| 
 
श्रीमद्भागवत महापुराण   
 
प्रथमः स्कंधः - पञ्चदशोऽध्यायः  
 
अर्जुनाद् यदुकुलसंहारं भगवतस्तिरोधानं च श्रुत्वा पाण्डवानां हिमालयदिशिमहाप्रयाणम् -
 
 [ Right click to 'save audio as' for downloading Audio ] 
सूत उवाच -एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा विकल्पितः ।
 नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः ॥ १ ॥
 शोकेन शुष्यद्वदनहृत्सरोजो हतप्रभः ।
 विभुं तमेवानुध्यायन्नाशक्नोत्प्रतिभाषितुम् ॥ २ ॥
 कृच्छ्रेण संस्तभ्य शुचः पाणिनाऽऽमृज्य नेत्रयोः ।
 परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातरः ॥ ३ ॥
 सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् ।
 नृपमग्रजमित्याह बाष्पगद्गदया गिरा ॥ ४ ॥
 अर्जुन उवाच -
 वञ्चितोऽहं महाराज हरिणा बन्धुरूपिणा ।
 येन मेऽपहृतं तेजो देवविस्मापनं महत् ॥ ५ ॥
 यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः ।
 उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा ॥ ६ ॥
 यत्संश्रयाद् द्रुपदगेहमुपागतानां
 राज्ञां स्वयंवरमुखे स्मरदुर्मदानाम् ।
 तेजो हृतं खलु मयाभिहतश्च मत्स्यः
 सज्जीकृतेन धनुषाधिगता च कृष्णा ॥ ७ ॥
 यत्सन्निधावहमु खाण्डवमग्नयेऽदा-
 मिन्द्रं च सामरगणं तरसा विजित्य ।
 लब्धा सभा मयकृताद्भुतशिल्पमाया
 दिग्भ्योऽहरन्नृपतयो बलिमध्वरे ते ॥ ८ ॥
 यत्तेजसा नृपशिरोऽङ्घ्रिमहन्मखार्थे
 आर्योऽनुजस्तव गजायुतसत्त्ववीर्यः ।
 तेनाहृताः प्रमथनाथमखाय भूपा
 यन्मोचितास्तदनयन् बलिमध्वरे ते ॥ ९ ॥
 पत्न्यास्तवाधिमखकॢप्तमहाभिषेक-
 श्लाघिष्ठचारुकबरं कितवैः सभायाम् ।
 स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या
 यस्तत्स्त्रियोऽकृत हतेशविमुक्तकेशाः ॥ १० ॥
 यो नो जुगोप वनमेत्य दुरन्तकृच्छ्राद्
 दुर्वाससोऽरिरचितादयुताग्रभुग् यः ।
 शाकान्नशिष्टमुपयुज्य यतस्त्रिलोकीं
 तृप्ताममंस्त सलिले विनिमग्नसङ्घः ॥ ११ ॥
 यत्तेजसाथ भगवान् युधि शूलपाणि-
 र्विस्मापितः सगिरिजोऽस्त्रमदान्निजं मे ।
 अन्येऽपि चाहममुनैव कलेवरेण
 प्राप्तो महेन्द्रभवने महदासनार्धम् ॥ १२ ॥
 तत्रैव मे विहरतो भुजदण्डयुग्मं
 गाण्डीवलक्षणमरातिवधाय देवाः ।
 सेन्द्राः श्रिता यदनुभावितमाजमीढ
 तेनाहमद्य मुषितः पुरुषेण भूम्ना ॥ १३ ॥
 यद्बान्धवः कुरुबलाब्धिमनन्तपार-
 मेको रथेन ततरेऽहमतीर्यसत्त्वम् ।
 प्रत्याहृतं बहु धनं च मया परेषां
 तेजास्पदं मणिमयं च हृतं शिरोभ्यः ॥ १४ ॥
 यो भीष्मकर्णगुरुशल्यचमूष्वदभ्र-
 राजन्यवर्यरथमण्डलमण्डितासु ।
 अग्रेचरो मम विभो रथयूथपाना-
 मायुर्मनांसि च दृशा सह ओज आर्च्छत् ॥ १५ ॥
 यद्दोष्षु मा प्रणिहितं गुरुभीष्मकर्ण-
 नप्तृत्रिगर्तशलसैन्धवबाह्लिकाद्यैः ।
 अस्त्राण्यमोघमहिमानि निरूपितानि
 नो पस्पृशुर्नृहरिदासमिवासुराणि ॥ १६ ॥
 सौत्ये वृतः कुमतिनाऽऽत्मद ईश्वरो मे
 यत्पादपद्ममभवाय भजन्ति भव्याः ।
 मां श्रान्तवाहमरयो रथिनो भुविष्ठं
 न प्राहरन् यदनुभावनिरस्तचित्ताः ॥ १७ ॥
 नर्माण्युदाररुचिरस्मितशोभितानि
 हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति ।
 सञ्जल्पितानि नरदेव हृदिस्पृशानि
 स्मर्तुर्लुठन्ति हृदयं मम माधवस्य ॥ १८ ॥
 शय्यासनाटनविकत्थनभोजनादि-
 ष्वैक्याद्वयस्य ऋतवानिति विप्रलब्धः ।
 सख्युः सखेव पितृवत्तनयस्य सर्वं
 सेहे महान्महितया कुमतेरघं मे ॥ १९ ॥
 सोऽहं नृपेन्द्र रहितः पुरुषोत्तमेन
 सख्या प्रियेण सुहृदा हृदयेन शून्यः ।
 अध्वन्युरुक्रमपरिग्रहमङ्ग रक्षन्
 गोपैरसद्भिरबलेव विनिर्जितोऽस्मि ॥ २० ॥
 तद्वै धनुस्त इषवः स रथो हयास्ते
 सोऽहं रथी नृपतयो यत आनमन्ति ।
 सर्वं क्षणेन तदभूदसदीशरिक्तं
 भस्मन् हुतं कुहकराद्धमिवोप्तमूष्याम् ॥ २१ ॥
 राजंस्त्वयानुपृष्टानां सुहृदां नः सुहृत्पुरे ।
 विप्रशापविमूढानां निघ्नतां मुष्टिभिर्मिथः ॥ २२ ॥
 वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम् ।
 अजानतामिवान्योन्यं चतुःपञ्चावशेषिताः ॥ २३ ॥
 प्रायेणैतद् भगवत ईश्वरस्य विचेष्टितम् ।
 मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथः ॥ २४ ॥
 जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयसः ।
 दुर्बलान्बलिनो राजन्महान्तो बलिनो मिथः ॥ २५ ॥
 एवं बलिष्ठैर्यदुभिर्महद्भिरितरान् विभुः ।
 यदून् यदुभिरन्योन्यं भूभारान् संजहार ह ॥ २६ ॥
 देशकालार्थयुक्तानि हृत्तापोपशमानि च ।
 हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे ॥ २७ ॥
 सूत उवाच -
 एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम् ।
 सौहार्देनातिगाढेन शान्ताऽऽसीद्विमला मतिः ॥ २८ ॥
 वासुदेवाङ्घ्र्यनुध्यानपरिबृंहितरंहसा ।
 भक्त्या निर्मथिताशेषकषायधिषणोऽर्जुनः ॥ २९ ॥
 गीतं भगवता ज्ञानं यत् तत् सङ्ग्राममूर्धनि ।
 कालकर्मतमोरुद्धं पुनरध्यगमत् प्रभुः ॥ ३० ॥
 विशोको ब्रह्मसम्पत्त्या सञ्छिन्नद्वैतसंशयः ।
 लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः ॥ ३१ ॥
 निशम्य भगवन्मार्गं संस्थां यदुकुलस्य च ।
 स्वःपथाय मतिं चक्रे निभृतात्मा युधिष्ठिरः ॥ ३२ ॥
 पृथाप्यनुश्रुत्य धनञ्जयोदितं
 नाशं यदूनां भगवद्गतिं च ताम् ।
 एकान्तभक्त्या भगवत्यधोक्षजे
 निवेशितात्मोपरराम संसृतेः ॥ ३३ ॥
 ययाहरद् भुवो भारं तां तनुं विजहावजः ।
 कण्टकं कण्टकेनेव द्वयं चापीशितुः समम् ॥ ३४ ॥
 यथा मत्स्यादिरूपाणि धत्ते जह्याद् यथा नटः ।
 भूभारः क्षपितो येन जहौ तच्च कलेवरम् ॥ ३५ ॥
 यदा मुकुन्दो भगवानिमां महीं
 जहौ स्वतन्वा श्रवणीयसत्कथः ।
 तदाहरेवाप्रतिबुद्धचेतसा-
 मधर्महेतुः कलिरन्ववर्तत ॥ ३६ ॥
 युधिष्ठिरस्तत्परिसर्पणं बुधः
 पुरे च राष्ट्रे च गृहे तथाऽऽत्मनि ।
 विभाव्य लोभानृतजिह्महिंसना-
 द्यधर्मचक्रं गमनाय पर्यधात् ॥ ३७ ॥
 स्वराट् पौत्रं विनयिनमात्मनः सुसमं गुणैः ।
 तोयनीव्याः पतिं भूमेरभ्यषिञ्चद् गजाह्वये ॥ ३८ ॥
 मथुरायां तथा वज्रं शूरसेनपतिं ततः ।
 प्राजापत्यां निरूप्येष्टिमग्नीनपिबदीश्वरः ॥ ३९ ॥
 विसृज्य तत्र तत् सर्वं दुकूलवलयादिकम् ।
 निर्ममो निरहङ्कारः सञ्छिन्नाशेषबन्धनः ॥ ४० ॥
 वाचं जुहाव मनसि तत्प्राण इतरे च तम् ।
 मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोहवीत् ॥ ४१ ॥
 त्रित्वे हुत्वा च पञ्चत्वं तच्चैकत्वेऽजुहोन्मुनिः ।
 सर्वमात्मन्यजुहवीद् ब्रह्मण्यात्मानमव्यये ॥ ४२ ॥
 चीरवासा निराहारो बद्धवाङ् मुक्तमूर्धजः ।
 दर्शयन् आत्मनो रूपं जडोन्मत्तपिशाचवत् ॥ ४३ ॥
 अनवेक्षमाणो निरगादशृण्वन्बधिरो यथा ।
 उदीचीं प्रविवेशाशां गतपूर्वां महात्मभिः ।
 हृदि ब्रह्म परं ध्यायन्नावर्तेत यतो गतः ॥ ४४ ॥
 सर्वे तमनुनिर्जग्मुर्भ्रातरः कृतनिश्चयाः ।
 कलिना अधर्ममित्रेण दृष्ट्वा स्पृष्टाः प्रजा भुवि ॥ ४५ ॥
 ते साधुकृतसर्वार्था ज्ञात्वाऽऽत्यन्तिकमात्मनः ।
 मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम् ॥ ४६ ॥
 तद्ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणाः परे ।
 तस्मिन् नारायणपदे एकान्तमतयो गतिम् ॥ ४७ ॥
 अवापुर्दुरवापां ते असद्भिर्विषयात्मभिः ।
 विधूतकल्मषास्थाने विरजेनात्मनैव हि ॥ ४८ ॥
 विदुरोऽपि परित्यज्य प्रभासे देहमात्मनः ।
 कृष्णावेशेन तच्चित्तः पितृभिः स्वक्षयं ययौ ॥ ४९ ॥
 द्रौपदी च तदाऽऽज्ञाय पतीनामनपेक्षताम् ।
 वासुदेवे भगवति ह्येकान्तमतिराप तम् ॥ ५० ॥
 यः श्रद्धयैतद् भगवत्प्रियाणां
 पाण्डोः सुतानामिति सम्प्रयाणम् ।
 शृणोत्यलं स्वस्त्ययनं पवित्रं
 लब्ध्वा हरौ भक्तिमुपैति सिद्धिम् ॥ ५१ ॥
 
 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे पाण्डवस्वर्गारोहणं नाम पञ्चदशोऽध्यायः ॥ १५ ॥
 
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |