श्रीमद्‌भागवत महापुराण

दशमः स्कंधः - एकविंशोऽध्यायः

वेणुगीतम् - भगवतो मधुरं
वेणुनादमाकर्ण्य गोपीभिस्तद्‌गुणगानम् -

[ Right click to 'save audio as' for downloading Audio ]

शुक उवाच -
( अनुष्टुप् )
इत्थं शरत् स्वच्छजलं पद्माकरसुगन्धिना ।
न्यविशद् वायुना वातं स गोगोपालकोऽच्युतः ॥ १ ॥
( पुष्पिताग्रा )
कुसुमितवनराजिशुष्मिभृङ्‌ग
     द्विजकुलघुष्टसरःसरिन्महीध्रम् ।
मधुपतिरवगाह्य चारयन् गाः
     सहपशुपालबलश्चुकूज वेणुम् ॥ २ ॥
( अनुष्टुप् )
तद् व्रजस्त्रिय आश्रुत्य वेणुगीतं स्मरोदयम् ।
काश्चित् परोक्षं कृष्णस्य स्वसखीभ्योऽन्ववर्णयन् ॥ ३ ॥
तद् वर्णयितुमारब्धाः स्मरन्त्यः कृष्णचेष्टितम् ।
नाशकन् स्मरवेगेन विक्षिप्तमनसो नृप ॥ ४ ॥
( मंदाक्रांता )
बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं
     बिभ्रद् वासः कनककपिशं वैजयन्तीं च मालाम् ।
रन्ध्रान् वेणोरधरसुधयापूरयन् गोपवृन्दै-
     र्वृन्दारण्यं स्वपदरमणं प्राविशद् गीतकीर्तिः ॥ ५ ॥
( अनुष्टुप् )
इति वेणुरवं राजन् सर्वभूतमनोहरम् ।
श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेभिरे ॥ ६ ॥
गोप्य ऊचुः -
( वसंततिलका )
अक्षण्वतां फलमिदं न परं विदामः
     सख्यः पशूननु विवेशयतोर्वयस्यैः ।
वक्त्रं व्रजेशसुतयोरनवेणुजुष्टं
     यैर्वा निपीतमनुरक्तकटाक्षमोक्षम् ॥ ७ ॥
चूतप्रवालबर्हस्तबकोत्पलाब्ज-
     मालानुपृक्तपरिधानविचित्रवेषौ ।
मध्ये विरेजतुरलं पशुपालगोष्ठ्यां
     रङ्‌गे यथा नटवरौ क्व च गायमानौ ॥ ८ ॥
गोप्यः किमाचरदयं कुशलं स्म वेणु-
     र्दामोदराधरसुधामपि गोपिकानाम् ।
भुङ्‌क्ते स्वयं यदवशिष्टरसं हृदिन्यो
     हृष्यत्त्वचोऽश्रु मुमुचुस्तरवो यथाऽऽर्याः ॥ ९ ॥
वृन्दावनं सखि भुवो वितनोति कीर्तिं
     यद् देवकीसुतपदाम्बुजलब्धलक्ष्मि ।
गोविन्दवेणुमनु मत्तमयूरनृत्यं
     प्रेक्ष्याद्रिसान्ववरतान्यसमस्तसत्त्वम् ॥ १० ॥
धन्याः स्म मूढमतयोऽपि हरिण्य एता
     या नन्दनन्दनमुपात्त विचित्रवेशम् ।
आकर्ण्य वेणुरणितं सहकृष्णसाराः
     पूजां दधुर्विरचितां प्रणयावलोकैः ॥ ११ ॥
कृष्णं निरीक्ष्य वनितोत्सवरूपशीलं
     श्रुत्वा च तत्क्वणितवेणुविविक्तगीतम् ।
देव्यो विमानगतयः स्मरनुन्नसारा
     भ्रश्यत्प्रसूनकबरा मुमुहुर्विनीव्यः ॥ १२ ॥
गावश्च कृष्णमुखनिर्गतवेणुगीत-
     पीयूषमुत्तभितकर्णपुटैः पिबन्त्यः ।
शावाः स्नुतस्तनपयःकवलाः स्म तस्थु-
     र्गोविन्दमात्मनि दृशाश्रुकलाः स्पृशन्त्यः ॥ १३ ॥
प्रायो बताम्ब विहगा मुनयो वनेऽस्मिन्
     कृष्णेक्षितं तदुदितं कलवेणुगीतम् ।
आरुह्य ये द्रुमभुजान् रुचिरप्रवालान्
     शृण्वत्यमीलितदृशो विगतान्यवाचः ॥ १४ ॥
नद्यस्तदा तदुपधार्य मुकुन्दगीत-
     मावर्तलक्षित मनोभवभग्नवेगाः ।
आलिङ्‌गनस्थगितमूर्मिभुजैर्मुरारे-
     र्गृह्णन्ति पादयुगलं कमलोपहाराः ॥ १५ ॥
दृष्ट्‍वाऽऽतपे व्रजपशून् सह रामगोपैः
     सञ्चारयन्तमनु वेणुमुदीरयन्तम् ।
प्रेमप्रवृद्ध उदितः कुसुमावलीभिः
     सख्युर्व्यधात् स्ववपुषाम्बुद आतपत्रम् ॥ १६ ॥
पूर्णाः पुलिन्द्य उरुगायपदाब्जराग-
     श्रीकुङ्‌कुमेन दयितास्तनमण्डितेन ।
तद्दर्शनस्मररुजस्तृणरूषितेन
     लिम्पन्त्य आननकुचेषु जहुस्तदाधिम् ॥ १७ ॥
हन्तायमद्रिरबला हरिदासवर्यो
     यद् रामकृष्णचरणस्पर्शप्रमोदः ।
मानं तनोति सहगोगणयोस्तयोर्यत्
     पानीयसूयवसकन्दरकन्दमूलैः ॥ १८ ॥
गा गोपकैरनुवनं नयतोरुदार-
     वेणुस्वनैः कलपदैस्तनुभृत्सु सख्यः ।
अस्पन्दनं गतिमतां पुलकस्तरुणां
     निर्योगपाशकृतलक्षणयोर्विचित्रम् ॥ १९ ॥
( अनुष्टुप् )
एवंविधा भगवतो या वृन्दावनचारिणः ।
वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां ययुः ॥ २० ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे एकविंशोऽध्यायः ॥ २१ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP