॥ क्षुरिकोपनिषत् ॥

कैवल्यनाडीकान्तस्थपराभूमिनिवासिनम् ।
क्षुरिकोपनिषद्योगभासुरं राममाश्रये ॥

ॐ सहनाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

योगाधिकारः -
ॐ क्षुरिकां संप्रवक्ष्यामि धारणां योगसिद्धये ।
यां प्राप्य न पुनर्जन्म योगयुक्तस्य जायते ॥ १ ॥
वेदतत्त्वार्थविहितं यथोक्तं हि स्वयंभुवा ।

आसनप्राणायामौ -
निःशब्दं देशमास्थाय तत्रासनमवस्थितः ॥ २ ॥
कूर्मोऽङ्गानीव संहृत्य मनो हृदि निरुध्य च ।
मात्राद्वादशयोगेन प्रणवेन शनैः शनैः ॥ ३ ॥
पूरयेत् सर्वमात्मानं सर्वद्वारं निरुध्य च ।
उरोमुखकटिग्रीवं किञ्चिद्‌हृदयमुन्नतम् ॥ ४ ॥
प्राणान् सन्धारयेत् तस्मिन् नासाभ्यन्तरचारिणः ।
भूत्वा तत्रायतप्राणः शनैरुच्छ्वासमुच्छ्वसेत् ॥ ५ ॥

प्रत्याहारः -
स्थिरमात्रादृढं कृत्वा अङ्गुष्ठेन समाहितः ।
द्वे गुल्फे तु प्रकुर्वीत जङ्घे चैव त्रयस्त्रयः ॥ ६ ॥
द्वे जानुनी तथोरू द्वे गुदे शिश्ने त्रयस्त्रयः ।
पायोरायतनं तत्र नाभिदेशे समाश्रयेत् ॥ ७ ॥
तत्र नाडी सुषुम्ना तु नाडीभिर्दशभिर्वृता ॥
अणु रक्ता च पीता च कृष्णास्ताम्रा विलोहिताः ॥ ८ ॥
अतिसूक्ष्मां च तन्वीं च शुक्लां नाडीं समाश्रयेत् ।
तत्र सञ्चारयेत् प्राणान् ऊर्णनाभीव तन्तुना ॥ ९ ॥
ततो रक्तोत्पलाभासं हृदयायतनं महत् ।
दहरं पुण्डरीकं तत् वेदान्तेषु निगद्यते ॥ १० ॥
तद्‌भित्त्वा कण्ठमायाति तन्नाडीं पूरयेदिति ।

धारणाध्यानसमाधयः -
मनसस्तु पुरं गृह्यं सुतीक्ष्णं बुद्धिनिर्मलम् ॥ ११ ॥
पादस्योपरि यन्मर्म तद्‌रूपं नाम चिन्तयेत् ।
मनोद्वारेण तीक्ष्णेन योगमाश्रित्य नित्यशः ॥ १२ ॥
इन्द्रवज्रमिति प्रोक्तं मर्मजङ्घानुकृन्तनम् ।
तद्ध्यानबलयोगेन धारणाभिर्निकृन्तयेत् ॥ १३ ॥
ऊर्वोर्मध्ये तु संस्थाप्य मर्मप्राणविमोचनम् ।
चतुरभ्यस्ययोगेन छिन्देद् अनभिशङ्‌कितः ॥ १४ ॥
ततः कण्ठान्तरे योगी समूहेन्नाडिसञ्चये ।
एकोत्तरं नाडिशतं तासां मध्ये परा स्थिरा ॥ १५ ॥
सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी ।
इडा तिष्ठति वामेन पिङ्गळा दक्षिणेन तु ॥ १६ ॥
तयोर्मध्ये परं स्थानं यस्तं वेद स वेदवित् ।
द्वासप्ततिसहस्राणि प्रतिनाडीषु तैतिलम् ॥ १७ ॥
छिद्यते ध्यानयोगेन सुषुम्नैका न छिद्यते ।
योगनिर्मलधारेण क्षुरेणानलवर्चसा ॥ १८ ॥
छिन्देन्नाडीशतं धीरः प्रभावादिह जन्मनि ।
जातीपुष्पसमं योगी यदा पश्यति तैतिलम् ॥ १९ ॥
एवं शुभाशुभैर्भावैः सा नाडीनां विभावयेत् ।
तद्‍भाविताः प्रपद्यन्ते पुनर्जन्मविवर्जिताः ॥ २० ॥

योगसाधनं तदधिकारी च -
तपोविजितचित्तस्तु निःशब्दं देशमास्थितः ।
निःसङ्‌गः साङ्गयोगज्ञो निरपेक्षः शनैः शनैः ॥ २१ ॥

समाधिफलम् -
पाशान् छित्त्वा यथा हंसो निर्विशङ्‌कः खमुत्क्रमेत् ।
छिन्नपाशस्तथा जीवः संसारं तरते सदा ॥ २२ ॥
यथा निर्वाणकाले तु दीपो दग्ध्वा लयं व्रजेत् ।
तथा सर्वाणि कर्माणि योगी दग्ध्वा लयं व्रजेत् ॥ २३ ॥
प्राणायामसुतीक्ष्णेन मात्राधारेण योगवित् ।
वैराग्योपलघृष्टेन छित्त्वा तं तु न बध्यते ॥ २४ ॥
अमृतत्वं समाप्नोति यदा कामात् प्रमुच्यते ।
सर्वैषणाविनिर्मुक्तः छित्त्वा तं तु न बध्यते ॥ २५ ॥
इत्युपनिषत् ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति क्षुरिकोपनिषत्समाप्ता ॥



GO TOP