॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

एकचत्वारिंशोऽध्यायः


शङ्‌खचूडवधोपाख्यानम्


व्यास उवाच
नारायणश्च भगवान् वीर्याधानं चकार ह ।
तुलस्याः केन यत्नेन योनौ तद्वक्तुमर्हसि ॥ १ ॥
सनत्कुमार उवाच
नारायणो हि देवानां कार्यकर्ता सतां गतिः ।
शङ्‌खचूडस्य रूपेण रेमे तद्‌रमया सह ॥ २ ॥
तदेव शृणु विष्णोश्च चरितं प्रमुदावहम् ।
शिवशासनकर्तुश्च मातुश्च जगतां हरेः ॥ ३ ॥
रणमध्ये व्योमवचः श्रुत्वा देवेन शम्भुना ।
प्रेरितः शङ्‌खचूडस्य गृहीत्वा कवचं परम् ॥ ४ ॥
विप्ररूपेण त्वरितं मायया निजया हरिः ।
जगाम शङ्‌खचूडस्य रूपेण तुलसीगृहम् ॥ ५ ॥
दुन्दुभिं वादयामास तुलसीद्वारसन्निधौ ।
जयशब्दं च तत्रैव बोधयामास सुन्दरीम् ॥ ६ ॥
तच्छ्रुत्वा चैव सा साध्वी परमानन्दसंयुता ।
राजमार्गं गवाक्षेण ददर्श परमादरात् ॥ ७ ॥
ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मंगलम् ।
द्रुतं चकार शृङ्‌गारं ज्ञात्वाऽऽयातं निजं पतिम् ॥ ८ ॥
अवरुह्य रथाद्विष्णुस्तद्देव्या भवनं ययौ ।
शङ्‌खचूडस्वरूपः स मायावी देवकार्यकृत् ॥ ९ ॥
दृष्ट्‍वा तं च पुरः प्राप्तं स्वकान्तं सा मुदान्विता ।
तत्पादौ क्षालयामास ननाम च रुरोद च ॥ १० ॥
रत्नसिंहासने रम्ये वासयामास मंगलम् ।
ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ॥ ११ ॥
अद्य मे सफलं जन्म जीवनं सम्बभूव ह ।
रणे गतं च प्राणेशं पश्यन्त्याश्च पुनर्गृहे ॥ १२ ॥
इत्युक्त्वा सकटाक्षं सा निरीक्ष्य सस्मितं मुदा ।
पप्रच्छ रणवृत्तान्तं कान्तं मधुरया गिरा ॥ १३ ॥
तुलस्युवाच
असङ्‌ख्यविश्वसंहर्ता स देवप्रवरः प्रभुः ।
यस्याज्ञावर्त्तिनो देवा विष्णुब्रह्मादयः सदा ॥ १४ ॥
त्रिदेवजनकः सोऽत्र त्रिगुणात्मा च निर्गुणः ।
भक्तेच्छया च सगुणो हरिब्रह्मप्रवर्तकः ॥ १५ ॥
कुबेरस्य प्रार्थनया गुणरूपधरो हरः ।
कैलासवासी गणपः परब्रह्म सतां गतिः ॥ १६ ॥
यस्यैकपलमात्रेण कोटिब्रह्माण्डसङ्‌क्षयः ।
विष्णुब्रह्मादयोऽतीता बहवः क्षणमात्रतः ॥ १७ ॥
कर्तुं सार्द्धं च तेनैव समरं त्वं गतः प्रभो ।
कथं बभूव सङ्‌ग्रामस्तेन देवसहायिना ॥ १८ ॥
कुशली त्वमिहायातस्तं जित्वा परमेश्वरम् ।
कथं बभूव विजयस्तव ब्रूहि तदेव मे ॥ १९ ॥
श्रुत्वेत्थं तुलसीवाक्यं स विहस्य रमापतिः ।
शङ्‌खचूडरूपधरस्तामुवाचामृतं वचः ॥ २० ॥
भगवानुवाच
यदाहं रणभूमौ च जगाम समरप्रियः ।
कोलाहलो महान् जातः प्रवृत्तोऽभून्महारणः ॥ २१ ॥
देवदानवयोर्युद्धं सम्बभूव जयैषिणोः ।
दैत्याः पराजितास्तत्र निर्जरैर्बलगर्वितैः ॥ २२ ॥
तदाहं समरं तत्राकार्षं देवैर्बलोत्कटैः ।
पराजिताश्च ते देवाः शंकरं शरणं ययुः ॥ २३ ॥
रुद्रोऽपि तत्सहायार्थमाजगाम रणं प्रति ।
तेनाहं वै चिरं कालमयौत्सं बलदर्पितः ॥ २४ ॥
आवयोः समरः कान्ते पूर्णमब्दं बभूव ह ।
नाशो बभूव सर्वेषामसुराणां च कामिनि ॥ २५ ॥
प्रीतिं च कारयामास ब्रह्मा च स्वयमावयोः ।
देवानामधिकाराश्च प्रदत्ता ब्रह्मशासनात् ॥ २६ ॥
मयागतं स्वभवनं शिवलोकं शिवो गतः ।
सर्वस्वास्थ्यमतीवाप दूरीभूतो ह्युपद्रवः ॥ २७ ॥
सनत्कुमार उवाच
इत्युक्त्वा जगतां नाथः शयनं च चकार ह ।
रेमे रमापतिस्तत्र रमया स तया मुदा ॥ २८ ॥
सा साध्वी सुखसम्भावाकर्षणस्य व्यतिक्रमात् ।
सर्वं वितर्कयामास कस्त्वमेवेत्युवाच सा ॥ २९ ॥
तुलस्युवाच
को वा त्वं वद मामाशु भुक्ताहं मायया त्वया ।
दूरीकृतं यत्सतीत्वमथ त्वां वै शपाम्यहम् ॥ ३० ॥
सनत्कुमार उवाच
तुलसीवचनं श्रुत्वा हरिः शापभयेन च ।
दधार लीलया ब्रह्मन्स्वमूर्तिं सुमनोहराम् ॥ ३१ ॥
तद्दृष्ट्‍वा तुलसी रूपं ज्ञात्वा विष्णुं तु चिह्नतः ।
पातिव्रत्यपरित्यागात् क्रुद्धा सा तमुवाच ह ॥ ३२ ॥
तुलस्युवाच
हे विष्णो ते दया नास्ति पाषाणसदृशं मनः ।
पतिधर्मस्य भङ्‌गेन मम स्वामी हतः खलु ॥ ३३ ॥
पाषाणसदृशस्त्वं च दयाहीनो यतः खलः ।
तस्मात्पाषाणरूपस्त्वं मच्छापेन भवाधुना ॥ ३४ ॥
ये वदन्ति दयासिन्धुं त्वां भ्रान्तास्ते न संशयः ।
भक्तो विनापराधेन परार्थे च कथं हतः ॥ ३५ ॥
सनत्कुमार उवाच
इत्युक्त्वा तुलसी सा वै शङ्‌खचूडप्रिया सती ।
भृशं रुरोद शोकार्ता विललाप भृशं मुहुः ॥ ३६ ॥
ततस्तां रुदतीं दृष्ट्‍वा स विष्णुः परमेश्वरः ।
सस्मार शंकरं देवं येन संमोहितं जगत् ॥ ३७ ॥
ततः प्रादुर्बभूवाथ शंकरो भक्तवत्सलः ।
हरिणा प्रणतश्चासीत्संनुतो विनयेन सः ॥ ३८ ॥
शोकाकुलं हरिं दृष्ट्‍वा विलपन्तीं च तत्प्रियाम् ।
नयेन बोधयामास तं तां कृपणवत्सलाम् ॥ ३९ ॥
शंकर उवाच
मा रोदीस्तुलसि त्वं हि भुङ्‌क्ते कर्मफलं जनः ।
सुखदुःखदो न कोप्यस्ति संसारे कर्मसागरे ॥ ४० ॥
प्रस्तुतं शृणु निर्दुःखं शृणोति सुमना हरिः ।
द्वयोः सुखकरं यत्तद्‌ ब्रवीमि सुखहेतवे ॥ ४१ ॥
तपस्त्वया कृतं भद्रे तस्यैव तपसः फलम् ।
तदन्यथा कथं स्याद्वै जातं त्वयि तथा च तत् ॥ ४२ ॥
इदं शरीरं त्यक्त्वा च दिव्यदेहं विधाय च ।
रमस्व हरिणा नित्यं रमया सदृशी भव ॥ ४३ ॥
तवेयं तनुरुत्सृष्टा नदीरूपा भवेदिह ।
भारते पुण्यरूपा सा गण्डकीति च विश्रुता ॥ ४४ ॥
कियत्कालं महादेवि देवपूजनसाधने ।
प्रधानरूपा तुलसी भविष्यति वरेण मे ॥ ४५ ॥
स्वर्गं मर्त्ये च पाताले तिष्ठ त्वं हरिसन्निधौ ।
भव त्वं तुलसीवृक्षो वरा पुष्पेषु सुन्दरि ॥ ४६ ॥
वृक्षाधिष्ठातृदेवी त्वं वैकुण्ठे दिव्यरूपिणी ।
सार्द्धं रहसि हरिणा नित्यं क्रीडां करिष्यसि ॥ ४७ ॥
नद्यधिष्ठातृदेवी या भारते बहु पुण्यदा ।
लवणोदस्य पत्नी सा हर्यंशस्य भविष्यसि ॥ ४८ ॥
हरिर्वै शैलरूपी च गण्डकी तीरसंनिधौ ।
सङ्‌करिष्यत्यधिष्ठानं भारते तव शापतः ॥ ४९ ॥
तत्र कोट्यश्च कीटाश्च तीक्ष्णदंष्ट्रा भयङ्‌कराः ।
तच्छित्त्वा कुहरे चक्रं करिष्यन्ति तदीयकम् ॥ ५० ॥
शालग्रामशिला सा हि तद्‌भेदादतिपुण्यदा ।
लक्ष्मीनारायणाख्यादिश्चक्रभेदाद्‌भविष्यति ॥ ५१ ॥
शालग्रामशिला विष्णो तुलस्यास्तव सङ्‌गमः ।
सदा सादृश्यरूपा या बहुपुण्यविवर्द्धिनी ॥ ५२ ॥
तुलसीपत्रविच्छेदं शालग्रामे करोति यः ।
तस्य जन्मान्तरे भद्रे स्त्रीविच्छेदो भविष्यति ॥ ५३ ॥
तुलसीपत्रविच्छेदं शङ्‌खं हित्वा करोति यः ।
भार्याहीनो भवेत्सोपि रोगी स्यात्सप्तजन्मसु ॥ ५४ ॥
शालग्रामश्च तुलसी शङ्‌खं चैकत्र एव हि ।
यो रक्षति महाज्ञानी स भवेच्छ्रीहरिप्रियः ॥ ५५ ॥
त्वं प्रियः शङ्‌खचूडस्य चैकमन्वन्तरावधि ।
शङ्‌खेन सार्द्धं त्वद्‌भेदः केवलं दुःखदस्तव ॥ ५६ ॥
सनत्कुमार उवाच
इत्युक्त्वा शंकरस्तत्र माहात्म्यमूचिवांस्तदा ।
शालग्रामशिलायाश्च तुलस्या बहुपुण्यदम् ॥ ५७ ॥
ततश्चान्तर्हितो भूत्वा मोदयित्वा हरिं च ताम् ।
जगाम स्वालयं शम्भुः शर्मदो हि सदा सताम् ॥ ५८ ॥
इति श्रुत्वा वचः शम्भोः प्रसन्ना तु तुलस्यभूत् ।
तद्देहं च परित्यज्य दिव्यरूपा बभूव ह ॥ ५९ ॥
प्रजगाम तया सार्द्धं वैकुण्ठं कमलापतिः ।
सद्यस्तद्देहजाता च बभूव गण्डकी नदी ॥ ६० ॥
शैलोभूदच्युतः सोऽपि तत्तीरे पुण्यदो नृणाम् ।
कुर्वन्ति तत्र कीटाश्च छिद्रं बहुविधं मुने ॥ ६१ ॥
जले पतन्ति यास्तत्र शिलास्तास्त्वतिपुण्यदाः ।
स्थलस्था पिङ्‌गला ज्ञेयाश्चोपतापाय चैव हि ॥ ६२ ॥
इत्येवं कथितं सर्वं तव प्रश्नानुसारतः ।
चरितं पुण्यदं शम्भोः सर्वकामप्रदं नृणाम् ॥ ६३ ॥
आख्यानमिदमाख्यातं विष्णुमाहात्म्यमिश्रितम् ।
भुक्तिमुक्तिप्रदं पुण्यं किं भूयः श्रोतुमिच्छसि ॥ ६४ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे
शङ्‌खचूडव धोपाख्याने तुलसीशापवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP