अग्निपुराणम्

अष्टदशोऽध्यायः

स्वायम्भुववंशवर्णनम् -


अग्निरुवाच -
प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवात् सुतौ ।
अजीजनत्स तां कन्यां शतरूपां तपोऽन्विताम् ॥ १ ॥
काम्यां कर्दमभार्यातः सम्राट् कुक्षिर्विराट् प्रभुः ।
सुरुच्यामुत्तमो जज्ञे पुत्र उत्तानपादतः ॥ २ ॥
सुनीत्यां तु ध्रुवः पुत्रस्तपस्तेपे स कीर्तये ।
ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि हे मुने ॥ ३ ॥
तस्मै प्रीतो हरिः प्रादान् मुन्यग्रे स्थानकं स्थिरम् ।
श्लोकं पपाठ ह्युशना वृद्धिं दृष्ट्वा स तस्य च ॥ ४ ॥
अहोऽस्य तपसो वीर्यमहो श्रुतमहोऽद्‌भुतम् ।
यमद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥ ५ ॥
तस्मात् शिष्टिञ्च भव्यञ्च ध्रुवाच्छम्भुर्व्यजायत ।
शिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्मषान् ॥ ६ ॥
रिपुं रिपुञ्जयं रिप्रं वृकलं वृकतेजसम् ।
रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् ॥ ७ ॥
अजीजनत् पुष्करिण्यां वीरिण्यां चाक्षुषो मनुम् ।
मनोरजायन्त दश नड्वलायां सुतोत्तमाः ॥ ८ ॥
ऊरुः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कविः ।
अग्निष्टुरतिरात्रश्च सुद्युम्नश्चाभिमन्युकः ॥ ९ ॥
ऊरोरजनयत् पुत्रान् षडग्नेयी महाप्रभान् ।
अङ्गं सुमनसं स्वातिं क्रतुमङ्‌गिरसङ्गयम् ॥ १० ॥
अङ्गात् सुनीथापत्यं वै वेणमेकं व्यजायत ।
अरक्षकः पापरतः स हतो मुनिभिः कुशैः ॥ ११ ॥
प्रजार्थमृषयोथास्य ममन्थुर्दक्षिणं करम् ।
वेणस्य मथितो पाणौ सम्बभूव पृथुः नृपः ॥ १२ ॥
तं दृष्ट्वा मुनयः प्राहुः एष वै मुदिताः प्रजाः ।
करिष्यति महातेजा यशश्च प्राप्स्यते महत् ॥ १३ ॥
स धन्वी कवची जातः तेजसा निर्दहन्निव ।
पृथुर्वैण्यः प्रजाः सर्वा ररक्ष क्षेत्रपूर्वजः ॥ १४ ॥
राजसूयाभिषिक्तानामाद्यः स पृथिवीपतिः ।
तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ॥ १५ ॥
तत्स्तोत्रञ्चक्रतुर्वीरौ राजाभूत् जनरञ्जनात् ।
दुग्धा गौस्तेन शस्यार्थं प्रजानां जीवनाय च ॥ १६ ॥
सह देवैः मुनिगणैः गन्धर्वैः साप्सरोगणैः ।
पितृभिर्दानवैः सर्पैः वीरुद्‌भिः पर्वतैः जनैः ॥ १७ ॥
तेषु तेषु च पात्रेषु दुह्यमाना वसुन्धरा ।
प्रादाद्यथेप्सितं क्षीरं तेन प्राणानधारयत् ॥ १८ ॥
पृथोः पुत्रौ तु धर्मज्ञौ जज्ञातेऽन्तर्द्विपालिनौ ।
शिखण्डी हविर्धानं अन्तर्धानात् व्यजायत ॥ १९ ॥
हविर्धानात् षडाग्नेयी धीषणाजनयत् सुतान् ।
प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ ॥ २० ॥
प्राचीनाग्राः कुशास्तस्य पृथिव्यां यजतो यतः ।
प्राचीनबर्हिर्भगवान् महानासीत्प्रजापतिः ॥ २१ ॥
सवर्णाऽधत्त सामुद्री दश प्राचीनबर्हिषः ।
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ॥ २२ ॥
अपृथग्धर्मचरणाः ते तप्यन्त महत्तपः ।
दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥ २३ ॥
प्रजापतित्वं सम्प्राप्य तुष्टा विष्णोश्च निर्गताः ।
भूः खं व्याप्तं हि तरुभिः तांस्तरूनदहंश्च ते ॥ २४ ॥
मुखजाग्निमरुद्‌भ्यां च दृष्ट्वा चाथ द्रुमक्षयम् ।
उपगम्याब्रवीदेतान् राजा सोमः प्रजापतीन् ॥ २५ ॥
कोपं यच्छत दास्यन्ति कन्यां वो मारिषां वराम् ।
तपस्विनो मुनेः कण्डोः प्रम्लोचायां ममैव च ॥ २६ ॥
भविष्यं जानता सृष्टा भार्या वोऽस्तु कुलङ्करी ।
अस्यामुत्पत्स्यते दक्षः प्रजाः संवर्धयिष्यति ॥ २७ ॥
प्रचेतसस्तां जगृहुर्दक्षोस्याञ्च ततोऽभवत् ।
अचरांश्च चरांश्चैव द्विपदोथ चतुष्पदः ॥ २८ ॥
स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः ।
ददौ स दश धर्माय कश्यपाय त्रयोदश ॥ २९ ॥
सप्ताविंशति सोमाय चतस्त्रोऽरिष्टनेमिने ।
द्वे चैव बहुपुत्राय द्वे चैवाङ्‌गिरसे अदात् ॥ ३० ॥
तासु देवाश्च नागाद्या मैथुनान्मनसा पुरा ।
धर्मसर्ग प्रवक्ष्यामि दशपत्‍नीषु धर्मतः ॥ ३१ ॥
विश्वेदेवास्तु विश्वायाः साध्यान् साध्या व्यजायत ।
मरुत्त्वया मरुत्त्वन्तो वसोस्तु वसवोऽभवन् ॥ ३२ ॥
भानोस्तु भानवः पुत्रा मुहूर्तास्तु मुहूर्तजाः ।
सम्बाया धर्मतो घोषो नागवीथी च यामिजा ॥ ३३ ॥
पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत ।
सङ्कल्पायास्तु सङ्कल्पा इन्दोः नक्षत्रतः सुताः ॥ ३४ ॥
आपो ध्रुवञ्च सोमश्च धरश्चैवानिलोनलः ।
प्रत्यूषश्च प्रभावश्च वसवोऽष्टौ च नामतः ॥ ३५ ॥
आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तो मुनिस्तथा ।
ध्रुवस्य कालो लोकान्तो वर्चाः सोमस्य वै सुतः ॥ ३६ ॥
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ।
मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ॥ ३७ ॥
पुरोजवोऽनिलस्यासीदविज्ञातोऽनलस्य च ।
अग्निपुत्रः कुमारश्च शरस्तम्बे व्यजायत ॥ ३८ ॥
तस्य शाखो विशाखश्च नैगमेयश्च पृष्टजः ।
कृत्तिकातः कार्त्तिकेयो यतिः सनत्कुमारकः ॥ ३९ ॥
प्रत्यूषाद्देवलो जज्ञे विश्वकर्मा प्रभावतः ।
कर्ता शिल्पसहस्राणां त्रिदशानाञ्च वर्धकिः ॥ ४० ॥
मनुष्याश्चोप्जीवन्ति शिल्पं वै भूषणादिकम् ।
सुरभी कश्यपाद् रुद्रान् एकादश विजज्ञुषी ॥ ४१ ॥
महादेवप्रसादेन तपसा भाविता सती ।
अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्राश्च सत्तम ॥ ४२ ॥
त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः ।
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ॥ ४३ ॥
वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ।
मृगव्याधस्य सर्पश्च कपाली दश चैककः ।
रुद्राणां च शतं लक्षं यैः व्याप्तं सचराचरम् ॥ ४४ ॥
इति आदिमाहापुराणे आग्नेये
स्वायंभुवमनुवंशवर्णनं नाम अष्टादशोऽध्यायः ॥ १८ ॥


GO TOP