॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

द्विचत्वारिंशोऽध्यायः


हिरण्याक्षवधः


नारद उवाच
शङ्‌खचूडवधं श्रुत्वा चरितं शशिमौलिनः ।
अयं तृप्तोऽस्मि नो त्वत्तोऽमृतं पीत्वा यथा जनः ॥ १ ॥
ब्रह्मन्यच्चरितं तस्य महेशस्य महात्मनः ।
मायामाश्रित्य सल्लीलां कुर्वतो भक्तमोददाम् ॥ २ ॥
ब्रह्मोवाच
शंखचूडवधं श्रुत्वा व्यासः सत्यवतीसुतः ।
अप्राक्षीदिममेवार्थं ब्रह्मपुत्रं मुनीश्वरम् ॥ ३ ॥
सनत्कुमारः प्रोवाच व्यासं सत्यवतीसुतम् ।
सुप्रशंस्य महेशस्य चरितं मंगलायनम् ॥ ४ ॥
सनत्कुमार उवाच
शृणु व्यास महेशस्य चरितं मंगलायनम् ।
यथान्धको गाणपत्यं प्राप शम्भोः परात्मनः ॥ ५ ॥
कृत्वा परमसङ्‌ग्रामं तेन पूर्वं मुनीश्वर ।
प्रसाद्य तं महेशानं सत्त्वभावात्पुनः पुनः ॥ ६ ॥
माहात्म्यमद्‌भुतं शम्भोः शरणागतरक्षिणः ।
सुभक्तवत्सलस्यैव नानालीलाविहारिणः ॥ ७ ॥
माहात्म्यमेतद्वृषभध्वजस्य
    श्रुत्वा मुनिर्गन्धवतीसुतो हि ।
वचो महार्थं प्रणिपत्य भक्त्या
    ह्युवाच तं ब्रह्मसुतं मुनीन्द्रम् ॥ ८ ॥
व्यास उवाच
को ह्यन्धको वै भगवन्मुनीश
    कस्यान्वये वीर्यवतः पृथिव्याम् ।
जातो महात्मा बलवान् प्रधानः
    किमात्मकः कस्य सुतोऽन्धकश्च ॥ ९ ॥
एतत्समस्तं सरहस्यमद्य
    प्रब्रूहि मे ब्रह्मसुतप्रसादात् ।
स्कन्दान्मया वै विदितं हि सम्यक्
    महेशपुत्रादमितावबोधात् ॥ १० ॥
गाणपत्यं कथं प्राप शम्भोः परमतेजसः ।
सोन्धको धन्य एवाति यो बभूव गणेश्वरः ॥ ११ ॥
ब्रह्मोवाच
व्यासस्य चैतद्वचनं निशम्य
    प्रोवाच स ब्रह्मसुतस्तदानीम् ।
महेश्वरोतीः परमाप्तलक्ष्मीः
    संश्रोतुकामं जनकं शुकस्य ॥ १२ ॥
सनत्कुमार उवाच
पुराऽऽगतो भक्तकृपाकरोऽसौ
    कैलासतः शैलसुता गणाढ्यः ।
विहर्तुकामः किल काशिका वै
    स्वशैलतो निर्जरचक्रवर्ती ॥ १३ ॥
स राजधानीं च विधाय तस्यां
    चक्रे परोतीः सुखदा जनानाम् ।
तद्‌रक्षकं भैरवनामवीरं
    कृत्वा समं शैलजयाहि बह्वीः ॥ १४ ॥
स एकदा मन्दरनामधेयं
    गतो नगं तद्वरसुप्रभावात् ।
तत्रापि नानागणवीरमुख्यैः
    शिवासमेतो विजहार भूरि ॥ १५ ॥
पूर्वे दिशो मन्दर शैलसंस्था
    कपर्द्दिनश्चण्डपराकमस्य ।
चक्रे ततो नेत्रनिमीलनं तु
    सा पार्वती नर्मयुतं सलीलम् ॥ १६ ॥
प्रवालहेमाब्जधृतप्रभाभ्यां
    कराम्बुजाभ्यां निमिमील नेत्रे ।
हरस्य नेत्रेषु निमीलितेषु
    क्षणेन जातः सुमहान्धकारः ॥ १७ ॥
तत्स्पर्शयोगाच्च महेश्वरस्य
    करौ च तस्याः स्खलितं मदाम्भः ।
शम्भोर्ललाटे क्षणवह्नितप्तो
    विनिर्गतो भूरिजलस्य बिन्दुः ॥ १८ ॥
गर्भो बभूवाथ करालवक्त्रो
    भयङ्‌करः क्रोधपरः कृतघ्नः ।
अन्धो विरूपी जटिलश्च कृष्णो
    नरेतरो वैकृतिकःसुरोमा ॥ १९ ॥
गायन्हसन्प्ररुदन्नृत्यमानो
    विलेलिहानो घरघोरघोषः ।
जातेन तेनाद्‌भुतदर्शनेन
    गौरीं भवोऽसौ स्मितपूर्वमाह ॥ २० ॥
श्रीमहेश उवाच
निमील्य नेत्राणि कृतं च कर्म
    बिभेषि साऽस्माद्दयिते कथं त्वम् ।
गौरी हरात्तद्वचनं निशम्य
    विहस्यमाना प्रमुमोच नेत्रे ॥ २१ ॥
जाते प्रकाशे सति घोररूपो
    जातोन्धकारादपि नेत्रहीनः ।
तादृग्विधं तं च निरीक्ष्य भूतं
    पप्रच्छ गौरी पुरुषं महेशम् ॥ २२ ॥
गौर्य्युवाच
कोयं विरूपो भगवन्हि जातो
    नावग्रतो घोरभयङ्‌करश्च ।
वदस्व सत्यं मम किं निमित्तं
    सृष्टोऽथ वा केन च कस्य पुत्रः ॥ २३ ॥
सनत्कुमार उवाच
श्रुत्वा हरस्तद्वचनं प्रियाया
    लीलाकरः सृष्टिकृतोंऽधरूपाम् ।
लीलाकरायास्त्रिजगज्जनन्या
    विहस्य किञ्चिद्‌भगवानुवाच २४ ॥
महेश उवाच
शृण्वम्बिके ह्यद्‌भुतवृत्तकारे
    उत्पन्न एषोऽद्‌भुतचण्डवीर्यः ।
निमीलिते चक्षुषि मे भवत्या
    स स्वेदजो मेऽन्धकनामधेयः ॥ २५ ॥
त्वं चास्य कर्तास्ययथानुरूपं
    त्वया स सख्या दयया गणेभ्यः ।
स रक्षितव्यस्त्वयि तं हि वैकं
    विचार्य बुद्ध्या करणीयमार्ये ॥ २६ ॥
सनत्कुमार उवाच
गौरी ततो भृत्यवचो निशम्य
    कारुण्यभावात्सहिता सखीभिः ।
नानाप्रकारैर्बहुभिर्ह्युपायै-
    श्चकार रक्षां स्वसुतस्य यद्वत् ॥ २७ ॥
कालेऽथ तस्मिन् शिशिरे प्रयातो
    हिरण्यनेत्रस्त्वथ पुत्रकामः ।
स्वज्येष्ठबन्धोस्तनयप्रतानं
    संवीक्ष्य चासीत्प्रियया नियुक्तः ॥ २८ ॥
अरण्यमाश्रित्य तपश्चकारा-
    सुरस्तदा कश्यपजःसुतार्थम् ।
काष्ठोपमोऽसौ जितरोषदोषः
    सन्दर्शनार्थं तु महेश्वरस्य ॥ २९ ॥
तुष्टः पिनाकी तपसास्य सम्यग्
    वरप्रदानाय ययौ द्विजेन्द्र ।
तत्स्थानमासाद्य वृषध्वजोऽसौ
    जगाद दैत्यप्रवरं महेशः ॥ ३० ॥
महेश उवाच
हे दैत्यनाथ कुरु नेन्द्रियसङ्‌घपातं
    किमर्थमेतद्व्रतमाश्रितं ते ।
प्रब्रूहि कामं वरदो भवोऽहं
    यदिच्छसि त्वं सकलं ददामि ॥ ३१ ॥
सनत्कुमार उवाच
सरस्यमाकर्ण्य महेशवाक्यं
    ह्यतिप्रसन्नः कनकाक्षदैत्यः ।
कृताञ्जलिर्नम्रशिरा उवाच
    स्तुत्या च नत्वा विविधं गिरीशम् ॥ ३२ ॥
हिरण्याक्ष उवाच
पुत्रस्तु मे चन्द्रललाट नास्ति
    सुवीर्यवान्दैत्यकुलानुरूपी ॥
तदर्थमेतद् व्रतमास्थितोऽहं
    तं देहि देवेश सुवीर्यवन्तम् ॥ ३३ ॥
यस्माच्च मद्‌भ्रातुरनन्तवीर्याः
    प्रह्लादपूर्वा अपि पञ्चपुत्राः ।
ममेह नास्तीति गतान्वयोऽहं
    को मामकं राज्यमिदं बुभूषेत् ॥ ३४ ॥
राज्यं परस्य स्वबलेन हृत्वा
    भुङ्‌क्तेऽथवा स्वं पितुरेव दृष्टम् ।
च प्रोच्यते पुत्र इह त्वमुत्र
    पुत्री स तेनापिभवेत्पितासौ ॥ ३५ ॥
ऊर्ध्वं गतिः पुत्रवतां निरुक्ता
    मनीषिभिर्धर्मभृतां वरिष्ठैः ।
सर्वाणि भूतानि तदर्थमेव-
    मतः प्रवर्तेत पशून् स्वतेजसः ॥ ३६ ॥
निरन्वयस्याथ न सन्ति लोकाः
    तदर्थमिच्छन्ति जनाः सुरेभ्यः ।
सदा समाराध्य सुराङ्‌घ्रिपङ्‌कजं
    याचन्त इत्थं सुतमेकमेव ॥ ३७ ॥
सनत्कुमार उवाच
एतद्‌भवस्तद्वचनं निशम्य
    कृपाकरो दैत्यनृपस्य तुष्टः ।
तमाह दैत्यातप नास्ति पुत्रः
    त्वद्वीर्यजः किन्तु ददामि पुत्रम् ॥ ३८ ॥
ममात्मजं त्वन्धकनामधेयं
    त्वत्तुल्यवीर्यं त्वपराजितं च ।
वृणीष्व पुत्रं सकलं विहाय दुःखं
    प्रतीच्छस्व सुतं त्वमेव ॥ ३९ ॥
सनत्कुमार उवाच
इत्येवमुक्त्वा प्रददौ स तस्मै
    हिरण्यनेत्राय सुतं प्रसन्नः ।
हरस्तु गौर्य्या सहितो महात्मा
    भूतादिनाथस्त्रिपुरारिरुग्रः ॥ ४० ॥
नतो हरात्प्राप्य सुतं स दैत्यः
    प्रदक्षिणीकृत्य यथाक्रमेण ।
स्तोत्रैरनेकैरभिपूज्य रुद्रं
    तुष्टःस्वराज्यं गतवान्महात्मा ॥ ४१
ततस्तु पुत्रं गिरिशादवाप्य
    रसातलं चण्डपराक्रमस्तु ।
इमां धरित्रीमनयत्स्वदेशं
    दैत्यो विजित्वा त्रिदशानशेषान् ॥ ४२ ॥
ततस्तु देवेर्मुनिभिश्च सिद्धैः
    सर्वात्मकं यज्ञमयं करालम् ।
वाराहमाश्रित्य वपुः प्रधान-
    माराधितो विष्णुरनन्तवीर्यः ॥ ४३ ॥
घोणाप्रहारैर्विविधैर्धरित्रीं
    विदार्य पातालतलं प्रविश्य ।
तुण्डेन दैत्यान् शतशो विचूर्ण्य
    दंष्ट्राभिरग्र्याभि अखण्डिताभिः ॥ ४४ ॥
पादप्रहारैरशनिप्रकाशै-
    रुन्मथ्य सैन्यानि निशाचराणाम् ।
मार्तण्डकोटिप्रतिमेन पश्चात्
    सुदर्शनेनाद्‌भुतचण्डतेजाः ॥ ४५ ॥
हिरण्यनेत्रस्य शिरो ज्वलन्तं
    चिच्छेद दैत्यांश्च ददाह दुष्टान् ।
ततः प्रहृष्टो दितिजेन्द्रराजं
    स्वमन्धकं तत्र स चाभ्यषिञ्चत् ॥ ४६ ॥
स्वस्थानमागत्य ततो धरित्रीं
    दृष्ट्‍वाङ्‌कुरेणोद्धरतः प्रहृष्टः ।
भूमिं च पातालतलान्महात्मा
    पुपोष भागं त्वथ पूर्वकं तु ॥ ४७ ॥
देवैःसमस्तैर्मुनिभिःप्रहृष्टै-
    रभिषुतः पद्मभुवा च तेन ।
ययौ स्वलोकं हरिरुग्रकायो
    वराहरूपस्तु सुकार्यकर्ता ॥ ४८ ॥
हिरण्यनेत्रेऽथ हतेऽसुरेशे
    वराहरूपेण सुरेण सद्यः ।
देवाःसमस्ता मुनयश्च सर्वे
    परे च जीवाःसुखिनो बभूवुः ॥ ४९ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे
युद्धखण्डे हिरण्याक्षवधो नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP