ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - सप्तदशोऽध्यायः

तुलस्युपाख्याने तुलसीशंखचूडसंभोगः -


श्रीनारायण उवाच
ब्रह्मा शिवं संनियोज्य संहारे दानवस्य च ।
जगाम स्वालयं तूर्णं यथास्थानं महामुने ॥ १ ॥
चन्द्रभागानदीतीरे घटमूले मनोहरे ।
तत्रतस्थौ महादेवो देवनिस्तारहेतवे ॥ २ ॥
दूतं कृत्वा पुष्पदन्तं गन्धर्वेश्वरमीप्सितम् ।
शीघ्रं प्रस्थापयामास शङ्‌खचूडान्तिकं मुदा ॥ ३ ॥
स चेश्वराज्ञया शीघ्रं ययौ तन्नगरं वरम् ।
महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम् ॥ ४ ॥
पञ्चयोजनविस्तीर्णं दैर्घ्यै तद्‌द्विगुणं मुने ।
स्फाटिकाकारमणिभिः समन्तात्परिवेष्टितम् ।
सप्तभिः परिखाभिश्च दुर्गमाभिः समन्वितम् ॥ ५ ॥
ज्वलदग्निनिभैर्नित्यं शोभितं रत्‍नकोटिभिः ।
युक्तं च वीथिशतकैर्मणिवेदिसमन्वितैः ॥ ६ ॥
परितो वणिजां संघैर्नानावस्तुविराजितैः ।
सिन्दूराकारमणिभिर्निर्मितैश्च विचित्रितैः ॥ ७ ॥
भूषितं भूषितैर्दिव्यैराश्रमैः शतकोटिभिः ।
गत्वा ददर्श तन्मध्ये शङ्‌खचूडालयं वरम् ॥ ८ ॥
अतीव वलयाकारं यथा पूर्णेन्दुमण्डलम् ।
ज्यलदग्निशिखाभिश्च परिखाभिश्चतसृभिः ॥ ९ ॥
सुदुर्गमं च शत्रूणामन्येषा सुगमं सुखम् ।
अत्युच्चैर्गगनस्पर्श्यमणिप्राकारवेष्टितम् ॥ १० ॥
राजितं द्वादशद्वारैर्द्वारपालसमन्वितैः ।
रत्‍नकृत्रिमपद्माढ्यै रत्‍नदर्पणभूषितैः ॥ ११ ॥
मणीन्द्रसारखचितैः शोभितं लक्षमन्दिरैः ।
शोभितं रत्‍नसोपानै रत्‍नस्तम्भविराजितैः ॥ १२ ॥
रत्‍नचित्रकपाटाद्यैः सद्‌रत्‍नकलशान्वितैः ।
रत्‍नप्रतिमपद्माद्यै रत्‍नदर्पणभूषितम् ॥
रलेन्द्रचित्रराजीभिःसुदीप्ताभिर्विराजितम् ॥ १३ ॥
परितो रक्षितं शश्वद्‌दानवैः शतकोटिभिः ।
दिव्यास्त्रधारिभिः शूरैर्महाबलपराक्रमैः ॥ १४ ॥
सुन्दरैश्च सुवेषैश्च नानालंकारभूषितैः ।
तान् दृष्ट्‍वा पुष्पदन्तोऽपि वरद्वारं ददर्श सः ॥ १५ ॥
द्वारे नियुक्तं पुरुषं शूलहस्तं च सस्मितम् ।
तिष्ठन्तं पिङ्‌गलाक्षं च ताम्रवर्णं भयंकरम् ॥ १ ६ ॥
कथयामास वृत्तान्तं जगाम तदनुज्ञया ।
अतिक्रम्य नवद्वारं जगामाभ्यन्तरं पुरम् ॥ १७ ॥
न कैश्चिद्वारितो दूतो दूतरूपेण तस्य च ।
गत्वा सोऽभ्यन्तरं द्वारं द्वारपालमुवाच ह ॥ १८ ॥
रणस्य सर्ववृत्तान्तं विज्ञापयितुमीश्वरम् ।
स च तं कथयित्वा च दूतं गन्तुमुवाच ह ॥ १९ ॥
स गत्वा शङ्खचूडं तं ददर्श सुमनोहरम् ।
सभामण्डलमध्यस्थं स्वर्णसिंहासनस्थितम् ॥ २० ॥
मणीन्द्रखचितं चित्रं रत्‍नदण्डसमन्वितम् ।
रत्‍नकृत्रिमपुष्पैश्च प्रशस्तं शोभितं सदा ॥ २१ ॥
भृत्येन हस्तविधृतं स्वर्णच्छत्रं मनोहरम् ।
सेवितं पार्षदगणैर्व्यजनैः श्वेतचामरैः ॥ २२ ॥
सुवेषं सुन्दरं रम्यं रत्‍नभूषणभूषितम् ।
माल्यानुलेपनं सूक्ष्मवस्त्रं च दधतं मुने ॥ २३ ॥
दानवेन्द्रैः परिवृतं सुवेषैश्च त्रिकोटिभिः ।
शतकोटिभिरन्यैश्च भ्र्मद्‌भिः शस्त्रधारिभिः ॥ २४ ॥
एवंभूतं च तं दृष्ट्‍वा पुष्पदन्तः सविस्मयः ।
उवाच रणवृत्तान्तं यदुक्तं शंकरेण च ॥ २५ ॥
पुष्पदन्त उवाच
राजेन्द्र शिवदूतोऽहं पुष्पदन्ताभिधः प्रभो ।
यदुक्तं शंकरेणैव तद्‌ब्रवीमि निशामय ॥ २६ ॥
राज्यं देहि च देवानामधिकारं च सांप्रतम् ।
देवाश्च शरणापन्ना देवेशे श्रीहरौ परे ॥ २७ ॥
दत्त्वा त्रिशूलं हरिणा तुभ्यं प्रस्थापितः शिवः ।
चन्द्रभागानदीतीरे वटमूले त्रिलोचनः ॥ २८ ॥
विषयं देहि तेषां च युद्धं वा कुरु निश्चितम् ।
गत्वा वक्ष्यामि किं शम्भुं तद्‌भवान्वक्तुमर्हति ॥ २९ ॥
दूतस्य वचनं श्रुत्वा शङ्खचूडः प्रहस्य च ।
प्रभाते ह्यागमिष्यामि त्वं च गच्छेत्युवाच ह ॥ ३० ॥
स गत्वोवाच तूर्णं तं वटमूलस्थमीश्वरम् ।
शङ्‍खचूडस्य वचनं तदीयं यत्परिच्छदम् ॥ ३१ ॥
एतस्मिन्नन्तरे स्कन्द आजगाम शिवान्तिकम् ।
वीरभद्रश्च नन्दी च महाकालः सुभद्रकः ॥ ३२ ॥
विशालाक्षश्च बाणश्च पिङ्‌गलाक्षो विकम्पनः ।
विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः ॥ ३३ ॥
कपिलाक्षो दीर्घदंष्ट्रो विकटस्ताम्रलोचनः ।
कालङ्‌कटो बलीभद्रः कालजिह्वःकुटीचरः ॥ ३४ ॥
बलोन्मत्तो रणश्लाघी दुर्जयो दुर्गमस्तथा ।
अष्टौ च भैरवा रौद्रा रुद्राश्चैकादश स्मृताः ३५ ॥
वसवो वासवाद्याश्च आदित्या द्वादश स्मृताः ।
हुताशनश्च चन्द्रश्च विश्वकर्माऽश्विनौ च तौ ॥ ३६ ॥
कुबेरश्च यमश्चैव जयन्तो नलकूबरः ।
वायुश्च वरुणश्चैव बुधो वै मङ्‌गलस्तथा ॥ ३७ ॥
धर्मश्च शनिरीशानः कामदेवश्च वीर्यवान् ।
उग्रदंष्ट्रा चोग्रचण्डा कोट्‍टरी कैटभी तथा ॥ ३८ ॥
स्वयं शतभुजा देवी भद्रकाली भयंकरी ।
रत्‍नेन्द्रराजखचितविमानोपरि संस्थिता ॥ ३९ ॥
रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना ।
नृत्यन्ती च हसन्ती च गायन्ती सुस्वरं मुदा ॥ ४० ॥
अभयं ददती भक्तमभया सा भयं रिपुम् ।
बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् ॥ ४१ ॥
खर्परं वर्तुलाकारं गम्भीरं योजनायतम् ।
त्रिशूलं गगनस्पर्शि शक्तिं वै योजनायताम् ॥ ४२ ॥
शङ्खं चक्रं गदां पद्मं शरांश्चापं भयंकरम् ।
मुद्‌गरं मुसलं वज्रं खड्गं फलकमुज्ज्वलम् ॥ ४३ ॥
वैष्णवास्त्रं वारुणास्त्रमाग्नेयं नागपाशकम् ।
नारायणास्त्रं ब्रह्मास्त्रं गान्धर्वं गारुडं तथा ॥ ४४ ॥
पार्जन्यं वै पाशुपतं जृम्भणास्त्रं च पार्वतम् ।
माहेश्वरास्त्रं वायव्यं दण्डं संमोहनं तथा ॥
अव्यर्थमस्त्रशतकं दिव्यास्त्रशतकं परम् ॥ ४५ ॥
आगत्य तत्रतस्थौ सा योगिनीनां त्रिकोटिभिः ।
सार्धं वै डाकिनीनां च विकटानां त्रिकोटिभिः ॥ ४६ ॥
भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ।
वेतालाश्चैव यक्षाश्च राक्षसाश्चैव किन्नराः ॥ ४७ ॥
ताभिश्चैव सह स्कन्दो नत्वा वै चन्द्रशेखरम् ।
पितुः पार्श्वे सभायां च समुवास भवाज्ञया ॥ ४८ ॥
अथ दूते गते तत्र शङ्खचूडः प्रतापवान् ।
उवाच तुलसी वार्तां गत्वाऽभ्यन्तरमेव च ॥ ४९ ॥
रणवार्तां च सा श्रुत्वा शुष्ककण्ठोष्ठतालुका ।
उवाच मधुरं साध्वी हृदयेन विदूयता ॥ ५० ॥
तुलस्युवाच
हे प्राणनाथ हे बन्धो तिष्ठ मे वक्षसि क्षणम् ।
हे प्राणाधिष्ठातृदेव रक्ष मे जीवनं क्षणम् ॥ ५१ ॥
भुङ्क्ष्व जन्मसु भोग्यं तद्यद्वै मनसि वाञ्छितम् ।
पश्यामि त्वां क्षणं किंचिल्लोचनाभ्यां पिपासिता ॥ ५२ ॥
आन्दोलयन्ति प्राणा मे मनोदाहश्च संततम् ।
दुःस्वप्नं च मया दृष्टं चाद्यैव चरमे निशि ॥ ५३ ॥
तुलसीवचनं श्रुत्वा भुक्त्वा पीत्वा नृपेश्वरः ।
उवाच वचनं प्राज्ञो हितं सत्यं यथोचितम् ॥ ५४ ॥
शङ्खचूड उवाच
कालेन योजितं सर्वं कर्मभणेनिबन्धनम् ।
शुभं हर्षं सुखं दुःखं भय शोकममङ्‌गलम् ॥ ५५ ॥
कालेभवन्ति वृक्षाश्च शाखावन्तश्च कालतः ।
क्रमेण पुष्पवन्तश्च फलवन्तश्च कालतः ॥ ५६ ॥
तेषां फलानि पक्वानि प्रभवन्त्येव कालतः ।
ते सर्वे फलिनः काले काले कालं प्रयान्ति च ॥ ५ ७ ॥
भवन्ति काले भूतानि काले कालं प्रयान्ति च ।
काले भवन्ति विश्वानि काले नश्यन्ति सुन्दरि ॥ ५८ ॥
स्रष्टा च काले सृजति पाता पाति च कालतः ।
संहर्ता संहरेत्काले संचरन्ति क्रमेण ते ॥ ५९ ॥
ब्रह्मविष्णुशिवादीनामीश्वरः प्रकृतेः परः ।
स्रष्टा पाता च संहर्ता स कृत्स्नांशेन सर्वदा ॥ ६० ॥
काले स एव प्रकृतिं निर्माय स्वेच्छया प्रभुः ।
निर्माय प्राकृतान्सर्वान्विश्वस्थांश्च चराचरान् ॥ ६१ ॥
आब्रह्मस्तम्बपर्यन्तं सर्वं कृत्रिममेव च ।
प्रवदन्ति च कालेन नश्यत्यपि हि नश्वरम् ॥ ६२ ॥
भज सत्यं परं ब्रह्म राधेशं त्रिगुणात्परम् ।
सर्वेशं सर्वरूपं च सर्वात्मानं तमीश्वरम् ॥ ६३ ॥
जनं जनेन सृजति जनं पाति जनेन यः ।
हरेज्जनं जनेनैव तं कृष्णं भज संततम् ॥ ६४ ॥
यस्याऽऽज्ञया वाति वातः शीघ्रगामी च संततम् ।
यस्याऽऽज्ञया च तपनस्तपत्येव यथाक्षणम् ॥ ६५ ॥
यथाक्षणं वर्षतीन्द्रो मृत्युश्चरति जन्तुषु ।
यथाक्षणं दहत्यग्निश्चन्द्रो भ्रमति भीतवत् ॥ ६६ ॥
मृत्योर्मृत्यं कालकालं यमस्य च यमं परम् ।
विभुं स्रष्टुश्च स्रष्टारं पातुः पालकमेव च ॥ ६७ ॥
संहर्तारं च संहर्तुस्तं कृष्णं शरणं व्रज ।
को बन्धुश्चैव केषां वा सर्वबन्धुं भज प्रिये ॥ ६८ ॥
अहं को वा त्वं च का वा विधिना योजितः पुरा ।
त्वया सार्धं कर्मणा च पुनस्तेन वियोजितः ॥ ६९ ॥
अज्ञानी कातरः शोके विपत्तौ च न पण्डितः ।
सुखं दुःखं भ्रमत्येव चक्रनेमिक्रमेण च ॥ ७० ॥
नारायणं तं सर्वेशं कान्तं प्राप्स्यसि निश्चितम् ।
तपः कृतं यदर्थे च पुरा बदरिकाश्रमे ॥ ७१ ॥
मया त्वं तपसा लब्धा ब्रह्मणश्च वरेण हि ।
हरेरर्थे तव तपो हरिं प्राप्स्यसि कामिनि ॥ ७२ ॥
वृन्दावने च गोविन्दं गोलोके त्वं लभिष्यसि ।
अहं यास्यामि तल्लोकं तनुं त्यक्त्वा च दानवीम् ॥ ७३ ॥
तत्र द्रक्ष्यसि मां त्वं च त्वां द्रक्ष्यामि च संततम् ।
आगमं राधिकाशापाद्‌भारतं च सुदुर्लभम् ॥ ७४ ॥
पुनर्यास्यामि तत्रैव कः शोको मे शृणु प्रिये ।
त्वं हि देहं परित्यज्य दिव्यरूपं विधाय च ॥ ७५ ॥
तत्कालं प्राप्स्यसि हरिं मा कान्ते कातरा भव ।
इत्युक्त्वा च दिनान्ते च तया सार्धं मनोहरे ॥ ७६ ॥
सुष्वाप शोभने तल्पे पुष्पचन्दनचर्चिते ।
नानाप्रकारविभवे चचार रत्‍नमन्दिरे ॥ ७७ ॥
रत्‍नप्रदीपसंयुक्ते स्त्रीरत्‍नं प्राप्य सुन्दरीम् ।
निनाय रजनीं राजा क्रीडाकौतुकमङ्‌गलैः ॥ ७८ ॥
कृत्वा वक्षसि कान्तां तां रुदतीमतिदुःखिताम् ।
कृशोदरी निराहारां निमग्नां शोकसागरे ॥ ७९ ॥
पुनस्तां बोधयामास दिव्यज्ञानेन बोधवित् ।
पुरा कृष्णेन यद्‌दत्तं भाण्डीरे तत्त्वमुत्तमम् ॥ ८० ॥
स च तस्यै ददौ तच्च सर्वशोकहरं परम् ।
ज्ञानं संप्राप्य सा देवी प्रसन्नवदनेक्षणा ॥ ८१ ॥
क्रीडां चकार हर्षेण सर्वं मत्वाऽतिनश्वरम् ।
तौ दम्पती च क्रीडार्तौ निमग्नौसुखसागरे ॥ ८२ ॥
पुलकाङ्‌किसर्वाङ्‍गौ मूच्छितौ निर्जने वने ।
अङ्‌गप्रत्यङ्‌गसंयुक्तौ सुप्रीतौ सुरतोत्सुकौ ॥ ८३ ॥
एकाङ्‌गौ च तथा तौ द्वौ चार्धनारीश्वरौ यथा ।
प्राणेश्वरं च तुलसी मेने प्राणाधिकं परम् ॥ ८४ ॥
प्राणाधिकां च तां मेने राजा प्राणाधिकेश्वरीम् ।
तौ स्थितौ सुखसुप्तौ च तन्द्रितौ सुन्दरौ समौ ॥ ८५ ॥
सुवेषौ सुखसंभोगादचेष्टौ सुमनोहरौ ।
क्षणं सचेतनौ तौ च कथयन्तौ रसाश्रयाम् ॥ ८६ ॥
कथां मनोहरां दिव्यां हसन्तौ च क्षणं पुनः ।
भुक्तवन्तौ च ताम्बूलं प्रदत्तं च परस्परम् ॥ ८७ ॥
परस्परं सेवितौ च सुप्रीत्या श्वेतचामरैः ।
क्षणं शयानौ सानन्दौ वसन्तौ च क्षणं पुनः ॥ ८८ ॥
क्षणं केलिनियुक्तौ च रसभावसमन्वितौ ।
सुरताद्विरतिर्नास्ति तौ तद्विषयपण्डितौ ॥ ८९ ॥
सततं जययुक्तौ द्वौ क्षणं नैव पराजितौ ॥ ९० ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारदनारायणसंवादे
तुलस्युपाख्याने तुलसीशत्‍नचूडसंभोगो नाम सप्तदशोऽध्यायः ॥ १७ ॥


GO TOP