| 
 
श्रीमद्भागवत महापुराण   
 
द्वितीय स्कंधः - द्वितीयोऽध्यायः  
 
योगिनां योगधारणयोत्क्रमण प्रकारस्य वर्णनं सद्योमुक्तिक्रममुक्त्योर्निरूपणं च -
 
 [ Right click to 'save audio as' for downloading Audio ] 
शुक उवाच -एवं पुरा धारणयाऽऽत्मयोनि-
 र्नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् ।
 तथा ससर्जेदममोघदृष्टि-
 र्य्यथाप्ययात् प्राक् व्यवसायबुद्धिः ॥ १ ॥
 शाब्दस्य हि ब्रह्मण एष पन्था
 यन्नामभिर्ध्यायति धीरपार्थैः ।
 परिभ्रमंस्तत्र न विन्दतेऽर्थान्
 मायामये वासनया शयानः ॥ २ ॥
 अतः कविर्नामसु यावदर्थः
 स्यादप्रमत्तो व्यवसायबुद्धिः ।
 सिद्धेऽन्यथार्थे न यतेत तत्र
 परिश्रमं तत्र समीक्षमाणः ॥ ३ ॥
 सत्यां क्षितौ किं कशिपोः प्रयासै-
 र्बाहौ स्वसिद्धे ह्युपबर्हणैः किम् ।
 सत्यञ्जलौ किं पुरुधान्नपात्र्या
 दिग्वल्कलादौ सति किं दुकूलैः ॥ ४ ॥
 चीराणि किं पथि न सन्ति दिशन्ति भिक्षां
 नैवाङ्घ्रिपाः परभृतः सरितोऽप्यशुष्यन् ।
 रुद्धा गुहाः किमजितोऽवति नोपसन्नान् ।
 कस्माद् भजन्ति कवयो धनदुर्मदान्धान् ॥ ५ ॥
 एवं स्वचित्ते स्वत एव सिद्ध
 आत्मा प्रियोऽर्थो भगवाननन्तः ।
 तं निर्वृतो नियतार्थो भजेत
 संसारहेतूपरमश्च यत्र ॥ ६ ॥
 कस्तां त्वनादृत्य परानुचिन्ता-
 मृते पशूनसतीं नाम कुर्यात् ।
 पश्यञ्जनं पतितं वैतरण्यां
 स्वकर्मजान् परितापाञ्जुषाणम् ॥ ७ ॥
 केचित् स्वदेहान्तर्हृदयावकाशे
 प्रादेशमात्रं पुरुषं वसन्तम् ।
 चतुर्भुजं कञ्जरथाङ्गशङ्ख-
 गदाधरं धारणया स्मरन्ति ॥ ८ ॥
 प्रसन्नवक्त्रं नलिनायतेक्षणं
 कदंबकिञ्जल्कपिशङ्गवाससम् ।
 लसन्महारत्नहिरण्मयाङ्गदं
 स्फुरन्महारत्नकिरीटकुण्डलम् ॥ ९ ॥
 उन्निद्रहृत्पङ्कजकर्णिकालये
 योगेश्वरास्थापितपादपल्लवम् ।
 श्रीलक्षणं कौस्तुभरत्नकन्धर-
 मम्लानलक्ष्म्या वनमालयाचितम् ॥ १० ॥
 विभूषितं मेखलयाऽङ्गुलीयकै-
 र्महाधनैर्नूपुरकङ्कणादिभिः ।
 स्निग्धामलाकुञ्चितनीलकुन्तलै-
 र्विरोचमानाननहासपेशलम् ॥ ११ ॥
 अदीनलीलाहसितेक्षणोल्लसद्-
 भ्रूभङ्गसंसूचितभूर्यनुग्रहम् ।
 ईक्षेत चिन्तामयमेनमीश्वरं
 यावन्मनो धारणयाऽवतिष्ठते ॥ १२ ॥
 एकैकशोऽङ्गानि धियानुभावयेत्
 पादादि यावद्धसितं गदाभृतः ।
 जितं जितं स्थानमपोह्य धारयेत्
 परं परं शुद्ध्यति धीर्यथा यथा ॥ १३ ॥
 यावन्न जायेत परावरेऽस्मिन्
 विश्वेश्वरे द्रष्टरि भक्तियोगः ।
 तावत् स्थवीयः पुरुषस्य रूपं
 क्रियावसाने प्रयतः स्मरेत ॥ १४ ॥
 स्थिरं सुखं चासनमास्थितो यति-
 र्यदा जिहासुरिममङ्ग लोकम् ।
 काले च देशे च मनो न सज्जयेत्
 प्राणान् नियच्छेन्मनसा जितासुः ॥ १५ ॥
 मनः स्वबुद्ध्याऽमलया नियम्य
 क्षेत्रज्ञ एतां निनयेत् तमात्मनि ।
 आत्मानमात्मन्यवरुध्य धीरो
 लब्धोपशान्तिर्विरमेत कृत्यात् ॥ १६ ॥
 न यत्र कालोऽनिमिषां परः प्रभुः
 कुतो नु देवा जगतां य ईशिरे ।
 न यत्र सत्त्वं न रजस्तमश्च
 न वै विकारो न महान् प्रधानम् ॥ १७ ॥
 परं पदं वैष्णवमामनन्ति तद्
 यन्नेति नेतीत्यतदुत्सिसृक्षवः ।
 विसृज्य दौरात्म्यमनन्यसौहृदा
 हृदोपगुह्यार्हपदं पदे पदे ॥ १८ ॥
 इत्थं मुनिस्तूपरमेद् व्यवस्थितो
 विज्ञानदृग्वीर्यसुरन्धिताशयः ।
 स्वपार्ष्णिनऽपीड्य गुदं ततोऽनिलं
 स्थानेषु षट्सून्नमयेज्जितक्लमः ॥ १९ ॥
 नाभ्यां स्थितं हृद्यधिरोप्य तस्मा-
 दुदानगत्योरसि तं नयेन्मुनिः ।
 ततोऽनुसन्धाय धिया मनस्वी
 स्वतालुमूलं शनकैर्नयेत ॥ २० ॥
 तस्माद् भ्रुवोरन्तरमुन्नयेत
 निरुद्धसप्तायतनोऽनपेक्षः ।
 स्थित्वा मुहूर्तार्धमकुण्ठदृष्टि-
 र्निर्भिद्य मूर्धन् विसृजेत् परं गतः ॥ २१ ॥
 यदि प्रयास्यन् नृप पारमेष्ठ्यं
 वैहायसानामुत यद् विहारम् ।
 अष्टाधिपत्यं गुणसन्निवाये
 सहैव गच्छेन्मनसेन्द्रियैश्च ॥ २२ ॥
 योगेश्वराणां गतिमाहुरन्त-
 र्बहिस्त्रिलोक्याः पवनान्तरात्मनाम् ।
 न कर्मभिस्तां गतिमाप्नुवन्ति
 विद्यातपोयोगसमाधिभाजाम् ॥ २३ ॥
 वैश्वानरं याति विहायसा गतः
 सुषुम्नया ब्रह्मपथेन शोचिषा ।
 विधूतकल्कोऽथ हरेरुदस्तात्
 प्रयाति चक्रं नृप शैशुमारम् ॥ २४ ॥
 तद्विश्वनाभिं त्वतिवर्त्य विष्णो-
 रणीयसा विरजेनात्मनैकः ।
 नमस्कृतं ब्रह्मविदामुपैति
 कल्पायुषो यद् विबुधा रमन्ते ॥ २५ ॥
 अथो अनन्तस्य मुखानलेन
 दन्दह्यमानं स निरीक्ष्य विश्वम् ।
 निर्याति सिद्धेश्वरजुष्टधिष्ण्यं
 यद् द्वैपरार्ध्यं तदु पारमेष्ठ्यम् ॥ २६ ॥
 न यत्र शोको न जरा न मृत्यु
 र्नार्तिर्न न चोद्वेग ऋते कुतश्चित् ।
 यच्चित्ततोऽदः कृपयानिदंविदां
 दुरन्तदुःखप्रभवानुदर्शनात् ॥ २७ ॥
 ततो विशेषं प्रतिपद्य निर्भय-
 स्तेनात्मनापोऽनलमूर्तिरत्वरन् ।
 ज्योतिर्मयो वायुमुपेत्य काले
 वाय्वात्मना खं बृहदात्मलिङ्गम् ॥ २८ ॥
 घ्राणेन गन्धं रसनेन वै रसं
 रूपं च दृष्ट्या श्वसनं त्वचैव ।
 श्रोत्रेण चोपेत्य नभोगुणत्वं
 प्राणेन चाकूतिमुपैति योगी ॥ २९ ॥
 स भूतसूक्ष्मेन्द्रियसन्निकर्षं
 मनोमयं देवमयं विकार्यम् ।
 संसाद्य गत्या सह तेन याति
 विज्ञानतत्त्वं गुणसंनिरोधम् ॥ ३० ॥
 तेनात्मनात्मानमुपैति शान्त-
 मानन्दमानन्दमयोऽवसाने ।
 एतां गतिं भागवतीं गतो यः
 स वै पुनर्नेह विषज्जतेऽङ्ग ॥ ३१ ॥
 एते सृती ते नृप वेदगीते
 त्वयाभिपृष्टे च सनातने च ।
 ये वै पुरा ब्रह्मण आह तुष्ट
 आराधितो भगवान् वासुदेवः ॥ ३२ ॥
 न ह्यतोऽन्यः शिवः पन्था विशतः संसृताविह ।
 वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ ३३ ॥
 भगवान्ब्रह्म कार्त्स्न्येन त्रिरन् वीक्ष्य मनीषया ।
 तदध्यवस्यत् कूटस्थो रतिरात्मन् यतो भवेत् ॥ ३४ ॥
 भगवान् सर्वभूतेषु लक्षितः स्वात्मना हरिः ।
 दृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैरनुमापकैः ॥ ३५ ॥
 तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा ।
 श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान्नृणाम् ॥ ३६ ॥
 पिबन्ति ये भगवत आत्मनः सतां
 कथामृतं श्रवणपुटेषु सम्भृतम् ।
 पुनन्ति ते विषयविदूषिताशयं
 व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥ ३७ ॥
 
 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे द्वितीयोऽध्यायः ॥ २ ॥
 
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |