श्रीमद्‌भागवत महापुराण

अष्टमः स्कन्धः - अष्टादशोऽध्यायः

भगवतो वामनस्य प्रादुर्भावः, मुनिभिर्देवैरुपनीतस्य
तस्य बलियज्ञाशालागमनम्, बलिकर्तृकं भगवतोऽभ्यर्हणं च -

[ Right click to 'save audio as' for downloading Audio ]

शुक उवाच -
इत्थं विरिञ्चस्तुतकर्मवीर्यः
     प्रादुर्बभूवामृतभूरदित्याम् ।
चतुर्भुजः शङ्‌खगदाब्जचक्रः
     पिशङ्‌गवासा नलिनायतेक्षणः ॥ १ ॥
श्यामावदातो झषराजकुण्डल-
     त्विषोल्लसच्छ्रीवदनाम्बुजः पुमान् ।
श्रीवत्सवक्षा बलयाङ्‌गदोल्लस-
     त्किरीटकाञ्चीगुणचारुनूपुरः ॥ २ ॥
मधुव्रतव्रातविघुष्टया स्वया
     विराजितः श्रीवनमालया हरिः ।
प्रजापतेर्वेश्मतमः स्वरोचिषा
     विनाशयन् कण्ठनिविष्टकौस्तुभः ॥ ३ ॥
दिशः प्रसेदुः सलिलाशयास्तदा
     प्रजाः प्रहृष्टा ऋतवो गुणान्विताः ।
द्यौरन्तरीक्षं क्षितिरग्निजिह्वा
     गावो द्विजाः संजहृषुर्नगाश्च ॥ ४ ॥
(अनुष्टुप्)
श्रोणायां श्रवणद्वादश्यां मुहूर्तेऽभिजिति प्रभुः ।
सर्वे नक्षत्रताराद्याश्चक्रुस्तज्जन्म दक्षिणम् ॥ ५ ॥
द्वादश्यां सवितातिष्ठन्मध्यन्दिनगतो नृप ।
विजयानाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः ॥ ६ ॥
शङ्‌खदुन्दुभयो नेदुः मृदङ्‌गपणवानकाः ।
चित्रवादित्रतूर्याणां निर्घोषस्तुमुलोऽभवत् ॥ ७ ॥
प्रीताश्चाप्सरसोऽनृत्यन्गन्धर्वप्रवरा जगुः ।
तुष्टुवुर्मुनयो देवा मनवः पितरोऽग्नयः ॥ ८ ॥
सिद्धविद्याधरगणाः सकिंपुरुषकिन्नराः ।
चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमाः ॥ ९ ॥
गायन्तोऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगाः ।
अदित्या आश्रमपदं कुसुमैः समवाकिरन् ॥ १० ॥
दृष्ट्‍वादितिस्तं निजगर्भसम्भवं
     परं पुमांसं मुदमाप विस्मिता ।
गृहीतदेहं निजयोगमायया
     प्रजापतिश्चाह जयेति विस्मितः ॥ ११ ॥
यत् तद् वपुर्भाति विभूषणायुधै-
     रव्यक्तचिद् व्यक्तमधारयद्धरिः ।
बभूव तेनैव स वामनो वटुः
     संपश्यतोर्दिव्यगतिर्यथा नटः ॥ १२ ॥
(अनुष्टुप्)
तं वटुं वामनं दृष्ट्‍वा मोदमाना महर्षयः ।
कर्माणि कारयामासुः पुरस्कृत्य प्रजापतिम् ॥ १३ ॥
तस्योपनीयमानस्य सावित्रीं सविताब्रवीत् ।
बृहस्पतिर्ब्रह्मसूत्रं मेखलां कश्यपोऽददात् ॥ १४ ॥
ददौ कृष्णाजिनं भूमिः दण्डं सोमो वनस्पतिः ।
कौपीनाच्छादनं माता द्यौश्छत्रं जगतः पतेः ॥ १५ ॥
कमण्डलुं वेदगर्भः कुशान्सप्तर्षयो ददुः ।
अक्षमालां महाराज सरस्वत्यव्ययात्मनः ॥ १६ ॥
तस्मा इत्युपनीताय यक्षराट् पात्रिकामदात् ।
भिक्षां भगवती साक्षादुमादादम्बिका सती ॥ १७ ॥
स ब्रह्मवर्चसेनैवं सभां संभावितो वटुः ।
ब्रह्मर्षिगणसञ्जुष्टामत्यरोचत मारिषः ॥ ॥
समिद्धमाहितं वह्निं कृत्वा परिसमूहनम् ।
परिस्तीर्य समभ्यर्च्य समिद्‌भिरजुहोद् द्विजः ॥ १९ ॥
श्रुत्वाश्वमेधैर्यजमानमूर्जितं
     बलिं भृगूणामुपकल्पितैस्ततः ।
जगाम तत्राखिलसारसम्भृतो
     भारेण गां सन्नमयन्पदे पदे ॥ २० ॥
तं नर्मदायास्तट उत्तरे बले-
     र्य ऋत्विजस्ते भृगुकच्छसंज्ञके ।
प्रवर्तयन्तो भृगवः क्रतूत्तमं
     व्यचक्षतारादुदितं यथा रविम् ॥ २१ ॥
ते ऋत्विजो यजमानः सदस्या
     हतत्विषो वामनतेजसा नृप ।
सूर्यः किलायात्युत वा विभावसुः
     सनत्कुमारोऽथ दिदृक्षया क्रतोः ॥ २२ ॥
इत्थं सशिष्येषु भृगुष्वनेकधा
     वितर्क्यमाणो भगवान् स वामनः ।
छत्रं सदण्डं सजलं कमण्डलुं
     विवेश बिभ्रद्धयमेधवाटम् ॥ २३ ॥
(अनुष्टुप्)
मौञ्ज्या मेखलया वीतमुपवीताजिनोत्तरम् ।
जटिलं वामनं विप्रं मायामाणवकं हरिम् ॥ २४ ॥
प्रविष्टं वीक्ष्य भृगवः सशिष्यास्ते सहाग्निभिः ।
प्रत्यगृह्णन्समुत्थाय संक्षिप्तास्तस्य तेजसा ॥ २५ ॥
यजमानः प्रमुदितो दर्शनीयं मनोरमम् ।
रूपानुरूपावयवं तस्मा आसनमाहरत् ॥ २६ ॥
स्वागतेनाभिनन्द्याथ पादौ भगवतो बलिः ।
अवनिज्यार्चयामास मुक्तसङ्‌गमनोरमम् ॥ २७ ॥
तत्पादशौचं जनकल्मषापहं
     स धर्मविन्मूर्ध्न्यदधात् सुमङ्‌गलम् ।
यद् देवदेवो गिरिशश्चन्द्रमौलि-
     र्दधार मूर्ध्ना परया च भक्त्या ॥ २८ ॥
बलिरुवाच -
(अनुष्टुप्)
स्वागतं ते नमस्तुभ्यं ब्रह्मन् किं करवाम ते ।
ब्रह्मर्षीणां तपः साक्षान्मन्ये त्वाऽऽर्य वपुर्धरम् ॥ २९ ॥
अद्य नः पितरस्तृप्ता अद्य नः पावितं कुलम् ।
अद्य स्विष्टः क्रतुरयं यद्‍भवान् आगतो गृहान् ॥ ३० ॥
अद्याग्नयो मे सुहुता यथाविधि
     द्विजात्मज त्वच्चरणावनेजनैः ।
हतांहसो वार्भिरियं च भूरहो
     तथा पुनीता तनुभिः पदैस्तव ॥ ३१ ॥
यद् यद् वटो वाञ्छसि तत्प्रतीच्छ मे
     त्वामर्थिनं विप्रसुतानुतर्कये ।
गां काञ्चनं गुणवद् धाम मृष्टं
     तथान्नपेयमुत वा विप्र कन्याम् ।
ग्रामान् समृद्धांस्तुरगान् गजान् वा
     रथांस्तथार्हत्तम सम्प्रतीच्छ ॥ ३२ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे बलिवामनसंवादे अष्टादशोऽध्यायः ॥ १८ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP