| 
श्रीगर्गसंहिता   
विश्वजित्खण्डः  -  चतुश्चत्वारिंशोऽध्यायः  
वेदादिकृत कृष्णस्तुतिः  -   
 
बहुलाश्व उवाच -रागिणीनां च नामानि वद देवऋषे मम ॥
 तथा वै रागपुत्राणां त्वं परावरवित्तमः ॥१॥
 श्रीनारद उवाच -
 कालेन देशभेदेन क्रियया स्वरमिश्रया ॥
 भेदा बुधैः षट्पञ्चाशत्कोट्यो गीतस्य कीर्तिताः ॥२॥
 अंतर्भेदा अनंताहि तेषां सन्ति नृपेश्वर ॥
 विद्ध्येनं रागमानन्दं शब्दब्रह्ममयं हरिम् ॥३॥
 तस्मान्मुख्याश्च भेदाः कौ वदिष्यामि तवाग्रतः ॥
 भैरवी पिंगला शंकी लीलावत्यगरी तथा ॥४॥
 भैरवस्यापि रागस्य रागिण्यः पञ्च कीर्तिताः ॥
 महर्षिश्च समृद्धश्च पिंगलो मागधस्तथा ॥५॥
 बिलावलश्च वैशाखो ललितः पञ्चमस्तथा ॥
 भैरवस्याष्ट पुत्रा ये गीयंते च पृथक् पृथक् ॥६॥
 चित्रा जयजयावंती विचित्रा कथिता पुनः ॥
 वृजल्लार्ष्यंधकाकारी रागिण्योऽपि मनोहराः ॥७॥
 मेघमल्लाररागस्य कथिता पञ्च मैथिल ॥
 श्यामकारः सोरठश्च नटो डायन एव च ॥८॥
 केदारो व्रजरंहस्यो जलधारस्तथैव च ॥
 विहागश्चेत्यष्ट पुत्रा कथिताः पूर्वसूरिभिः ॥९॥
 कंचुकी मंजरी टोडी गुर्जरी शाबरी तथा ॥१०॥
 दीपकस्यापि रागस्य रागिण्यः पंच विश्रुताः ॥
 कल्याणः शुभकामश्च गौडकल्याण एव च ॥११॥
 कामरूपः कान्हरेति रामसंजीवनस्तथा ॥
 सुखनामा मन्दहासः पुत्राश्चाष्टौ विदेहराट् ॥१२॥
 रागस्य दीपकस्यापि कथिता रागपण्डितैः ॥
 गांधारी वेदगांधारी धनाश्री स्वर्मणिस्तथा ॥१३॥
 गुणागरीति रागिण्यः पञ्चैता मैथिलेश्वर ॥
 मालकोशस्य रागस्य कथिता रागमण्डले ॥१४॥
 मेघश्चमचलो मारुमाचारः कौशिकस्तथा ॥
 चन्द्रहारो घुंघुटश्च विहारो नन्द एव च ॥॥१५॥
 मालकोशस्य रागस्य चाष्टपुत्राः प्रकीर्तिताः ॥
 वैराटि चैव कर्णाटी गौरी गौरावटी तथा ॥१६॥
 चतुश्चन्द्रकला चैव रागिण्यः पञ्च विश्रुताः ॥
 श्रीरागस्यापि राजेन्द्र कथिताः पूर्वसूरिभिः ॥१७॥
 सारंगः सागरो गौरो मरुत्पञ्चशरस्तथा ॥
 गोविन्दश्च हमीरश्च गीर्भीरश्च तथैव च ॥१८॥
 श्रीरागस्यापि राजेन्द्र ह्यष्टौ पुत्रा मनोहराः ॥
 वसन्ती ऐरजा हेरी तैलंगी सुन्दरी तथा ॥१९॥
 हिंडोलस्यापि रागस्य रागिण्यः पञ्च विश्रुताः ॥
 मंगलश्च वसन्तश्च विनोदः कुमुदस्तथा ॥२०॥
 एवं च विहितो नाम विभासः स्वरमण्डलः ॥
 पुत्राश्चाष्टौ समाख्याता मैथिलेन्द्र विचक्षणैः ॥२१॥
 बहुलाश्व उवाच -
 शब्दब्रह्म हरेः साक्षान्निगमस्य महात्मनः ॥
 रागमण्डल इत्येवं हिंडोलस्य पृथक् पृथक् ॥२२॥
 अंगानि वद मे देव कानि कानि महीतले ॥
 श्रीनारद उवाच -
 मुखं व्याकरणं प्रोक्तं पिंगलः पाद उच्यते ॥२३॥
 मीमांसशास्त्रं हस्तौ च ज्योतिर्नेत्रं प्रकीर्तितम् ॥
 आयुर्वेदः पृष्ठदेशो धनुर्वेद उरःस्थलम् ॥२४॥
 गांधर्वं रसनं विद्धि मनो वैशेषिकं स्मृतम् ॥२५॥
 सांख्यं बुद्धिरहंकारो न्यायवादः प्रकीर्तितः ॥
 वेदांतं तस्य चित्तं हि वेदस्यापि महात्मनः ॥२६॥
 रागरूपमिमं राजन् विहारं विद्धि मैथिल ॥
 एतत्ते कथितं राजन् किं भूयः श्रोतुमिच्छसि ॥२७॥
 बहुलाश्व उवाच -
 तस्मिन्वेदपुरे रम्ये किं चकार हरिः स्वयम् ॥
 एतन्मे वद देवर्षे त्वं साक्षाद्दिव्यदर्शनः ॥२८॥
 श्रीनारद उवाच -
 आयांतं वेदनगरं श्रीकृष्णं यादवेश्वरम् ॥
 निगमोऽपि बलिं नीत्वा सरस्वत्या तया सह ॥२९॥
 गंधर्वैरप्सरोभिश्च ग्रामतालैः स्वरैः सह ॥
 रागैः सभेदैः सहितः प्रणनाम कृतांजलिः ॥३०॥
 प्रसन्नो भगवान्साक्षाद्देवदेवो जनार्दनः ॥
 वेदं प्राह यदूनां च सर्वेषां शृण्वतां सताम् ३१॥
 श्रीभगवानुवाच -
 निगम त्वं वरं ब्रूहि यत्ते मनसि वर्तते ॥
 दुर्लभं किं त्रिलोकेषु भक्तानां हर्षिते मयि ॥३२॥
 वेद उवाच -
 यदि देव प्रसन्नोऽसि सर्वे ये मे सुपार्षदाः ॥
 तेषां देव निजं रूपं  दर्शयात्र परेश्वर ॥३३॥
 यद्रूपं ते च गोलोके स्वधाम्नि प्रस्फुरद्द्युतौ ॥
 वृंदावने च तद्रासे तस्य दर्शनकांक्षिणः ॥३४॥
 श्रीनारद उवाच -
 श्रुत्वा वेदवचः कृष्णः परिपूर्णतमः स्वयम् ॥
 स्वरूपं दर्शयामास राधया सहितं परम् ॥३५॥
 तद्रूपं सुंदरं दृष्ट्वा सर्वे वै मूर्च्छनां गताः ॥
 पूरिताः सात्त्विकैर्भावै-र्विस्मृत्य स्वतनोः सुखम् ॥३६॥
 तदापि हर्षिताः सर्वे वादित्रैर्मधुरस्वनैः ॥
 जगुस्तत्पुरतो राजन्ननृतुः पश्यतां सताम् ॥३७॥
 यथा श्रुतं तथा दृष्टं माधुर्यं रूपमद्भुतम् ॥
 तथैव चक्रुर्वेदाद्या वर्णनं मैथिलेश्चर ॥३८॥
 वेद उवाच -
 सज्ज्ञानमात्रं सदसत्परं बृह-
 च्छश्वत्प्रशांतं विभवं समं महत् ॥
 त्वां ब्रह्म वंदे वसुदुर्गमं परां
 सदा स्वधाम्ना परिभूतकैतवम् ॥३९॥
 सरस्वत्युवाच -
 महः परं त्वां किल योगिनो विदुः
 सविग्रहं तत्र वदंति सात्वताः ॥
 दृष्टं तु यत्ते पदयोर्द्वयं मे
 क्षेमस्य भूयान्महसामधीश्वरम् ॥४०॥
 गन्धर्वा उचुः -
 श्यामं च गौरं विदितं स्वधाम्ना
 कृतं  त्वया धाम निजेच्छया हि ॥
 विराजसे नित्यमलं च ताभ्यां
 घनो यथा मेचकदामिनीभ्याम् ॥४१॥
 अप्सरस ऊचुः -
 यथा तमालः कलधौतवल्ल्या
 घनो यथा चंचलया चकास्ति ॥
 नीलोऽद्रिराजो निकषाश्मखन्या
 श्रीराधयाऽऽद्यस्तु तथा रमण्या ॥४२॥
 ग्रामा ऊचुः -
 यस्य पदस्य परागं शंभू रमा कविदेवैः ॥
 इच्छति चेतासि राधा तं भज माधवपादम् ॥४३॥
 ताला ऊचुः -
 येन बलिः सद्विहरेत्तद्बलिमेव हरेत् ॥
 तं भज पादं तु हरेश्चेतसि तप्ते कुहरे ॥४४॥
 गाना ऊचुः -
 ऊत्क्षिपंति बहिर्दुःखं सन्तो यच्छरणं गताः ॥
 राधामाधवयोर्दिव्यं दधाम पदपंकजम् ॥४५॥
 स्वरा ऊचुः -
 शरद्विकचपंकजश्रियमतीव विद्वेषकं
 मिलीन्दमुनिलेढितं कुलिशकजचिह्नावृतम् ॥
 स्फुरत्कनकनूपुरं दलितभक्ततापत्रयं
 चलद्द्युतिपदद्वयं हृदि दधामि राधापते ॥४६॥
 
 इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे वेदादिस्तुतिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥४४॥
 
 
 GO TOP 
 
 
 |