतवे ।
तस्माच्च धारणीयो वै सर्वार्थसाधनो ध्रुवम् ॥ १९ ॥
यथा च दृश्यते लोके रुद्राक्ः फलदः शुभः ।
न तथा दृश्यतेऽन्या च मालिका परमेश्वरि ॥ २० ॥
समाः स्निग्धा दृढाः स्थूलाः कण्टकैः संयुताः शुभाः ।
रुद्राक्षाः कामदा देवि भुक्तिमुक्तिप्रदाः सदा ॥ २१ ॥
क्रिमिदुष्टं छिन्नभिन्नं ‌कण्टकैर्हीनमेव च ।
व्रणयुक्तमवृत्तं च रुद्राक्षान्षड् विवर्जयेत् ॥ २२ ॥
स्वयमेव कृतद्वारं रुद्राक्षं स्यादिहोत्तमम् ।
यत्तु पौरुषयत्‍नेन कृतं तन्मध्यमं भवेत् ॥ २३ ॥
रुद्राक्षधारणं प्रोक्तं महापातकनाशनम् ।
रुद्रसंख्याशतं धृत्वा रुद्ररूपो भवेन्नरः ॥ २४ ॥
एकादशशतानीह धृत्वा यत्फलमाप्यते ।
तत्फलं शक्यते नैव वक्तुं वर्षशतैरपि ॥ २५ ॥
शतार्धेन युतैः पञ्चशतैर्वै मुकुटं मतम् ।
रुद्राक्षैर्विरचेत्सम्यग्भक्तिमान्पुरुषो वरः ॥ २६ ॥
त्रिभिः शतैः षष्टियुक्तैस्त्रिरावृत्त्या तथा पुनः ।
रुद्राक्षैरुपवीतं व निर्मीयाद्‌भक्तितत्परः ॥ २७ ॥
शिखायां च त्रयं प्रोक्तं रुद्रक्षाणां महेश्वरि ।
कर्णयोः षट् च षट् चैव वामदक्षिणयोस्तथा ॥ २८ ॥
शतमेकोत्तरं ‌कण्ठे बाह्वोर्वै रुद्रसंख्यया ।
कूर्परद्वारयोस्तत्र मणिबन्धे तथा पुनः ॥ २९ ॥
उपवीते त्रयं धार्यं शिवभक्तिरतैर्नरैः ।
शेषानुर्वरितान्पञ्च सम्मितान्धारयेत्कटौ ॥ ३० ॥
एतत्संख्या धृता येन रुद्राक्षाः परमेश्वरि ।
तद्‌रूपं तु प्रणम्यं हि स्तुत्यं सर्वैर्महेशवत् ॥ ३१ ॥
एवम्भूतं स्थितं ध्याने यदा कृत्वासने जनम् ।
शिवेति व्याहरंश्चैव दृष्ट्‍वा पापैः प्रमुच्यते ॥ ३२ ॥
शतादिकसहस्रस्य विधिरेष प्रकीर्तितः ।
तदभावे प्रकारोन्यः शुभः सम्प्रोच्यते मया ॥ ३३ ॥
शिखायामेकरुद्राक्षं शिरसा त्रिंशतं वहेत् ।
पञ्चाशच्च गले दध्याद्‌बाह्वोः षोडश षोडश ॥ ३४ ॥
मणिबन्धे द्वादश द्विस्कन्धे पञ्चशतं वहेत् ।
अष्टोत्तरशतैर्माल्यमुपवीतं प्रकल्पयेत् ॥ ३५ ॥
एवं सहस्ररुद्राक्षान्धारयेद्यो दृढव्रतः ।
तं नमन्ति सुराः सर्वे यथारुद्रस्तथैव सः ॥ ३६ ॥
एकं शिखायां रुद्राक्षं चत्वारिंशत्तु मस्तके ।
द्वात्रिंशत्कण्ठदेशे तु वक्षस्यष्टोत्तरं शतम् ॥ ३७ ॥
एकैकं ‌कर्णयोः षट् षट् बाह्वोः षोडश षोडश ।
करयोरविमानेन द्विगुणेन मुनीश्वर ॥ ३८ ॥
संख्या प्रीतिर्धृता येन सोऽपि शैवजनः परः ।
शिववत्पूजनीयो हि वन्द्यः सर्वैरभीक्ष्णशः ॥ ३९ ॥
शिरसीशानमन्त्रेण कर्णे तत्पुरुषेण च ।
अघोरेण गले धार्यं तेनैव हृदयेऽपि च ॥ ४० ॥
अघोरबीजमन्त्रेण करयोर्धारयेत्सुधीः ।
पञ्चदशाक्षग्रथितां वामदेवेन चोदरे ॥ ४१ ॥
पञ्च ब्रह्मभिरङ्‌गैश्च त्रिमालां पञ्च सप्त च ।
अथ वा मूलमन्त्रेण सर्वानक्षांस्तु धारयेत् ॥ ४२ ॥
मद्यं मांसं तु लशुनं पलाण्डुं शिग्रुमेव च ।
श्लेष्मान्तकं विड्वराहं भक्षणे वर्जयेत्ततः ॥ ४३ ॥
वलक्षं रुद्राक्षं द्विजतनुभिरेवेह विहितं
     सुरक्तं क्षत्राणां प्रमुदितमुमे पीतमसकृत् ।
ततो वैश्यैर्धार्यं प्रतिदिवसभावश्यकमहो
     तथा कृष्णं शूद्रैः श्रुतिगदितमार्गोऽयमगजे ॥ ४४ ॥
वर्णी वनी गृहयतीर्नियमेन दध्या-
     देतद्रहस्यपरमो न हि जातु तिष्ठेत् ।
रुद्राक्षधारणमिदं सुकृतैश्च लभ्यं
त्यक्त्वेदमेतदखिलान्नरकान्प्रयान्ति ॥ ४५ ॥
आदावामलकात्स्वतो लघुतरा
     रुग्णास्ततःकण्टकैः
सन्दष्टाः कृमिभिस्तनूपकरण-
     च्छिद्रेण हीनास्तथा ।
धार्यानैव शुभेप्सुभिश्चणकव-
     द्रुद्राक्षमप्यन्ततो
रुद्राक्षो मम लिङ्‌गमङ्‌गलमुमे
     सूक्ष्मं प्रशस्तं सदा ॥ ४६ ॥
सर्वाश्रमाणां वर्णानां स्त्रीशूद्राणां शिवाज्ञया ।
धार्याः सदैव रुद्राक्षा यतीनां प्रणवेन हि ॥ ४७ ॥
दिवा बिभ्रद्‌रात्रिकृतै रात्रौ बिभ्रद्‌दिवाकृतैः ।
प्रातर्मध्याह्नसायाह्ने मुच्यते सर्वपातकैः ॥ ४८ ॥
ये त्रिपुण्ड्रधरा लोके जटाधारिण एव ये ।
ये रुद्राक्षधरास्ते वै यमलोकं प्रयान्ति न ॥ ४९ ॥
रुद्राक्षमेकं शिरसा बिभर्ति
     तथात्रिपुण्ड्रं च ललाटमध्ये ।
पञ्चाक्षरं ये हि जपन्ति मन्त्रं
     पूज्याभवद्‌भिः खलु ते हि साधवः ॥ ५० ॥
यस्याङ्गे नास्ति रुद्राक्षस्त्रिपुण्ड्रं भालपट्टके ।
मुखे पञ्चाक्षरं नास्ति तमानय यमालयम् ॥ ५१ ॥
ज्ञात्वा ज्ञात्वा तत्प्रभावं भस्मरुद्राक्षधारिणः ।
ते पूज्याः सर्वदास्माकं नो नेतव्याः कदाचन ॥ ५२ ॥
एवमाज्ञापयामास कालोऽपि निजकिङ्करान् ।
तथेति मत्त्वा ते सर्वे तूष्णीमासन्सुविस्मिताः ॥ ५३ ॥
अत एव महादेवि रुद्राक्षोऽप्यघनाशनः ।
तद्धरो मत्प्रियः शुद्धोऽत्यघवानपि पार्वति ॥ ५४ ॥
हस्ते बाहौ तथा मूर्ध्नि रुद्राक्षं धारयेत्तु यः ।
अवध्यः सर्वभूतानां रुद्ररूपी चरेद्‌भुवि ॥ ५५ ॥
सुरासुराणां सर्वेषां वन्दनीयः सदा स वै ।
पूजनीयो हि दृष्टस्य पापहा च यथा शिवः ॥ ५६ ॥
ध्यानज्ञानावमुक्तोऽपि रुद्राक्षं धारयेत्तु यः ।
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ ५७ ॥
रुद्राक्षेण जपन्मन्त्रं पुण्यं ‌कोटिगुणं भवेत् ।
दशकोटिगुणं पुण्यं धारणाल्लभते नरः ॥ ५८ ॥
यावत्कालं हि जीवस्य शरीरस्थो भवेत्स वै ।
तावत्कालं स्वल्पमृत्युर्न तं देवि विबाधते ॥ ५९ ॥
त्रिपुण्ड्रेण च संयुक्तं रुद्राक्षाविलसाङ्‌गकम् ।
मृत्युञ्जयं जपन्तं च दृष्ट्‍वा रुद्रफलं लभेत् ॥ ६० ॥
पञ्चदेवप्रियश्चैव सर्वदेवप्रियस्तथा ।
सर्वमन्त्राञ्जपेद्‌भक्तो रुद्राक्षमालया प्रिये ॥ ६१ ॥
विष्ण्वादिदेवभक्ताश्च धारयेयुर्न संशयः ।
रुद्रभक्तो विशेषेण रुद्राक्षान्धारयेत्सदा ॥ ६२ ॥
रुद्राक्षा विविधाः प्रोक्तास्तेषां भेदान्वदाम्यहम् ।
शृणु पार्वति सद्‌भक्त्या भुक्तिमुक्तिफलप्रदान् ॥ ६३ ॥
एकवक्त्रः शिवः साक्षाद्‌भुक्तिमुक्तिफलप्रदः ।
तस्य दर्शनमात्रेण ब्रह्महत्यां व्यपोहति ॥ ६४ ॥
यत्र सम्पूजितस्तत्र लक्ष्मीर्दूरतरा नहि ।
नश्यन्त्युपद्रवाः सर्वे सर्वकामा भवन्ति हि ॥ ६५ ॥
द्विवक्त्रो देवदेवेशः सर्वकामफलप्रदः ।
विशेषतः स रुद्राक्षो गोवधं नाशयेद्द्रुतम् ॥ ६६ ॥
त्रिवक्त्रो यो हि रुद्राक्षः साक्षात्साधनदः सदा ।
तत्प्रभावाद्‌भवेयुर्वै विद्याः सर्वाः प्रतिष्ठिताः ॥ ६७ ॥
चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति ।
दर्शनात्स्पर्शनात्सद्यश्चतुर्वर्गफलप्रदः ॥ ६८ ॥
पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नामतः प्रभुः ।
सर्वमुक्तिप्रदश्चैव सर्वकामफलप्रदः ॥ ६९ ॥
अगम्यागमनं पापमभक्ष्यस्य च भक्षणम् ।
इत्यादि सर्वपापानि पञ्चवक्त्रो व्यपोहति ॥ ७० ॥
षड्वक्त्रः कार्तिकेयस्तु धारणाद्दक्षिणे भुजे ।
ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः ॥ ७१ ॥
सप्तवक्त्रो महेशानि ह्यनङ्‌गो नाम नामतः ।
धारणात्तस्य देवेशि दरिद्रोऽपीश्वरो भवेत् ॥ ७२ ॥
रुद्राक्षश्चाष्टवक्त्रश्च वसुमूर्तिश्च भैरवः ।
धारणात्तस्य पूर्णायुर्मृतो भवति शूलभृत् ॥ ७३ ॥
भैरवो नववक्त्रश्च कपिलश्च मुनिः स्मृतः ।
दुर्गा वा तदधिष्ठात्री नवरूपा महेश्वरी ॥ ७४ ॥
तं धारयेद्वामहस्ते रुद्राक्षं भक्तितत्परः ।
सर्वेश्वरो भवेन्नूनं मम तुल्यो न संशयः ॥ ७५ ॥
दशवक्त्रो महेशानि स्वयं देवो जनार्दनः ।
धारणात्तस्य देवेशि सर्वान्कामानवाप्नुयात् ॥ ७६ ॥
एकादशमुखो यस्तु रुद्राक्षः परमेश्वरि ।
स रुद्रो धारणात्तस्य सर्वत्र विजयी भवेत् ॥ ७७ ॥
द्वादशास्यं तु रुद्राक्षः धारयेत्केशदेशके ।
आदित्याश्चैव ते सर्वे द्वादशैव स्थितास्तथा ॥ ७८ ॥
त्रयोदशमुखो विश्वेदेवस्तद्धारणान्नरः ।
सर्वान्कामानवाप्नोति सौभाग्यं मङ्‌गलं लभेत् ॥ ७९ ॥
चतुर्दशमुखो यो हि रुद्राक्षः परमः शिवः ।
धारयेन्मूर्ध्नि तं भक्त्या सर्वपापं प्रणश्यति ॥ ८० ॥
इति रुद्राक्षभेदा हि प्रोक्ता वै मुखभेदतः ।
तत्तन्मन्त्राञ्छृणु प्रीत्या क्रमाच्छैल्लेश्वरात्मजे ॥ ८१ ॥
ॐ ह्रीं नमः १ ॐ नमः २ ॐ क्लीं नमः ३ ॐ ह्रीं नमः ४
ॐ ह्रीं नमः ५ ॐ ह्रीं हुं नमः ६ ॐ ह्रीं नमः ७ ॐ हुं नमः ८
ॐ ह्रीं हुं नमः ९ ॐ ह्रीं नमः १०
ॐ ह्रीं हुं नमः ११ ॐ क्षौं रौं नमः १२
ॐ ह्रीं नमः १३ ॐ नमः १४
भक्तिश्रद्धायुतश्चैव सर्वकामार्थसिद्धये ।
रुद्राक्षान्धारयेन्मन्त्रैर्देवि आलस्य वर्जितः ॥ ८२ ॥
विना मन्त्रेण हो धत्ते रुद्राक्षं भुवि मानवः ।
स याति नरकं घोरं यावदिन्द्राश्चतुर्दश ॥ ८३ ॥
रुद्राक्षमालिनं दृष्ट्‍वा भूतप्रेतपिशाचकाः ।
डाकिनी शाकिनी चैव ये चान्ये द्रोहकारकाः ॥ ८४ ॥
कृत्रिमं चैव यत्किञ्चिदभिचारादिकं च यत् ।
तत्सर्वं दूरतो याति दृष्ट्‍वा शङ्‌कितविग्रहम् ॥ ८५ ॥
रुद्राक्षमालिनं दृष्ट्‍वा शिवो विष्णुः प्रसीदति ।
देवीगणपतिः सूर्यः सुराश्चान्येऽपि पार्वति ॥ ८६ ॥
एवं ज्ञात्वा तु माहात्म्यं रुद्राक्षस्य महेश्वरि ।
सम्यग्धार्याः समन्त्राश्च भक्त्या धर्मविवृद्धये ॥ ८७ ॥
इत्युक्तं ‌गिरिजाग्रे हि शिवेनपरमात्मना ।
भस्मरूद्राक्षमाहात्म्यं भुक्तिमुक्तिफलप्रदम् ॥ ८८ ॥
शिवस्यातिप्रियौ ज्ञेयौ भस्मरुद्राक्षधारिणौ ।
तद्धारणप्रभावद्धि भुक्तिर्मुक्तिर्न संशयः ॥ ८९ ॥
भस्मरुद्राक्षधारी यः शिवभक्तः स उच्यते ।
पञ्चाक्षरजपासक्तः परिपूर्णश्च सन्मुखे ॥ ९० ॥
विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया ।
पूजितोऽपि महादेवो नाभीष्टफलदायकः ॥ ९१ ॥
तत्सर्वं च समाख्यातं यत्पृष्टं हि मुनीश्वर ।
भस्मरुद्राक्षमाहात्म्यं सर्वकाम समृद्धिदम् ॥ ९२ ॥
एतद्यः शृणुयान्नित्यं माहात्म्यं परमं शुभम् ।
रुद्राक्षभस्मनोर्भक्त्या सर्वान्कामानवाप्नुयात् ॥ ९३ ॥
इह सर्वसुखं भुक्त्वा पुत्रपौत्रादिसंयुतः ।
लभेत्परत्र सन्मोक्षं शिवस्यातिप्रियो भवेत् ॥ ९४ ॥
विद्येश्वरसंहितेयं कथिता वो मुनीश्वराः ।
सर्वसिद्धिप्रदा नित्यं मुक्तिदा शिवशासनात् ॥ ९५ ॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां
साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनोनाम पञ्चविंशोऽध्यायः
॥ समाप्तेयं प्रथमा विद्येश्वरसंहिता ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP