श्रीमद्‌भागवत महापुराण

पञ्चमः स्कन्धः - प्रथमोऽध्यायः

प्रियव्रतविजयः -

[ Right click to 'save audio as' for downloading Audio ]

राजोवाच
प्रियव्रतो भागवत आत्मारामः कथं मुने ।
गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः ॥ १ ॥
न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ ।
गहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ॥ २ ॥
महतां खलु विप्रर्षे उत्तमश्लोकपादयोः ।
छायानिर्वृतचित्तानां न कुटुम्बे स्पृहामतिः ॥ ३ ॥
संशयोऽयं महान् ब्रह्मन्दारागारसुतादिषु ।
सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता ॥ ४ ॥
श्रीशुक उवाच
बाढमुक्तं भगवत उत्तमश्लोकस्य
श्रीमच्चरणारविन्दमकरन्दरस आवेशितचेतसो
भागवतपरमहंसदयितकथां किञ्चिदन्तरायविहतां
स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति ॥ ५ ॥
यर्हि वाव ह राजन् स राजपुत्रः प्रियव्रतः
परमभागवतोनारदस्यचरणोपसेवयाञ्जसावगत-
परमार्थसतत्त्वो ब्रह्मसत्रेण दीक्षिष्यमाणोऽवनि-
नलपरिपालनायाम्नातप्रवरगुणगणैकान्त-
भाजनतया स्वपित्रोपामन्त्रितो भगवति वासुदेव
एवाव्यवधानसमाधियोगेन समावेशितसकल-
कारकक्रियाकलापो नैवाभ्यनन्दद्यद्यपितदप्रत्या -
म्नातव्यं तदथिकरण आत्मनोऽन्यस्मादसतोऽपि
पराभवमन्वीक्षमाणः ॥ ६ ॥
अथ ह भगवानादिदेव एतस्य गुणविसर्गस्य
परिबृंहणानु ध्यानव्यवसितसकलजगदभिप्राय
आत्मयोनिरखिलनिगमषिजगणपरिवेष्टितः
स्वभवनादवततार ॥ ७ ॥
स तत्र तत्र गगनतल उडुपतिरिव विमाना -
वलिभिरनुपथममरपरिवृढैरभिपूज्यमानः पथि पथि
च वरूथशः सिद्धगन्धर्वसाध्यचारणमुनिगणैरुप-
गीयमानो गन्धमादनद्रोणीमवभासयन्नुपससर्प ॥ ८ ॥
तत्र ह वा एनं देवर्षिर्हंसयानेन पितरं भगवन्तं
हिरण्यगर्भमुपलभमानः सहसैवोत्थायार्हणेन सह
पितापुत्राभ्यामवहिताञ्जलिरुपतस्थे ॥ ९ ॥
भगवानपि भारत तदुपनीतार्हणः सूक्तवाके-
नातितरामुदितगुणगणावतारसुजयः प्रियव्रत -
मादिपुरुषस्तं सदयहासावलोक इति होवाच ॥ १० ॥
श्रीभगवानुवाच
निबोध तातेदमृतं ब्रवीमि
     मासूयितुं देवमर्हस्यप्रमेयम् ।
वयं भवस्ते तत एष महर्षि -
     र्वहाम सर्वे विवशा यस्य दिष्टम् ॥ ११ ॥
न तस्य कश्चित्तपसा विद्यया वा
     न योगवीर्येण मनीषया वा ।
नैवार्थ धर्मैः परतः स्वतो वा
     कृतं विहन्तुं तनुभृद्विभूयात् ॥ १२ ॥
भवाय नाशाय च कर्म कर्तुं
     शोकायमोहाय सदा भयाय ।
मुखायदुःखायचदेहयोग-
     मव्यक्तदिष्टं जनताङ्ग धत्ते ॥ १३ ॥
यद्वाचि तन्त्यां गुणकर्मदामभिः
     सुदुस्तरैर्वत्स वयं सुयोजिताः ।
सर्वे वहामो बलिमीश्वराय
     प्रोता नसीव द्विपदे चतुष्पदः ॥ १४ ॥
ईशाभिसृष्टं ह्यवरुन्ध्महेऽङ्ग
     दुःखं सुखं वा गुणकर्मसङ्गात् ।
आस्थाय तत्तद्यदयुङ्क्त नाथ-
     श्चक्षुष्मतान्धा इव नीयमानाः ॥ १५ ॥
मुक्तोऽपि तावद्‌बिभृयात्स्वदेह-
     मारब्धधमश्नन्नभिमानशून्यः ।
यथानुभूतं प्रतियातनिद्रः
     किंत्वन्यदेहाय गुणान्न वृङ्क्ते ॥ १६ ॥
मयं प्रमत्तस्य वनेष्वपि स्याद्
     यतः सआस्ते सहषट्सपत्‍नः ।
जितेन्द्रियस्यात्मरतेर्बुधस्य
     गृहाश्रमः किं नु करोत्यवद्यम् ॥ १७ ॥
वः षट्सपत्‍नान् विजिगीषमाणो
     गृहेषु निर्विश्य यतेत पूर्वम् ।
अन्येति दुर्गाश्रित ऊर्जितारीन्
     क्षीणेषु कामं विचरेद्विपश्चित् ॥ १८ ॥
त्वं त्वब्जनाभाङ्घ्रिसरोजकोश-
     दुर्गाश्रितो निर्जितषट्सपत्‍नः ।
भुङ्क्ष्येह भोगान् पुरुषातिदिष्टान्
     विमुक्तसङ्गः प्रकृतिं भजस्व ॥ १९ ॥
श्रीशुकउवाच
इतिसमभिहितो महाभागवतो भगवतस्त्रि-
भुवनगुरोरनुशासनमात्मनो लघुतयावनतशिरोधरो
बाढमितिसबहुमानमुवाह ॥ २० ॥
भगवानपि मनुना यथावदुपकल्पितापचितिः
प्रियव्रतनारदयोरविषममभिसमीक्षमाणयोरात्म-
समवस्थानमवाङ्मनस क्षयमव्यवहृत प्रवर्तयन्नगमत् ॥ २१ ॥
मनुरपि परेणैवं प्रतिसन्धितमनोरथः
सुरर्षिवरानुमतेनात्मजमखिलधरामण्डलस्थिति-
गुप्तय आस्थाप्य स्वयमतिविषमविषयविष-
जलाशयाशाया उपरराम ॥ २२ ॥
इति ह वाव स जगतीपतिरीश्वरेच्छयाधि-
निवेशितकर्माधिकारोऽखिलजगद्‌बन्धध्वंसनपरानु-
भावस्यभगवतआदिपुरुषस्याङ्घ्रियुगलानवरत-
ध्यानानुभावेनपरिरन्धितकषायाशयोऽवदातोऽपि
मानवर्धनो महतां महीतलमनुशशास ॥ २३ ॥
अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे
बर्हिष्मतीं नाम तस्यामु ह वाव आत्मजानात्म-
समानशीलगुणकर्मरूपवीर्यो दारान्दश भाव-
याम्बभूव कन्यां च यवीयसीमूर्जस्वतीं नाम ॥ २४ ॥
आग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतो-
घृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति सर्व
एवाग्निनामानः ॥ २५ ॥
एतेषां कविर्महावीरः सवन इति त्रयआसन्नूर्ध्व-
रेतसस्त आत्मविद्यायामर्भभावादारभ्यकृत-
परिचयाः पारमहंस्यमेवाश्रममभजन् ॥ २६ ॥
तस्मिन्नु ह वा उपशमशीलाः परमर्षयः
सकलजीवनिकायावासस्य भगवतो वासुदेवस्य
भीतानां शरणभूतस्य श्रीमच्चरणारविन्दा-
विरतस्मरणाविगलितपरमभक्तियोगानुभावेन
परिभावितान्तर्हृदयाधिगते भगवति सर्वेषां
भूतानामात्मभूते प्रत्यगात्मन्येवात्मनस्तादात्म्य-
मविशेषेणसमीयुः ॥ २७ ॥
अन्यस्यामपि जायायां त्रयः पुत्रा आसन्
उत्तमस्तामसो रैवत इति मन्वन्तराधिपतयः ॥ २८ ॥
एवमुपशमायनेषु स्वतनयेष्वथ जगतीपति-
र्जगतीमर्बुदान्येकादश परिवत्सराणामव्याहता-
खिलपुरुषकारसारसम्भृतदोर्दण्डयुगलापीडित-
मौर्वीगुणस्तनितविरमितधर्मप्रतिपक्षो बर्हिष्म-
त्याश्चानुदिनमेधमानप्रमोदप्रसरणयौषिण्यव्रीडा-
प्रमुषितहासावलोकरुचिरक्ष्वेल्यादिभिः पराभूय-
मानविवेक इवानवबुध्यमान इव महामना
बुभुजे ॥ २९ ॥
यावदवभासयति सुरगिरिमनुपरिक्रामन्
भगवानादित्यो वसुधातलमर्धेनैव प्रतपत्यर्धे-
नावच्छादयति तदा हि भगवदुपासनोपचिताति-
पुरुषप्रभावस्तदनभिनन्दन् समजवेन रथेन
ज्योतिर्मयेन रजनीमपि दिनं करिष्यामीति सप्त-
कृत्वस्तरणिमनुपर्यक्रामद् द्वितीय इव पतङ्गः ॥ ३० ॥
ये वा उ ह तद्‌रथचरणनेमिकृतपरिखातास्ते
सप्तसिन्धव आसन् यत एव कृताः सप्त भुवो द्वीपाः ॥ ३१ ॥
जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्कर-
संज्ञास्तेषां परिमाणं पूर्वस्मात्पूर्वस्मादुत्तर
उत्तरो यथासंख्यं द्विगुणमानेन बहिः समन्तत
उपक्लृप्ताः ॥ ३२ ॥
क्षारोदेक्षुरसोदसुरोदघृतोदक्षीरोददधिमण्डोद-
शुद्धोदाः सप्त जलधयः सप्त द्वीपपरिखा इवाभ्यन्तर-
द्वीपसमाना एकैकश्येन यथानुपूर्वं सप्तस्वपि
बहिर्द्वीपेषु पृथक्परित उपकल्पितास्तेषु जम्ब्वादिषु
बर्हिष्मतीपतिरनुव्रतानात्मजानाग्नीधेध्मजिह्व-
यज्ञबाहुहिरण्यरेतोघृतपृष्ठमेधातिथिवीतिहोत्र-
संज्ञान् यथासंख्येनैकैकस्मिन्नेकमेवाधिपतिं विदधे ॥ ३३ ॥
दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छ-
द्यस्यामासीद् देवयानी नाम काव्यसुता ॥ ३४ ॥
नैवंविधः पुरुषकार उरुक्रमस्य
     पुंसां तदङ्घ्रिरजसा जितषड्गुणानाम् ।
चित्रं विदूरविगतः सकृदाददीत
     यन्नामधेयमधुना स जहाति बन्धम् ॥ ३५ ॥
स एवमपरिमितबलपराक्रम एकदा तु
देवर्षिचरणानुशयनानुपतितगुणविसर्गसंसर्गेणा-
निर्वृतमिवात्मानं मन्यमान आत्मनिर्वेद इदमाह ॥ ३६ ॥
अहो असाध्वनुष्ठितं यदभिनिवेशितोऽह-
मिन्द्रियैरविद्यारचितविषमविषयान्धकूपे तद-
लमलममुष्या वनिताया विनोदमृगं मां धिग्धिगिति
गर्हयाश्चकार ॥ ३७ ॥
परदेवताप्रसादाधिगतात्मप्रत्यवमर्शेनानु -
प्रवृत्तेभ्यः पुत्रेभ्य इमां यथादायं विभज्य भुक्तभोगां
च महिषीं मृतकमिव सहमहाविभूतिमपहाय स्वयं
निहितनिर्वेदो हृदि गृहीतहरिविहारानुभावो भगवतो
नारदस्य पदवीं पुनरेवानुससार ॥ ३८ ॥
तस्य ह वा एते श्लोकाः -
प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरम् ।
यो नेमिनिम्नैरकरोच्छायां घ्नन् सप्त वारिधीन् ॥ ३९ ॥
भूसंस्थानं कृतं येन सरिद्‌गिरिवनादिभिः ।
सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागशः ॥ ४० ॥
भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम् ।
यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ॥ ४१ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः ॥ १ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP