श्रीगर्गसंहिता

अश्वमेधखण्डः - पञ्चाशत्तमोऽध्यायः

यादवगणकृतं हस्तिनापुरविजयम् -


गर्ग उवाच -
तदैव वृष्णयः सर्वे भोजवृष्ण्यंधकादयः ॥
माथुरा शूरसेनाद्याः समुत्तीर्य यमस्वसाम् ॥१॥
रजोभिश्च नभो व्याप्तं कुर्वंतश्च महीतलम् ॥
चालयंतश्च बलिनो महासंग्रामकर्कशाः ॥२॥
विलोकयंतस्तुरगं सर्वतस्ते महाबलाः ॥
आजग्मुश्चानिरुद्धाद्याः श्रीकृष्णाद्या नृपेश्वर ॥३॥
वृष्णयस्तत्र युद्धस्य महाघोषं भयंकरम् ॥
शरासनानां टंकारं शतघ्नीनां रवं तथा ॥४॥
शूराणां गर्जनं चैव शस्त्राणां चट्‍चटं तथा ॥
कोलाहलं च हाकारं श्रुत्वा ते विस्मयं ययुः ॥५॥
मत्वा ते युद्धमासीद्वै यादवानां च कौरवैः ॥
शंकिता अनिरुद्धाद्याः कृष्णाद्या आययुर्द्रुतम् ॥६॥
श्रीकृष्णमागतं दृष्ट्वानिरुद्धाद्यैः समन्वितम् ॥
ससैन्यं च सहायार्थं नेमुः सांबादयो नृप ॥७॥
कृष्णे समागते नेदुर्भेर्य्यः शंखाश्च गोमुखाः ॥
पुष्पवर्षं जयारावं देवाश्चक्रुश्च यादवाः ॥८॥
दृष्ट्वानिरुद्धं प्रधने समागतं
     ह्यक्षौहिणीभिः शतभिः समन्वितम् ॥
प्रचालयंतं वसुधां महाबलं
     विदुद्रुवुस्ते तु भयाच्च कौरवाः ॥९॥
प्रलयाब्धिसमं सैन्यमंधकानां विलोक्य च ॥
भीताश्च दुद्रुवुर्वैश्या गेहे गेहे कृतार्गलाः ॥१०॥
ब्राह्मणाः क्षत्रिया वैश्या वृषलाः स्त्रीजनास्तथा ॥
दुर्योधनं शपंतश्च रुरुदुर्निर्गता गृहात् ॥११॥
ततो विहाय मूर्च्छां वै मृधे दुःशासनाग्रजः ॥
सद्यः सुप्त इवोत्तस्थौ यदुसैन्यं ददर्श ह ॥१२॥
दृष्ट्वा भयंकरां सेनां यादवानां सुयोधनः ॥
स्वपुरं शंकितो भूत्वा पद्‌भ्यां भीतस्त्वरं ययौ ॥१३॥
कर्णभीष्मकृपद्रोणभूरिदुर्योधनादयः ॥
सभायां धृतराष्ट्रं वै नत्वा सर्वमवर्णयन् ॥१४॥
स्वानां पराजयं श्रुत्वा यादवानां जयं तथा ॥
कृष्णस्यागमनं चैव नृपो विदुरमब्रवीत् ॥१५॥
धृतराष्ट्र उवाच -
अक्षौहिणीशतयुते वासुदेवे समागते ॥
कुपितेऽद्य वयं वीर करिष्यामश्च किं वद ॥१६॥
नृपस्य वचनं श्रुत्वा प्रहस्य विदुरोऽब्रवीत् ॥
विदुर उवाच -
पुरा रामेण चैकेन कुपितेन गजाह्वयम् ॥१७॥
विकर्षितं च गंगायां तस्य भ्राता हि चागतः ॥
हृत्कंजकोशाद्देवक्यां जातो यः स हरिर्नृप ॥१८॥
येन वै संयुगे राजन्कंसाद्याः शकुनादयः ॥
मारिता बहवो दैत्या निर्जिताश्च नृपाः सुराः ॥१९॥
तस्माद्युद्धस्य समयो नास्ति राजन्विलोकय ॥
कौरवे श्यामकर्णं तु कृष्णाय दातुमर्हसि ॥२०॥
माभूत्कुरूणां वृष्णीनां कलहो नाशकारकः ॥
एवं राजा बोधितस्तु विदुरेणानुजेन वै ॥२१॥
उवाच कौरवान्प्राज्ञो देशकालोचितं वचः ॥
धृतराष्ट्र उवाच -
गत्वा कृष्णस्य निकटे तुरगं दातुमर्हथ ॥२२॥
संमुखे देवदेवस्य युद्धं कर्तुं च नार्हथ ॥
यादवानां सहायार्थमागतं कुपितं हरिम् ॥२३॥
यूयं प्रसन्नं कुरुत गत्वा तन्निकटं शनैः ॥
कौरवेंद्रस्य वचनं कौरवास्ते निशम्य च ॥२४॥
विविधानुपचारांश्च गंधाक्षतयुतान्किल ॥
गृहीत्वा दिव्यवस्त्राणि रत्‍नानि विविधानि च ॥२५॥
वदंतः पुण्यनामानि रामकेशवयोर्मुदा ॥
पद्‌भिर्विनिर्ययुः सर्वे कृष्णं द्रष्टुं भयान्विताः ॥२६॥
आगतान्कौरवान्दृष्ट्वा यादवाः क्रोधपूरिताः ॥
नानाशस्त्राणि जगृहुस्तत्र युद्धाय वेगतः ॥२७॥
ऊचुस्तान्कौरवाः सर्वे वयं युद्धाय नागताः ॥
करिष्यामश्च कृष्णस्य दर्शनं दुःखनाशनम् ॥२८॥
इति तेषां वचः श्रुत्वा यादवा विस्मयं गताः ॥
कृष्णाय कथयामासुः कौरवाणां विचेष्टितम् ॥२९॥
ततः कृष्णस्य वचसा कौरवान्यदुसत्तमाः ॥
आह्वयामासुस्ते प्रीता निःशस्त्रानागतान्नृप ॥३०॥
आहूतास्ते तु हरिणा गत्वा श्रीकृष्णसन्निधौ ॥
लज्जयावाङ्‌मुखाः सर्वे प्रणम्योचुः पृथक्पृथक् ॥३१॥
पूर्वं द्रोण उवाचाथ कृष्णभद्र जगत्पते ॥
रक्ष मां कौरवान् रक्ष मायया तव मोहितान् ॥३२॥
कृपाचार्य उवाच -
मज्जन्मनः फलमिदं मधुकैटभारे
     मत्प्रार्थनीयमदनुग्रह एष एव ॥
त्वद्‌भृत्यभृत्यपरिचारकभृत्यभृत्य
     भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥३३॥
कर्ण उवाच -
भक्तस्यार्थे धनं क्षीणं स्वदारगतयौवनम् ॥
स्वामिकार्ये गताः प्राणा अंते तिष्ठंतु माधव ॥३४॥
भूरिरुवाच -
याचामहे वरद किंचिदनन्यलभ्यं
     नाथ प्रसीद सुमुखी यदि दिव्यदृष्टिः ॥
अस्माभिरंजलिरयं विवशैर्निबद्ध
     एषैव मे भवतु देव भवांतरेऽपि ॥३५॥
दुर्योधन उवाच -
जानामि धर्मं न च मे प्रवृत्ति-
     र्जानामि पापं न च मे निवृत्तिः ॥
केनापि देवेन हृदि स्थितेन
     यथा नियुक्तोऽस्मि तथा करोमि ॥३६॥
यंत्रस्य गुणदोषेण क्षम्यतां मधुसूदन ॥
अहं यन्त्रो भवान्यंत्री मम दोषो न दीयताम् ॥३७॥
भीष्म उवाच -
रागांधगोपीजनचुंबिताभ्यां
     योगीन्द्रभोगींद्रनिवेशिताभ्याम् ॥
आताम्रपंकेरुहकोमलाभ्यां
     चाभ्यां पदाभ्यामयञ्जलिर्मे ॥३८॥
विदुर उवाच -
आस्तेति विक्रयकृतां सुकृतानि तानि
     ये ब्रह्मबालमिव तत्परिपालयंति ॥
यद्दैत्यदेवमुनिभिर्मनसाप्यगम्यं
     यन्नेति नेति च वदन्न हि वेद वेदः ॥३९॥
श्रीगर्ग उवाच -
एवं संप्रार्थितः कृष्णः कौरवैः शरणागतैः ॥
प्रीतः प्रत्याह तान् राजन्मेघनिर्हादया गिरा ॥४०॥
श्रीकृष्ण उवाच -
आर्या शृणुत मद्वाक्यमहमागतवान् यतः ॥
युद्धं वारयितुं चात्र नारदेन प्रणोदितः ॥४१॥
न मन्यन्ते ममाज्ञां वै मत्पुत्राश्च निरंकुशाः ॥
दीर्घाणां च प्रकुर्वंति ह्यपराधं च दूषणम् ॥४२॥
यूयं धन्याश्च मान्याश्च मिलनार्थं समागताः ॥
मत्पुत्रैश्च कृतं यद्वै तत्सर्वं क्षन्तुमर्हथ ॥४३॥
उग्रसेनहयं वीराः कृपया च विमुच्यताम् ॥
पालनार्थं तु तस्यापि यूयं गच्छत गच्छत ॥४४॥
यादवाः कौरवा मित्राः कलहं तु परस्परम् ॥
प्रकर्तुं नैव चार्हन्ति पूर्वप्रेम विलोक्य च ॥४५॥
एवं ते कृष्णदेवेन मिष्टवाक्यैश्च तोषिताः ॥
तुरगं च ददुः प्रीताः पारिबर्हेण संयुतम् ॥४६॥
दत्वा तुरंगमं सर्वे कौरवाः खिन्नमानसाः ॥
स्वपुरं विविशू राजन्भीष्मो गन्तुं मनो दधे ॥४७॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
हस्तिनापुरविजयो नाम पंचाशत्तमोऽध्यायः ॥५०॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP