॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

श्रीशिवपुराणमाहात्म्यम्

॥ द्वितीयोऽध्यायः ॥


॥ देवराजमुक्तिवर्णनम् ॥



[ Right click to 'save audio as' for downloading Audio ]


शौनक उवाच -
सूत सूत महाभाग धन्यस्त्वं परमार्थवित् ।
अद्‌भुतेयं कथा दिव्या श्राविता कृपया हि नः ॥ १ ॥
अघौघविध्वंसकरी मनःशुद्धिविधायिनी ।
शिवसन्तोषजननी कथेय नः श्रुताऽद्भुता ॥ २ ॥
एतत्कथासमानं न भुवि किञ्चित्परात्परम् ।
निश्चयेनेति विज्ञातमस्माभिः कृपया तव ॥ ३ ॥
के के विशुद्ध्यन्त्यनया कथया पापिनः कलौ ।
वद तान्कृपया सूत कृतार्थं भुवनं कुरु ॥ ४ ॥
सूत उवाच -
ये मानवाः पापकृतो दुराचाररताः खलाः ।
कामादिनिरता नित्यं तेऽपि शुद्ध्यन्त्यनेन वै ॥ ५ ॥
ज्ञानयज्ञः परोऽयं वै भुक्तिमुक्तिप्रदः सदा ।
शोधनः सर्वपापानां शिवसन्तोषकारकः ॥ ६ ॥
तृष्णाकुलाः सत्यहीनाः पितृमातृविदूषकाः ।
दाम्भिका हिंसका ये च तेऽपि शुद्ध्यन्त्यनेन वै ॥ ७ ॥
स्ववर्णाश्रमधर्मेभ्यो वर्जिता मत्सरान्विताः ।
ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ ८ ॥
छलच्छद्मकरा ये च ये च क्रूराः सुनिर्दयाः ।
ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ ९ ॥
ब्रह्मस्वपुष्टाः सततं व्यभिचाररताश्च ये ।
ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ १० ॥
सदा पापरता ये च ये शठाश्च दुराशयाः ।
ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ ११ ॥
मलिना दुर्धिर्योऽशान्ता देवताद्रव्यभोजिनः ।
ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ १२ ॥
पुराणस्यास्य पुण्यं सन्महापातकनाशनम् ।
भुक्तिमुक्तिप्रदं चैव शिवसन्तोषहेतुकम् ॥ १३ ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
यस्य श्रवणमात्रेण पापहानिर्भवत्यलम् ॥ १४ ॥
आसीत्किरातनगरे ब्राह्मणो ज्ञानदुर्बलः ।
दरिद्रो रसविक्रेता देवधर्मपराङ्मुखः ॥ १५ ॥
सन्ध्यास्नानपरिभ्रष्टो वैश्यवृत्तिपरायणः ।
देवराज इति ख्यातो विश्वस्तजनवञ्चकः ॥ १६ ॥
स विप्रान्क्षत्रियान्वैश्याञ्छूद्रांश्चापि तथापरान् ।
हत्वा नानामिषेणैव तत्तद्धनमपाहरत् ॥ १७ ॥
अधर्माद्‌बहुवित्तानि पश्चात्तेनार्जितानि वै ।
न धर्माय धनं तस्य स्वल्पञ्चापीह पापिनः ॥ १८ ॥
एकदैकतडागे स स्नातुं यातो महीसुरः ।
वेश्यां शोभावतीं नाम दृष्ट्‍वा तत्रातिविह्वलः ॥ १९ ॥
स्ववशं धनिनं विप्रं ज्ञात्वा हृष्टाऽथ सुन्दरी ।
वार्तालापेन तच्चित्तं प्रीतिमत्समजायत ॥ २० ॥
स्त्रियं कर्तुं स ताम्मेने पतिं कर्तुं च सा तथा ।
एवं कामवशौ भूत्वा बहुकालं विजह्रतुः ॥ २१ ॥
आसने शयने पाने भोजने क्रीडने तथा ।
दम्पतीव सदा द्वौ तु ववृताते परस्परम् ॥ २२ ॥
मात्रा पित्रा तथा पत्‍न्या वारितोऽपि पुनः पुनः ।
नामन्यत वचस्तेषां पापवृत्तिपरायणः ॥ २३ ॥
एकदेर्ष्यावशाद्रात्रौ मातरं पितरं वधूम् ।
प्रसुप्तान्न्यवधीद्‌दृष्टो धनन्तेषान्तथाऽहरत् ॥ २४ ॥
आत्मनीनं धनं यच्च पित्रादीनां तथा धनम् ।
वेश्यायै दत्तवान्सर्वं कामी तद्‍गतमानसः ॥ २५ ॥
सोऽभक्ष्यभक्षकः पापी मदिरापानलालसः ।
एकपात्रे सदाऽभौक्षीत्सवेश्यो ब्राह्मणाधमः ॥ २६ ॥
कदाचिद्दैवयोगेन प्रतिष्ठानमुपागतः ।
शिवालयं ददर्शाऽसौ तत्र साधुजनावृतम् ॥ २७ ॥
स्थित्वा तत्र च विप्रोऽसौ ज्वरेणातिप्रपीडितः ।
शुश्राव सततं शैवीं कथां विप्रमुखोद्‌गताम् ॥ २८ ॥
देवराजश्च मासान्ते ज्वरेणापीडितो मृतः ।
बद्धो यमभटैः पाशैर्नीतो यमपुरम्बलात् ॥ २९ ॥
तावच्छिवगणाः शुभ्रास्त्रिशूलाञ्चितपाणयः ।
भस्मभासितसर्वाङ्‍गा रुद्राक्षाञ्चितविग्रहाः ॥ ३० ॥
शिवलोकात्समागत्य क्रुद्धा यमपुरीं ययुः ।
ताडयित्वा तु तदूतांस्तर्जयित्वा पुनः पुनः ॥ ३ १ ॥
देवराजं समामोच्य विमाने परमाद्‌भुते ।
उपवेश्य यदा दूताः कैलासं गन्तुमुत्सुकाः ॥ ३२ ॥
तदा यमपुरीमध्ये महाकोलाहलोऽभवत् ।
धर्मराजस्तु तं श्रुत्वा स्वालयाद्‍बहिरागमत् ॥ ३३ ॥
दृष्ट्‍वाऽथ चतुरो दूतान्साक्षाद्‌रुद्रानिवापरान् ।
पूजयामास धर्मज्ञो धर्मराजो यथाविथि ॥ ३४ ॥
ज्ञानेन चक्षुषा सर्वं वृत्तान्तं ज्ञातवान्यमः ।
न भयात्पृष्टवान्किञ्चिच्छम्भोर्दूतान्महात्मनः ॥ ३५ ॥
पूजिता प्रार्थितास्ते वै कैलासमगमंस्तदा ।
ददुश्शिवाय साम्बाय तं दयावारिराशये ॥ ३६ ॥
धन्या शिवपुराणस्य कथा परमपावनी ।
यस्याः श्रवणमात्रेण पापीयानपि मुक्तिभाक् ॥ ३७ ॥
सदाशिवमहास्थानं परं धाम परम्पदम् ।
यदाऽऽहुर्वेदविद्वांसः सर्वलोकोपरि स्थितम् ॥ ३८ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा अन्येऽपि प्राणिनः ।
हिंसिता धनलोभेन बहवो येन पापिना ॥ ३९ ॥
मातृपितृवधूहन्ता वेश्यागामी च मद्यपः ।
देवराजो द्विजस्तत्र गत्वा मुक्तोऽभवत्क्षणात् ॥ ४० ॥
इति श्रीस्कान्दे महापुराणे शिवपुराणमाहाम्ये
देवराजमुक्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP