श्रीमद्‌भागवत महापुराण

दशमः स्कंधः - पञ्चत्रिंशोऽध्यायः

युग्मगीतं; गोचारणाय वनं गतस्य भगवतो गोपीजनकृतं गुणगानम् -

[ Right click to 'save audio as' for downloading Audio ]

शुक उवाच -
( अनुष्टुप् )
गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः ।
कृष्णलीलाः प्रगायन्त्यो निन्युर्दुःखेन वासरान् ॥ १ ॥
गोप्य ऊचुः -
( स्वागता )
वामबाहुकृतवामकपोलो
     वल्गितभ्रुरधरार्पितवेणुम् ।
कोमलाङ्‌गुलिभिराश्रितमार्गं
     गोप्य ईरयति यत्र मुकुन्दः ॥ २ ॥
व्योमयानवनिताः सह सिद्धै-
     र्विस्मितास्तदुपधार्य सलज्जाः ।
काममार्गणसमर्पितचित्ताः
     कश्मलं ययुरपस्मृतनीव्यः ॥ ३ ॥
हन्त चित्रमबलाः शृणुतेदं
     हारहास उरसि स्थिरविद्युत् ।
नन्दसूनुरयमार्तजनानां
     नर्मदो यर्हि कूजितवेणुः ॥ ४ ॥
वृन्दशो व्रजवृषा मृगगावो
     वेणुवाद्यहृतचेतस आरात् ।
दन्तदष्टकवला धृतकर्णा
     निद्रिता लिखितचित्रमिवासन् ॥ ५ ॥
बर्हिणस्तबकधातुपलाशै-
     र्बद्धमल्लपरिबर्हविडम्बः ।
कर्हिचित्सबल आलि स गोपै-
     र्गाः समाह्वयति यत्र मुकुन्दः ॥ ६ ॥
तर्हि भग्नगतयः सरितो वै
     तत्पदाम्बुजरजोऽनिलनीतम् ।
स्पृहयतीर्वयमिवाबहुपुण्याः
     प्रेमवेपितभुजाः स्तिमितापः ॥ ७ ॥
( मिश्र )
अनुचरैः समनुवर्णितवीर्य
     आदिपूरुष इवाचलभूतिः ।
वनचरो गिरितटेषु चरन्ती-
     र्वेणुनाह्वयति गाः स यदा हि ॥ ८ ॥
वनलतास्तरव आत्मनि विष्णुं
     व्यञ्जयन्त्य इव पुष्पफलाढ्याः ।
प्रणतभारविटपा मधुधाराः
     प्रेमहृष्टतनवः ससृजुः स्म ॥ ९ ॥
दर्शनीयतिलको वनमाला-
     दिव्यगन्धतुलसीमधुमत्तैः ।
अलिकुलैरलघु गीतामभीष्ट-
     माद्रियन् यर्हि सन्धितवेणुः ॥ १० ॥
सरसि सारसहंसविहङ्‌गा-
     श्चारुगीतहृतचेतस एत्य ।
हरिमुपासत ते यतचित्ता
     हन्त मीलितदृशो धृतमौनाः ॥ ११ ॥
सहबलः स्रगवतंसविलासः
     सानुषु क्षितिभृतो व्रजदेव्यः ।
हर्षयन् यर्हि वेणुरवेण
     जातहर्ष उपरम्भति विश्वम् ॥ १२ ॥
महदतिक्रमणशङ्‌कितचेता
     मन्दमन्दमनुगर्जति मेघः ।
सुहृदमभ्यवर्षत् सुमनोभि-
     श्छायया च विदधत् प्रतपत्रम् ॥ १३ ॥
विविधगोपचरणेषु विदग्धो
     वेणुवाद्य उरुधा निजशिक्षाः ।
तव सुतः सति यदाधरबिम्बे
     दत्तवेणुरनयत् स्वरजातीः ॥ १४ ॥
सवनशस्तदुपधार्य सुरेशाः
     शक्रशर्वपरमेष्ठिपुरोगाः ।
कवय आनतकन्धरचित्ताः
     कश्मलं ययुरनिश्चिततत्त्वाः ॥ १५ ॥
निजपदाब्जदलैर्ध्वजवज्र-
     नीरजाङ्‌कुशविचित्रललामैः ।
व्रजभुवः शमयन् खुरतोदं
     वर्ष्मधुर्यगतिरीडितवेणुः ॥ १६ ॥
व्रजति तेन वयं सविलास-
     वीक्षणार्पितमनोभववेगाः ।
कुजगतिं गमिता न विदामः
     कश्मलेन कबरं वसनं वा ॥ १७ ॥
मणिधरः क्वचिदागणयन् गा
     मालया दयितगन्धतुलस्याः ।
प्रणयिनोऽनुचरस्य कदांसे
     प्रक्षिपन् भुजमगायत यत्र ॥ १८ ॥
क्वणितवेणुरववञ्चितचित्ताः
     कृष्णमन्वसत कृष्णगृहिण्यः ।
गुणगणार्णमनुगत्य हरिण्यो
     गोपिका इव विमुक्तगृहाशाः ॥ १९ ॥
( स्वागता )
कुन्ददामकृतकौतुकवेषो
     गोपगोधनवृतो यमुनायाम् ।
नन्दसूनुरनघे तव वत्सो
     नर्मदः प्रणयिणां विजहार ॥ २० ॥
मन्दवायुरुपवात्यनकूलं
     मानयन् मलयजस्पर्शेन ।
वन्दिनस्तमुपदेवगणा ये
     वाद्यगीतबलिभिः परिवव्रुः ॥ २१ ॥
वत्सलो व्रजगवां यदगध्रो
     वन्द्यमानचरणः पथि वृद्धैः ।
कृत्स्नगोधनमुपोह्य दिनान्ते
     गीतवेणुरनुगेडितकीर्तिः ॥ २२ ॥
उत्सवं श्रमरुचापि दृशीना-
     मुन्नयन् खुररजश्छुरितस्रक् ।
दित्सयैति सुहृदासिष एष
     देवकीजठरभूरुडुराजः ॥ २३ ॥
( मिश्र )
मदविघूर्णितलोचन ईषन्-
     मानदः स्वसुहृदां वनमाली ।
बदरपाण्डुवदनो मृदुगण्डं
     मण्डयन् कनककुण्डललक्ष्म्या ॥ २४ ॥
यदुपतिर्द्विरदराजविहारो
     यामिनीपतिरिवैष दिनान्ते ।
मुदितवक्त्र उपयाति दुरन्तं
     मोचयन् व्रजगवां दिनतापम् ॥ २५ ॥
शुक उवाच -
( अनुष्टुप् )
एवं व्रजस्त्रियो राजन् कृष्णलीलानुगायतीः ।
रेमिरेऽहःसु तच्चित्तास्तन्मनस्का महोदयाः ॥ २६ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे गोपिकायुगलगीतं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP