| 
 
श्रीमद्भागवत महापुराण   
 
प्रथमः स्कंधः - षोडशोऽध्यायः  
 
परीक्षितो राज्यलाभः, दिग्विजयः, भूमिधर्मसंवाद श्रवणं च -  
 [ Right click to 'save audio as' for downloading Audio ] 
सूत उवाच -ततः परीक्षिद् द्विजवर्यशिक्षया
 महीं महाभागवतः शशास ह ।
 यथा हि सूत्यामभिजातकोविदाः
 समादिशन् विप्र महद्गुणस्तथा ॥ १ ॥
 स उत्तरस्य तनयां उपयेम इरावतीम् ।
 जनमेजयादींश्चतुरस्तस्यामुत्पादयत् सुतान् ॥ २ ॥
 आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान् ।
 शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः ॥ ३ ॥
 निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित् ।
 नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा ॥ ४ ॥
 शौनक उवाच -
 कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः ।
 नृदेवचिह्नधृक् शूद्र कोऽसौ गां यः पदाहनत् ।
 तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् ॥ ५ ॥
 अथवास्य पदाम्भोजमकरन्दलिहां सताम् ।
 किमन्यैरसदालापैरायुषो यदसद्व्ययः ॥ ६ ॥
 क्षुद्रायुषां नृणामङ्ग मर्त्यानामृतमिच्छताम् ।
 इहोपहूतो भगवान् मृत्युः शामित्रकर्मणि ॥ ७ ॥
 न कश्चिन् म्रियते तावद् यावदास्त इहान्तकः ।
 एतदर्थं हि भगवानाहूतः परमर्षिभिः ।
 अहो नृलोके पीयेत हरिलीलामृतं वचः ॥ ८ ॥
 मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै ।
 निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः ॥ ९ ॥
 सूत उवाच -
 यदा परीक्षित् कुरुजाङ्गलेऽशृणोत्
 कलिं प्रविष्टं निजचक्रवर्तिते ।
 निशम्य वार्तामनतिप्रियां ततः
 शरासनं संयुगशौण्डिराददे ॥ १० ॥
 स्वलङ्कृतं श्यामतुरङ्गयोजितं
 रथं मृगेन्द्रध्वजमाश्रितः पुरात् ।
 वृतो रथाश्वद्विपपत्तियुक्तया
 स्वसेनया दिग्विजयाय निर्गतः ॥ ११ ॥
 भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् ।
 किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ॥ १२ ॥
 तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम् ।
 प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम् ॥ १३ ॥
 आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजसः ।
 स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे ॥ १४ ॥
 तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः ।
 महाधनानि वासांसि ददौ हारान् महामनाः ॥ १५ ॥
 सारथ्यपारषदसेवनसख्यदौत्य-
 वीरासनानुगमनस्तवनप्रणामान् ।
 स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णो-
 भक्तिं करोति नृपतिश्चरणारविन्दे ॥ १६ ॥
 तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम् ।
 नातिदूरे किलाश्चर्यं यदासीत् तन्निबोध मे ॥ १७ ॥
 धर्मः पदैकेन चरन् विच्छायामुपलभ्य गाम् ।
 पृच्छति स्माश्रुवदनां विवत्सामिव मातरम् ॥ १८ ॥
 धर्म उवाच -
 कच्चिद्भद्रेऽनामयमात्मनस्ते
 विच्छायासि म्लायतेषन्मुखेन ।
 आलक्षये भवतीमन्तराधिं
 दूरे बन्धुं शोचसि कञ्चनाम्ब ॥ १९ ॥
 पादैर्न्यूनं शोचसि मैकपाद-
 मात्मानं वा वृषलैर्भोक्ष्यमाणम् ।
 आहो सुरादीन् हृतयज्ञभागान्
 प्रजा उत स्विन्मघवत्यवर्षति ॥ २० ॥
 अरक्ष्यमाणाः स्त्रिय उर्वि बालान्
 शोचस्यथो पुरुषादैरिवार्तान् ।
 वाचं देवीं ब्रह्मकुले कुकर्म-
 ण्यब्रह्मण्ये राजकुले कुलाग्र्यान् ॥ २१ ॥
 किं क्षत्रबन्धून् कलिनोपसृष्टान्
 राष्ट्राणि वा तैरवरोपितानि ।
 इतस्ततो वाशनपानवासः
 स्नानव्यवायोन्मुखजीवलोकम् ॥ २२ ॥
 यद्वाम्ब ते भूरिभरावतार-
 कृतावतारस्य हरेर्धरित्रि ।
 अन्तर्हितस्य स्मरती विसृष्टा
 कर्माणि निर्वाणविलम्बितानि ॥ २३ ॥
 इदं ममाचक्ष्व तवाधिमूलं
 वसुन्धरे येन विकर्शितासि ।
 कालेन वा ते बलिनां बलीयसा
 सुरार्चितं किं हृतमम्ब सौभगम् ॥ २४ ॥
 धरण्युवाच -
 भवान् हि वेद तत्सर्वं यन्मां धर्मानुपृच्छसि ।
 चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः ॥ २५ ॥
 सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् ।
 शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ २६ ॥
 ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः ।
 स्वातन्त्र्यं कौशलं कान्तिः धैर्यं मार्दवमेव च ॥ २७ ॥
 प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।
 गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ॥ २८ ॥
 एते चान्ये च भगवन् नित्या यत्र महागुणाः ।
 प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित् ॥ २९ ॥
 तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् ।
 शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् ॥ ३० ॥
 आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् ।
 देवान्पितॄनृषीन्साधून्सर्वान् वर्णांस्तथाश्रमान् ॥ ३१ ॥
 ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष-
 कामास्तपः समचरन् भगवत्प्रपन्नाः ।
 सा श्रीः स्ववासमरविन्दवनं विहाय
 यत्पादसौभगमलं भजतेऽनुरक्ता ॥ ३२ ॥
 तस्याहमब्जकुलिशाङ्कुशकेतुकेतैः
 श्रीमत्पदैर्भगवतः समलङ्कृताङ्गी ।
 त्रीनत्यरोच उपलभ्य ततो विभूतिं
 लोकान् स मां व्यसृजदुत्स्मयतीं तदन्ते ॥ ३३ ॥
 यो वै ममातिभरमासुरवंशराज्ञा-
 मक्षौहिणीशतमपानुददात्मतन्त्रः ।
 त्वां दुःस्थमूनपदमात्मनि पौरुषेण
 सम्पादयन् यदुषु रम्यमबिभ्रदङ्गम् ॥ ३४ ॥
 का वा सहेत विरहं पुरुषोत्तमस्य
 प्रेमावलोकरुचिरस्मितवल्गुजल्पैः ।
 स्थैर्यं समानमहरन् मधुमानिनीनां
 रोमोत्सवो मम यदङ्घ्रि विटङ्कितायाः ॥ ३५ ॥
 तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा ।
 परीक्षिन्नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् ॥ ३८ ॥
 
 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे पृथिवीधर्मसंवादो नाम षोडशोऽध्यायः ॥ १६ ॥
 
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |