॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

द्वादशोऽध्यायः

शिवहिमवत्संवादः


ब्रह्मोवाच
अथ शैलपतिर्हृष्टः सत्पुष्पफलसञ्चयम् ।
समादाय स्वतनयासहितोऽगाद्धरान्तिकम् ॥ १ ॥
स गत्वा त्रिजगन्नाथं प्रणम्य ध्यानतत्परम् ।
अर्थयामास तनयां कालीं तस्मै हृदाद्‌भुताम् ॥ २ ॥
फलपुष्पादिकं सर्वं तत्तदग्रे निधाय सः ।
अग्रे कृत्वा सुतां शम्भुमिदमाह च शैलराट् ॥ ३ ॥
हिमगिरिरुवाच
भगवंस्तनया मे त्वां सेवितुं चन्द्रशेखरम् ।
समुत्सुका समानीता त्वदाराधनकाङ्‌क्षया ॥ ४ ॥
सखीभ्यां सह नित्यं त्वां सेवतामेव शंकरम् ।
अनुजानीहि तां नाथ मयि ते यद्यनुग्रहः ॥ ५ ॥
ब्रह्मोवाच
अथ तां शंकरोऽपश्यत्प्रथमारूढयौवनाम् ।
फुल्लेन्दीवरपत्राभां पूर्णचन्द्रनिभाननाम् ॥ ६ ॥
समस्तलीलासंस्थानशुभवेषविजृम्भिताम् ।
कम्बुग्रीवां विशालाक्षीं चारुकर्णयुगोज्ज्वलाम् ॥ ७ ॥
मृणालायतपर्य्यन्तबाहुयुग्ममनोहराम् ।
राजीवकुड्मलप्रख्यौ घनपीनौदृढौस्तनौ ॥ ८ ॥
बिभ्रतीं क्षीणमध्यां च त्रिवलीमध्यराजिताम् ।
स्थलपद्मप्रतीकाशपादयुग्मविराजिताम् ॥ ९ ॥
ध्यानपञ्जरनिर्बद्धमुनिमानसमप्यलम् ।
दर्शनाद्‌भ्रंशने शक्तां योषिद्‌गणशिरोमणिम् ॥ १० ॥
दृष्ट्‍वा तां तादृशीं तात ध्यानिनां च मनोहराम् ।
विग्रहे तन्त्रमन्त्राणां वर्द्धिनीं कामरूपिणीम् ॥ ११ ॥
न्यमीलयदृशौ शीघ्रं दध्यौ स्वं रूपमुत्तमम् ।
परतत्त्वं महायोगी त्रिगुणात्परमव्ययम् ॥ १२ ॥
दृष्ट्‍वा तदानीं सकलेश्वरं विभुं
    तपोजुषाणं विनिमीलितेक्षणम् ।
कपर्दिनं चन्द्रकलाविभूषणं
    वेदान्तवेद्यं परमासने स्थितम् ॥ ३३ ॥
ववन्द शीर्ष्णा च पुनर्हिमाचलः
    स संशयं प्रापददीनसत्त्वः ।
उवाच वाक्यं जगदेकबन्धुं
    गिरीश्वरो वाक्यविदां वरिष्ठः ॥ १४ ॥
हिमाचल उवाच
देवदेव महादेव करुणाकर शंकर ।
पश्य मां शरणं प्राप्तमुन्मील्य नयने विभो ॥ १५ ॥
शिव शर्व महेशान जगदानन्दकृत्प्रभो ।
त्वां नतोऽहं महादेव सर्वापद्‌विनिवर्तकम् ॥ १६ ॥
न त्वां जानन्ति देवेश वेदाः शास्त्राणि कृत्स्नशः ।
अतीतो महिमाध्वानं तव वाङ्‌मनसोः सदा ॥ १७ ॥
अतद्व्यावृत्तितस्त्वां वै चकितं चकितं सदा ।
अभिधत्ते श्रुतिः सर्वा परेषां का कथा मता ॥ १८ ॥
जानन्ति बहवो भक्तास्त्वत्कृपां प्राप्य भक्तितः ।
शरणागत भक्तानां न कुत्रापि भ्रमादिकम् ॥ १९ ॥
विज्ञप्तिं शृणु मत्प्रीत्या स्वदासस्य ममाधुना ।
तव देवाज्ञया तात दीनत्वाद्वर्णयामि हि ॥ २० ॥
सभाग्योहं महादेव प्रसादात्तव शंकर ।
मत्वा स्वदासं मां नाथ कृपां कुरु नमोऽस्तु ते ॥ २१ ॥
प्रत्यहं चागमिष्यामि दर्शनार्थं तव प्रभो ।
अनया सुतया स्वामिन्निदेशं दातुमर्हसि ॥ २२ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्योन्मील्य नेत्रे महेश्वरः ।
त्यक्तध्यानः परामृश्य देवदेवोऽब्रवीद्वचः ॥ २३ ॥
महेश्वर उवाच
आगन्तव्यं त्वया नित्यं दर्शनार्थं ममाचल ।
कुमारीं सदने स्थाप्य नान्यथा मम दर्शनम् ॥ २४ ॥
ब्रह्मोवाच
महेशवचनं श्रुत्वा शिवातातस्तथाविधम् ।
अचलः प्रत्युवाचेदं गिरिशं नतकंधरः ॥ २५ ॥
हिमाचल उवाच
कस्मान्मयानया सार्द्धं नागन्तव्यं तदुच्यताम् ।
सेवने किमयोग्येयं नाहं वेद्म्यत्र कारणम् ॥ २६ ॥
ब्रह्मोवाच
ततोऽब्रवीद्‌गिरिं शम्भुः प्रहसन्वृषभध्वजः ।
लोकाचारं विशेषेण दर्शयन्हि कुयोगिनाम् ॥ २७ ॥
शम्भुरुवाच
इयं कुमारी सुश्रोणी तन्वी चन्द्रानना शुभा ।
नानेतव्या मत्समीपे वारयामि पुनः पुनः ॥ २८ ॥
मायारूपा स्मृता नारी विद्वद्‌भिर्वेदपारगैः ।
युवती तु विशेषेण विघ्नकर्त्री तपस्विनाम् ॥ २९ ॥
अहं तपस्वी योगी च निर्लिप्तो मायया सदा ।
प्रयोजनं युवत्या वै स्त्रिया किं मेस्ति भूधर ॥ ३० ॥
एवं पुनर्न वक्तव्यं तपस्विवरसंश्रित ।
वेदधर्मप्रवीणस्त्वं यतो ज्ञानिवरो बुधः ॥ ३१ ॥
भवत्यचल तत्सङ्‌गाद्विषयोत्पत्तिराशु वै ।
विनश्यति च वैराग्यं ततो भ्रश्यति सत्तपः ॥ ३२ ॥
अतस्तपस्विना शैल न कार्या स्त्रीषु सङ्‌गतिः ॥
महाविषयमूलं सा ज्ञानवैराग्यनाशिनी ॥ ३३ ॥
ब्रह्मोवाच
इत्याद्युक्त्वा बहुतरं महायोगी महेश्वरः ।
विरराम गिरीशं तं महायोगिवरः प्रभुः ॥ ३४ ॥
एतच्छ्रुत्वा वचनं तस्य शम्भो-
    र्निरामयं निःस्पृहं निष्ठुरं च ।
कालीतातश्चकितोऽभूत्सुरर्षे
    तद्वत्किञ्चिद्‌व्याकुलश्चास तूष्णीम् ॥ ३५ ॥
तपस्विनोक्तं वचनं निशम्य
    तथा गिरीशं चकितं विचार्य्य ।
अतः प्रणम्यैव शिवं भवानी
    जगाद वाक्यं विशदन्तदानीम् ॥ ३६ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे शिवहिमाचल संवादवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP