| 
 
श्रीमद्भागवत महापुराण   
 
द्वितीय स्कंधः - प्रथमोऽध्यायः  
 
शुकप्रवचनम् - तत्रादौ ध्यानविधिः भगवतो विराड्रूपस्य वर्णनं च -
 
 [ Right click to 'save audio as' for downloading Audio ] 
शुक उवाच -वरीयान् एष ते प्रश्नः कृतो लोकहितं नृप ।
 आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः ॥ १ ॥
 श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः ।
 अपश्यतामात्मतत्त्वं गृहेषु गृहमेधिनाम् ॥ २ ॥
 निद्रया ह्रियते नक्तं व्यवायेन च वा वयः ।
 दिवा चार्थेहया राजन् कुटुंबभरणेन वा ॥ ३ ॥
 देहापत्यकलत्रादिष्वात्मसैन्येष्वसत्स्वपि ।
 तेषां प्रमत्तो निधनं पश्यन्नपि न पश्यति ॥ ४ ॥
 तस्माद्भारत सर्वात्मा भगवानीश्वरो हरिः ।
 श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥ ५ ॥
 एतावान् सांख्ययोगाभ्यां स्वधर्मपरिनिष्ठया ।
 जन्मलाभः परः पुंसामन्ते नारायणस्मृतिः ॥ ६ ॥
 प्रायेण मुनयो राजन्निवृत्ता विधिषेधतः ।
 नैर्गुण्यस्था रमंते स्म गुणानुकथने हरेः ॥ ७ ॥
 इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
 अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥ ८ ॥
 परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया ।
 गृहीतचेता राजर्षे आख्यानं यत् अधीतवान् ॥ ९ ॥
 तदहं तेऽभिधास्यामि महापौरुषिको भवान् ।
 यस्य श्रद्दधतामाशु स्यान्मुकुन्दे मतिः सती ॥ १० ॥
 एतन्निर्विद्यमानानामिच्छतामकुतोभयम् ।
 योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ ११ ॥
 किं प्रमत्तस्य बहुभिः परोक्षैर्हायनैरिह ।
 वरं मुहूर्तं विदितं घटते श्रेयसे यतः ॥ १२ ॥
 खट्वाङ्गो नाम राजर्षिर्ज्ञात्वेयत्तामिहायुषः ।
 मुहूर्तात्सर्वमुत्सृज्य गतवानभयं हरिम् ॥ १३ ॥
 तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधिः ।
 उपकल्पय तत्सर्वं तावद्यत्सांपरायिकम् ॥ १४ ॥
 अन्तकाले तु पुरुष आगते गतसाध्वसः ।
 छिन्द्यादसङ्गशस्त्रेण स्पृहां देहेऽनु ये च तम् ॥ १५ ॥
 गृहात् प्रत्प्रव्रजितो धीरः पुण्यतीर्थजलाप्लुतः ।
 शुचौ विविक्त आसीनो विधिवत्कल्पितासने ॥ १६ ॥
 अभ्यसेन्मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम् ।
 मनो यच्छेज्जितश्वासो ब्रह्मबीजमविस्मरन् ॥ १७ ॥
 नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धिसारथिः ।
 मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥ १८ ॥
 तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा ।
 मनो निर्विषयं युक्त्वा ततः किञ्चन न स्मरेत् ।
 पदं तत्परमं विष्णोर्मनो यत्र प्रसीदति ॥ १९ ॥
 रजस्तमोभ्यामाक्षिप्तं विमूढं मन आत्मनः ।
 यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम् ॥ २० ॥
 यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः ।
 आशु संपद्यते योग आश्रयं भद्रमीक्षतः ॥ २१ ॥
 राजोवाच-
 यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता ।
 यादृशी वा हरेदाशु पुरुषस्य मनोमलम् ॥ २२ ॥
 शुक उवाच -
 जितासनो जितश्वासो जितसङ्गो जितेन्द्रियः ।
 स्थूले भगवतो रूपे मनः सन्धारयेद्धिया ॥ २३ ॥
 विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् ।
 यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च सत् ॥ २४ ॥
 आण्डकोशे शरीरेऽस्मिन् सप्तावरणसंयुते ।
 वैराजः पुरुषो योऽसौ भगवान् धारणाश्रयः ॥ २५ ॥
 पातालमेतस्य हि पादमूलं
 पठंति पार्ष्णिप्रपदे रसातलम् ।
 महातलं विश्वसृजोऽथ गुल्फौ
 तलातलं वै पुरुषस्य जङ्घे ॥ २६ ॥
 द्वे जानुनी सुतलं विश्वमूर्ते-
  रूरुद्वयं वितलं चातलं च ।
 महीतलं तज्जघनं महीपते
 नभस्तलं नाभिसरो गृणन्ति ॥ २७ ॥
 उरःस्थलं ज्योतिरनीकमस्य
 ग्रीवा महर्वदनं वै जनोऽस्य ।
 तपो रराटीं विदुरादिपुंसः
 सत्यं तु शीर्षाणि सहस्रशीर्ष्णः ॥ २८ ॥
 इन्द्रादयो बाहव आहुरुस्राः
 कर्णौ दिशः श्रोत्रममुष्य शब्दः ।
 नासत्यदस्रौ परमस्य नासे
 घ्राणोऽस्य गन्धो मुखमग्निरिद्धः ॥ २९ ॥
 द्यौरक्षिणी चक्षुरभूत्पतङ्गः
 पक्ष्माणि विष्णोरहनी उभे च ।
 तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्य-
 मापोऽस्य तालू रस एव जिह्वा ॥ ३० ॥
 छन्दांस्यनन्तस्य शिरो गृणन्ति
 दंष्ट्रा यमः स्नेहकला द्विजानि ।
 हासो जनोन्मादकरी च माया
 दुरन्तसर्गो यदपाङ्गमोक्षः ॥ ३१ ॥
 व्रीडोत्तरौष्ठोऽधर एव लोभो
 धर्मः स्तनोऽधर्मपथोऽस्य पृष्ठम् ।
 कस्तस्य मेढ्रं वृषणौ च मित्रौ
 कुक्षिः समुद्रा गिरयोऽस्थिसङ्घाः ॥ ३२ ॥
 नद्योऽस्य नाड्योऽथ तनूरुहाणि
 महीरुहा विश्वतनोर्नृपेन्द्र ।
 अनन्तवीर्यः श्वसितं मातरिश्वा
 गतिर्वयः कर्म गुणप्रवाहः ॥ ३३ ॥
 ईशस्य केशान् विदुरम्बुवाहान्
 वासस्तु सन्ध्यां कुरुवर्य भूम्नः ।
 अव्यक्तमाहुर्हृदयं मनश्च
 स चन्द्रमाः सर्वविकारकोशः ॥ ३४ ॥
 विज्ञानशक्तिं महिमामनन्ति
 सर्वात्मनोऽन्तःकरणं गिरित्रम् ।
 अश्वाश्वतर्युष्ट्रगजा नखानि
 सर्वे मृगाः पशवः श्रोणिदेशे ॥ ३५ ॥
 वयांसि तद् व्याकरणं विचित्रं
 मनुर्मनीषा मनुनो निवासः ।
 गंधर्वविद्याधरचारणाप्सरः
 स्वरस्मृतीरसुरानीकवीर्यः ॥ ३६ ॥
 ब्रह्माननं क्षत्रभुजो महात्मा
 विडूरुरङ्घ्रिश्रितकृष्णवर्णः ।
 नानाभिधाभीज्यगणोपपन्नो
 द्रव्यात्मकः कर्म वितानयोगः ॥ ३७ ॥
 इयानसावीश्वरविग्रहस्य
 यः सन्निवेशः कथितो मया ते ।
 सन्धार्यतेऽस्मिन् वपुषि स्थविष्ठे
 मनः स्वबुद्ध्या न यतोऽस्ति किञ्चित् ॥ ३८ ॥
 स सर्वधीवृत्त्यनुभूतसर्व
 आत्मा यथा स्वप्नजनेक्षितैकः ।
 तं सत्यमानन्दनिधिं भजेत
 नान्यत्र सज्जेद्यत आत्मपातः ॥ ३९ ॥
 
 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे प्रथमोऽध्यायः ॥ १ ॥
 
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |