ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - पञ्चविशोऽध्यायः

सावित्र्युपाख्याने कर्मविपाके यमोक्त्यनन्तरं सावित्रीप्रश्नः -


श्रीनारायण उवाच
यमस्य वचनं श्रुत्वा सावित्री च पतिव्रता ।
तुष्टाव परया भक्त्या तमुवाच मनस्विनी ॥ १ ॥
सावित्र्युवाच
किं कर्म वा शुभं धर्मराज किंवाऽशुभं नृणाम् ।
कर्म निर्मूलयन्त्येव केन वा साधवो जनाः ॥ २ ॥
कर्मणां बीजरूपः कः को वा कर्मफलप्रदः ।
किं कर्म तद्‌भवेत्केन को वा तद्धेतुरेव च ॥ ३ ॥
को वा कर्मफलं भुङ्क्ते को वा निर्लिप्त एव च ।
को वा देही कश्चदेहः को वाऽत्र कर्मकारकः ॥ ४ ॥
किं वा ज्ञानं मनो बुद्धिः के वा प्राणाः शरीरिणाम् ।
कानीन्द्रियाणि किं तेषां लक्षणं देवताश्च काः ॥ ५ ॥
भोक्ता भोजयिता को वा को भोगः का च निष्कृतिः ।
को जीवः परमात्मा कस्तन्मे व्याख्यातुमर्हसि ॥ ६ ॥
यम उवाच
वेदेन विहितं कर्म तन्मन्ये मङ्‌गल परम् ।
अवैदिकं तु यत्कर्म तदेवाशुभमेव च ॥ ७ ॥
अहैतुकी विष्णुसेवा संकल्परहिता सताम् ।
कर्मनिर्मूलनात्मा वै सा चैव हरिभक्तिदा ॥ ८ ॥
हरिभक्तो नरो यश्च स च मुक्तः श्रुतौ श्रुतम् ।
जन्ममृत्युजराव्याधिशोकभीतिविवर्जितः ॥ ९ ॥
मुक्तिश्च द्विविधा साध्वि श्रुत्युक्ता सर्वसंमता ।
निर्वाणपददात्री च हरिभक्तिप्रदा नृणाम् ॥ १० ॥
हरिभक्तिस्वरूपां च मुक्तिं वाञ्छन्ति वैष्णवाः ।
अन्ये निर्वाणरूपां च मुक्तिमिच्छन्ति साधवः ॥ ११ ॥
कर्मणो बीजरूपश्च संततं तत्फलप्रदः ।
कर्मरूपश्च भगवाञ्छ्रीकृष्णः प्रकृतेः परः ॥ १२ ॥
सोऽपि तद्धेतुरूपश्च कर्म तेन भवेत्सति ।
जीवः कर्मफलं भुङ्क्त आत्मा निर्लिप्त एव च ॥ १३ ॥
आत्मनः प्रतिबिम्बं च देही जीवः स एव च ।
पाञ्चभौक्तिकरूपश्च देहो नश्वर एव च ॥ १४ ॥
पृथिवी वायुराकाशो जलं तेजस्तथैव च ।
एतानि सूत्ररूपाणि सृष्टिः सृष्टिविधौ हरेः ॥ १५ ॥
कर्ता भोक्ता च देही च स्वात्मा भोजयिता सदा ।
भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च ॥ १६ ॥
सदसद्‌भेदबीजं च ज्ञानं नानाविधं भवेत् ।
विषयाणां विभागानां भेदबोजं च कीर्तितम् ॥ १७ ॥
बुद्धिर्विवेचनारूपा ज्ञानसंदीपनी श्रुतौ ।
वायुभेदाश्च वै प्राणा बलरूपाश्च देहिनाम् ॥ १८ ॥
इन्द्रियाणां वै प्रवरमीश्वराणां समूहकम् ।
प्रेरकं कर्मणां चैव दुर्निवार्यं च देहिनाम् ॥ १९ ॥
अनिरूप्यमदृश्यं च ज्ञानभेदं मनः स्मृतम् ।
लोचनं श्रवणं घ्राणं त्वग्जिह्वादिकमिन्द्रियम् ॥ २० ॥
अङ्‌गिनामङ्‌गरूपं च प्रेरकं सर्वकर्मणाम् ।
रिपुरूपं मित्ररूपं सुखदं दुःखदं सदा ॥ २१ ॥
सूर्यो वायुश्च पृथिवी वाण्याद्या देवताः स्मृताः ।
प्राणदेहादिभृद्यो हि स जीवः परिकीर्तितः ॥ २२ ॥
परमात्मा परं ब्रह्म निर्गुणः प्रकृतेः परः ।
कारणं कारणानां च श्रीकृष्णो भगवान्स्वयम् ॥ २३ ॥
इत्येवं कथितं सर्वं मया पृष्टं यथागमम् ।
ज्ञानिनां ज्ञानरूपं च गच्छ वत्से यथासुखम् ॥ २४ ॥
सावित्र्युवाच
त्यक्त्वा क्व यामि कान्तं वा त्वां वा ज्ञानार्णवं बुधम् ।
प्रश्नं यद्यत्करोमि त्वां तद्‌भवान्वक्तुमर्हति ॥ २५ ॥
कां कां योनिं याति जीवः कर्मणा केन वा यम ।
केन वा कर्मणा स्वर्गं केन वा नरकं पितः ॥ २६ ॥
केन वा कर्मणा मुक्तिः केन भक्तिर्भवेद्धरेः ।
केन वा कर्मणा रोगी चारोगी केन कर्मणा ॥ २७ ॥
केन वा दीर्घजीवी च केनाल्पायुश्च कर्मणा ।
केन वा कर्मणा दुःखी केन वा कर्मणा सुखी ॥ २८ ॥
अङ्‌गहीनश्च काणश्च बधिरः केन कर्मणा ।
अन्धो वा कृपणो वाऽपि प्रमत्तः केन कर्मणा ॥ २९ ॥
क्षिप्तोऽतिलुब्धकश्चौरः केन वा नरघातकः ।
केन सिद्धिमवाप्नोति सालोक्यादिचतुष्टयम् ॥ ३० ॥
केन वा ब्राह्मणत्वं च तपस्वित्वं च केन वा ।
स्वर्गभोगादिकं केन वैकुण्ठं केन कर्मणा ॥ ३१ ॥
गोलोकं केन वा ब्रह्मन्सर्वोत्कृष्टं निरामयम् ।
नरकं वा कतिविधं किं संख्यं नाम किं तथा ॥ ३२ ॥
को वा कं नरकं याति कियन्तं तेषु तिष्ठति ।
पापिनां कर्मणा केन को वा व्याधिः प्रजायते ॥ ३३ ॥
यद्यदस्ति मया पृष्टं तन्मे व्याख्यातुमर्हसि ॥ ३४ ॥
इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे सावित्र्युपाख्याने कर्मविपाके
यमोक्त्यनन्तरं सावित्रीप्रश्नो नाम पञ्चविशोऽध्यायः ॥ २५ ॥


GO TOP