ब्रह्मवैवर्तपुराणम् 
द्वितीयं प्रकृतिखण्डम्  -  सप्तत्रिंशोध्यायः   
कर्मफलनिरूपणम्  -   
नारद उवाच 
हरेर्गुणं समाकर्ण्य ज्ञानं प्राप्य पुरंदरः ।  
किं चकार गृहं गत्वा तन्मे व्याख्यातुमर्हसि ॥ १ ॥  
नारायण उवाच 
श्रीकृष्णस्य गुणं श्रुत्वा वीतरागो बभूव सः ।  
वैराग्यं वर्धयामास तस्य ब्रह्मन्दिने दिने ॥ २ ॥  
मुनिस्थानाद्गृहं गत्वा स ददर्शामरावतीम् ।  
दैत्यैरसुरसघैश्च समाकीर्णां भयाकुलाम् ॥ ३ ॥  
विषण्णबान्धवां चैव बन्धुहीनां च कुत्रचित् ।  
पितृमातृकलत्रादिविहीनामतिचञ्चलाम् ॥ ४ ॥  
शत्रुग्रस्ता च  दृष्ट्वा तामगमद्वाक्पतिं प्रति ।  
शक्रो मन्दाकिनीतीरे ददर्श गुरुमीश्वरम् ॥ ५ ॥  
ध्यायमानं परं ब्रह्म गङ्गातोये स्थितं परम् ।  
सूर्याभिसंमुखं पूर्वमुखं वै विश्वतोमुखम् ॥ ६ ॥  
साश्रुनेत्रं पुलकितं परमानन्दसंयुतम् ।  
वरिष्ठं च गरिष्ठं च धर्मिष्ठं चेष्टसेविनम् ॥ ७ ॥  
श्रेष्ठं च बन्धुवर्गाणामतिश्रेष्ठं च मानिनाम् ।  
ज्येष्ठं च भ्रातृवर्गाणां नेष्टं च सुरवैरिणाम् ॥ ८ ॥  
दृष्ट्वा गुरुं जपन्तं च तत्र तस्थौ सुरेश्वरः ।  
प्रहरान्ते गुरुं  दृष्ट्वा चोत्थितं प्रणनाम सः ॥ ९ ॥  
प्रणम्य चरणाम्भोजे रुरोदोच्चैर्मुहुर्मुहुः ।  
वृत्तान्तं कथयामास ब्रह्मशापादिकं तथा ॥ १० ॥  
पुनर्वरो मया लब्धो ज्ञानप्राप्ति सुदुर्लभाम् ।  
वैरिग्रस्तां स्वीयपुरीं क्रमेणैव सुरेश्वरः ॥ ११ ॥  
शिष्यस्य वचनं श्रुत्वा सतां बुद्धिमतां वरः ।  
बृहस्पतिरुवाचेदं कोपरक्तान्तलोचनः ॥ १२ ॥  
बृहस्पतिरुवाच 
श्रुतं सर्वं सुरश्रेष्ठ मारोदीर्वचनं शृणु ।  
न कातरो हि नीतिज्ञो विपत्तौ स्यात्कदाचन ॥ १३ ॥  
संपत्तिर्वा विपत्तिर्वा नश्वरा स्वप्नरूपिणो ।  
पूर्वस्वकर्मायत्ता च स्वयं कर्ता तयोरपि ॥ १४ ॥  
सर्वेषां च भवत्येव शश्वज्जन्मनि जन्मनि ।  
चक्रनेमिस्त्वेणैव तत्र का परिदेवना ॥ १५ ॥  
भुङ्क्ते हि स्वकृतं कर्म सर्वत्रापि च भारते ।  
शुभाशुभं च यत्किंचित्स्वकर्मफलभुक्पुमान् ॥ १६ ॥  
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।  
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ १७ ॥  
इत्येवमुक्तं वेदे च कृष्णेन परमात्मना ।  
साम्नि कौथुमशाखायां संबोध्य स्वकुलोद्भवम् ॥ १८ ॥  
जन्म भोगावशेषे च सर्वेषां कृतकर्मणाम् ।  
अनुरूपं च तेषां वै भारतेऽन्यत्र चैव हि ॥ १९ ॥  
कर्मणा ब्रह्मशापं च कर्मणा च शुभाशिषम् ।  
कर्मणा च महालक्ष्मीं लभेद्दैन्यं च कर्मणा ॥ २० ॥  
कोटिजन्मार्जितं कर्म जीविनामनुगच्छति ।  
न हि त्यजेद्विना भोगात्तं छायेव पुरंदर ॥ २१ ॥  
कालभेदे देशभेदे पात्रभेदे च कर्मणाम् ।  
न्यूनताऽधिकता वाऽपि भवेदेव हि कर्मणाम् ॥ २२ ॥  
वस्तुदाने च वस्तूनां समं पुण्यं समं दिने ।  
दिनभेदे कोटिगुणमसंख्यं वाऽधिकं ततः ॥ २३ ॥  
समदेशे च वस्तूनां दाने पुण्यं समं वृषन् ।  
देशभेदे कोटिगुणमसंख्यं वाऽधिकं ततः ॥ २४ ॥  
समे पात्रे समं पुण्यं वस्तूनां कर्तुरेव च ।  
पात्रभेदे शतगुणमसंख्यं वा ततोऽधिकम् ॥ २५ ॥  
यथा फलन्ति सस्यानि न्यूनान्यप्यधिकानि च ।  
कर्षकाणां क्षेत्रभेदे पात्रभेदे फलं तथा ॥ २६ ॥  
सामान्यदिवसे विप्रे दानं समफलं भवेत् ।  
अमायां रविसंक्रान्त्यां फलं शतगुणं भवेत् ।  
चातुर्मास्यां पौर्णमास्यामनन्तफलमेव च ॥ २७ ॥  
ग्रहणे शशिनः कोटिगुणं च फलमेव च ।  
सूर्यस्य ग्रहणे चापि ततो दशगुणं फलम् ॥ २८ ॥  
अक्षयायामक्षयं चाप्यसंख्यफलमुच्यते ।  
एवमन्यत्र पुण्याहे फलाधिक्यं भवेदिह ॥ २९ ॥  
यथा दाने तथा स्नाने जपे वै पुण्यकर्मसु ।  
एवं सर्वत्र बोद्धव्यं नराणां कर्मणां फलम् ॥ ३० ॥  
सामान्यदेशे दानं च विप्रे समफलं भवेत् ।  
तीर्थे देवगृहे चैव फलं शतगुणं स्मृतम् ॥ ३१ ॥  
गङ्गायां वै कोटिगुणं क्षेत्रे नारायणेऽव्ययम् ।  
कुरुक्षेत्रे बदर्यां च काश्यां कोटिगुणं तथा ॥ ३२ ॥  
यथा च वै कोटिगुणं तथा वै विष्णुमन्दिरे ।  
केदारे वै लक्षगुणं हरिद्वारे तथा फलम् ॥ ३३ ॥  
पुष्करे भास्करक्षेत्रे दशलक्षगुणं फलम् ।  
एवं सर्वत्र बोद्धव्यं फलाधिक्यं क्रमेण च ॥ ३४ ॥  
सामान्यब्राह्मणे दानं सममेव फलं लभेत् ।  
लक्षं त्रिसंध्यं पूते च पण्डिते च जितेन्द्रिये ॥ ३५ ॥  
विष्णुमन्त्रोपासके च बुधे कोटिगुणं फलम् ।  
एवं सर्वत्र बोद्धव्यं फलाधिक्यं गुणाधिके ॥ ३६ ॥  
यथा दण्डेन सूत्रेण शरावेण जलेन च ।  
कुम्भं निर्माति चक्रेण कुम्भकारो मृदा भुवि ॥ ३७ ॥  
तथैव कर्मसूत्रेण फलं धाता ददाति च ।  
यस्याऽऽज्ञया सृष्टिविधौ तं च नारायणं भज ॥ ३८ ॥  
स विधाता विधातुश्च पातुः पाता जगत्त्रये ।  
स्रष्टुः स्रष्टा च संहर्तुः संहर्ता कालकालकः ॥ ३९ ॥  
महविपत्तो संसारे यः स्मरेन्मधुसूदनम् ।  
विपत्तौ तस्य संपत्तिर्भवेदित्याह शङ्करः ॥ ४० ॥  
इत्येवमुक्त्वा जीवश्च समालिङ्ग्य सुरेश्वरम् ।  
दत्त्वा शुभाशिषं चेष्टं बोधयामास नारद ॥ ४१ ॥  
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे  
नारदनारायणसंवादे लक्ष्म्युपाख्याने बृहस्पतिमहेन्द्रसंवादे 
कर्मफलनिरूपणं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥  
  
GO TOP 
 
  
 |