श्रीमद्‌भागवत महापुराण

दशमः स्कंधः - नवमोऽध्यायः

श्रीकृष्णस्य उलूखले बन्धनम् -

[ Right click to 'save audio as' for downloading Audio ]

( अनुष्टुप् )
शुक उवाच -
एकदा गृहदासीषु यशोदा नन्दगेहिनी ।
कर्मान्तरनियुक्तासु निर्ममन्थ स्वयं दधि ॥ १ ॥
यानि यानीह गीतानि तद्‍बालचरितानि च ।
दधिनिर्मन्थने काले स्मरन्ती तान्यगायत ॥ २ ॥
( मंदाक्रांता )
क्षौमं वासः पृथुकटितटे
     बिभ्रती सूत्रनद्धं ।
पुत्रस्नेहस्नुतकुचयुगं
     जातकम्पं च सुभ्रूः ।
रज्ज्वाकर्षश्रमभुजचलत्
     कङ्‌कणौ कुण्डले च
स्विन्नं वक्त्रं कबरविगल-
     न्मालती निर्ममन्थ ॥ ३ ॥
( अनुष्टुप् )
तां स्तन्यकाम आसाद्य मथ्नन्तीं जननीं हरिः ।
गृहीत्वा दधिमन्थानं न्यषेधत् प्रीतिमावहन् ॥ ४ ॥
( मिश्र )
तमङ्‌कमारूढमपाययत् स्तनं
     स्नेहस्नुतं सस्मितमीक्षती मुखम् ।
अतृप्तमुत्सृज्य जवेन सा यया-
     वुत्सिच्यमाने पयसि त्वधिश्रिते ॥ ५ ॥
सञ्जातकोपः स्फुरितारुणाधरं
     सन्दश्य दद्‌भिर्दधिमन्थभाजनम् ।
भित्त्वा मृषाश्रुर्दृषदश्मना रहो
     जघास हैयङ्‌गवमन्तरं गतः ॥ ६ ॥
उत्तार्य गोपी सुशृतं पयः पुनः
     प्रविश्य संदृश्य च दध्यमत्रकम् ।
भग्नं विलोक्य स्वसुतस्य कर्म तत्-
     जहास तं चापि न तत्र पश्यती ॥ ७ ॥
उलूखलाङ्‌घ्रेरुपरि व्यवस्थितं
     मर्काय कामं ददतं शिचि स्थितम् ।
हैयङ्‌गवं चौर्यविशङ्‌कितेक्षणं
     निरीक्ष्य पश्चात् सुतमागमच्छनैः ॥ ८ ॥
तामात्तयष्टिं प्रसमीक्ष्य सत्वर-
     स्ततोऽवरुह्यापससार भीतवत् ।
गोप्यन्वधावन्न यमाप योगिनां
     क्षमं प्रवेष्टुं तपसेरितं मनः ॥ ९ ॥
अन्वञ्चमाना जननी बृहच्चल-
     च्छ्रोणीभराक्रान्तगतिः सुमध्यमा ।
जवेन विस्रंसितकेशबन्धन-
     च्युतप्रसूनानुगतिः परामृशत् ॥ १० ॥
कृतागसं तं प्ररुदन्तमक्षिणी
     कर्षन्तमञ्जन्मषिणी स्वपाणिना ।
उद्वीक्षमाणं भयविह्वलेक्षणं
     हस्ते गृहीत्वा भिषयन्त्यवागुरत् ॥ ११ ॥
( अनुष्टुप् )
त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला ।
इयेष किल तं बद्धुं दाम्नातद्‌वीर्यकोविदा ॥ १२ ॥
न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम् ।
पूर्वापरं बहिश्चान्तः जगतो यो जगच्च यः ॥ १३ ॥
तं मत्वात्मजमव्यक्तं मर्त्यलिङ्‌गमधोक्षजम् ।
गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ १४ ॥
तद्दाम बध्यमानस्य स्वार्भकस्य कृतागसः ।
द्व्यङ्‌गुलोनमभूत्तेन सन्दधेऽन्यच्च गोपिका ॥ १५ ॥
यदाऽऽसीत् तदपि न्यूनं तेनान्यदपि सन्दधे ।
तदपि द्व्यङ्‌गुलं न्यूनं यद् यदादत्त बन्धनम् ॥ १६ ॥
एवं स्वगेहदामानि यशोदा सन्दधत्यपि ।
गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत् ॥ १७ ॥
स्वमातुः स्विन्नगात्राया विस्रस्तकबरस्रजः ।
दृष्ट्‍वा परिश्रमं कृष्णः कृपयाऽऽसीत् स्वबन्धने ॥ १८ ॥
एवं सन्दर्शिता ह्यङ्‌ग हरिणा भृत्यवश्यता ।
स्ववशेनापि कृष्णेन यस्येदं सेश्वरं वशे ॥ १९ ॥
नेमं विरिञ्चो न भवो न श्रीरप्यङ्‌गसंश्रया ।
प्रसादं लेभिरे गोपी यत् तत्प्राप विमुक्तिदात् ॥ २० ॥
नायं सुखापो भगवान् देहिनां गोपिकासुतः ।
ज्ञानिनां चात्मभूतानां यथा भक्तिमतामिह ॥ २१ ॥
कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः ।
अद्राक्षीदर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ ॥ २२ ॥
पुरा नारदशापेन वृक्षतां प्रापितौ मदात् ।
नलकूबरमणिग्रीवौ इति ख्यातौ श्रियान्वितौ ॥ २३ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे नवमोऽध्यायः ॥ ९ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP