॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

चत्वारिंशोऽध्यायः


शङ्‌खचूडवधोपाख्यानम्


सनत्कुमार उवाच
स्वबलं निहतं दृष्ट्‍वा मुख्यं बहुतरं ततः ।
तथा वीरान् प्राणसमान् चुकोपातीव दानवः ॥ १ ॥
उवाच वचनं शम्भुं तिष्ठाम्याजौ स्थिरो भव ।
किमेतैर्निहतैर्मेऽद्य संमुखे समरं कुरु ॥ २ ॥
इत्युक्त्वा दानवेन्द्रोऽसौ सन्नद्धः समरे मुने ।
अगच्छन्निश्चयं कृत्वाऽभिमुखं शंकरस्य च ॥ ३ ॥
दिव्यान्यस्त्राणि चिक्षेप महारुद्राय दानवः ।
चकार शरवृष्टिं च तोयवृष्टिं यथा घनः ॥ ४ ॥
मायाश्चकार विविधा अदृश्या भयदर्शिताः ।
अप्रतर्क्याः सुरगणैर्निखिलैरपिः सत्तमैः ॥ ५ ॥
तां दृष्ट्‍वा शंकरस्तत्र चिक्षेपास्त्रं च लीलया ।
माहेश्वरं महादिव्यं सर्वमायाविनाशनम् ॥ ६ ॥
तेजसा तस्य तन्माया नष्टाश्चासन् द्रुतं तदा ।
दिव्यान्यस्त्राणि तान्येव निस्तेजांस्यभवन्नपि ॥ ७ ॥
अथ युद्धे महेशानस्तद्वधाय महाबलः ।
शूलं जग्राह सहसा दुर्निवार्यं सुतेजसाम् ॥ ८ ॥
तदैव तन्निषेद्धुं च वाग्बभूवाशरीरिणी ।
क्षिप शूलं न चेदानीं प्रार्थनां शृणु शंकर ॥ ९ ॥
सर्वथा त्वं समर्थो हि क्षणाद् ब्रह्माण्डनाशने ।
किमेकदानवस्येश शङ्खचूडस्य साम्प्रतम् ॥ १० ॥
तथापि वेदमर्यादा न नाश्या स्वामिना त्वया ।
तां शृणुष्व महादेव सफलं कुरु सत्यतः ॥ ११ ॥
यावदस्य करेऽत्युग्रं कवचं परमं हरेः ।
यावत्सतीत्वमस्त्येव सत्या अस्य हि योषितः ॥ १२ ॥
तावदस्य जरामृत्युः शङ्‌खचूडस्य शंकर ।
नास्तीत्यवितथं नाथ विधेहि ब्रह्मणो वचः ॥ १३ ॥
इत्याकर्ण्य नभोवाणीं तथेत्युक्ते हरे तदा ।
हरेच्छयागतो विष्णुस्तं दिदेश सतां गतिः ॥ १४ ॥
वृद्धब्राह्मणवेषेण विष्णुर्मायाविनां वरः ।
शङ्खचूडोपकण्ठं च गत्वोवाच स तं तदा ॥ १५ ॥
वृद्धब्राह्मण उवाच
देहि भिक्षां दानवेन्द्र मह्यं प्राप्ताय साम्प्रतम् ॥ १६ ॥
नेदानीं कथयिष्यामि प्रकटं दीनवत्सलम् ।
पश्चात्त्वां कथयिष्यामि पुनः सत्यं करिष्यसि ॥ १७ ॥
ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः ।
कवचार्थी जनश्चाहमित्युवाचेति सच्छलात् ॥ १८ ॥
तच्छ्रुत्वा दानवेन्द्रोसौ ब्रह्मण्यः सत्यवाग्विभुः ।
तद् ददौ कवचं दिव्यं विप्राय प्राणसंमतम् ॥ १९ ॥
मायायेत्थं तु कवचं तस्माज्जग्राह वै हरिः ।
शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति ॥ २० ॥
गत्वा तत्र हरिस्तस्या योनौ मायाविशारदः ।
वीर्याधानं चकाराशु देवकार्यार्थमीश्वरः ॥ २१ ॥
एतस्मिन्नन्तरे शम्भुमीरयन् स्ववचः प्रभुः ।
शङ्‌खचूडवधार्थाय शूलं जग्राह प्रज्वलत् ॥ २२ ॥
तच्छूलं विजयं नाम शङ्करस्य परमात्मनः ।
सञ्चकाशे दिशः सर्वा रोदसी सम्प्रकाशयन् ॥ २३ ॥
कोटिमध्याह्नमार्तण्डप्रलयाग्निशिखोपमम् ।
दुर्निवार्यं च दुर्द्धर्षमव्यर्थं वैरिघातकम् ॥ २४ ॥
तेजसां चक्रमत्युग्रं सर्वशस्त्रास्त्रसायकम् ।
सुरासुराणां सर्वेषां दुःसहं च भयङ्‌करम् ॥ २५ ॥
संहर्तुं सर्वब्रह्माडमवलम्ब्य च लीलया ।
संस्थितं परमं तत्र एकत्रीभूय विज्वलत् ॥ २६ ॥
धनुःसहस्रं दीर्घेण प्रस्थेन शतहस्तकम् ।
जीवब्रह्मस्वरूपं च नित्यरूपमनिर्मितम् ॥ २७ ॥
विभ्रमद् व्योम्नि तच्छूलं शङ्‌ख चूडोपरि क्षणात् ।
चकार भस्म तच्छीघ्रं निपत्य शिवशासनात् ॥ २८ ॥
अथ शूलं महेशस्य द्रुतमावृत्य शंकरम ।
ययौ विहायसा विप्र मनोयायि स्वकार्यकृत् ॥ २९ ॥
नेदुर्दुन्दुभयः स्वर्गे जगुर्गन्धर्वकिन्नराः ।
तुष्टुवुर्मुनयो देवा ननृतुश्चाप्सरोगणाः ॥ ३० ॥
बभूव पुष्पवृष्टिश्च शिवस्योपरि सन्ततम् ।
प्रशशंस हरिर्ब्रह्मा शक्राद्या मुनयस्तथा ॥ ३१ ॥
शङ्‌खचूडो दानवेन्द्रः शिवस्य कृपया तदा ।
शाप मुक्तो बभूवाथ पूर्वरूपमवाप ह ॥ ३२ ॥
अस्थिभिः शङ्‌खचूडस्य शङ्‌खजातिर्बभूव ह ।
प्रशस्तं शङ्‌खतोयं च सर्वेषां शंकरं विना ॥ ३३ ॥
विशेषेण हरेर्लक्ष्म्याः शङ्‌खतोयं महाप्रियम् ।
सम्बन्धिनां च तस्यापि न हरस्य महामुने ॥ ३४ ॥
तमित्थं शंकरो हत्वा शिवलोकं जगाम सः ।
सुप्रहृष्टो वृषारूढः सोमस्कन्दगणैर्वृतः ॥ ३५ ॥
हरिर्जगाम वैकुण्ठं कृष्णःस्ववस्थो बभूव ह ।
सुराःस्वविषयं प्रापुः परमानन्दसंयुताः ॥ ३६ ॥
जगत्स्वास्थ्यमतीवाप सर्वनिर्विघ्नमापकम् ।
निर्मलं चाभवद्‌व्योम क्षितिः सर्वा सुमंगला ॥ ३७ ॥
इति प्रोक्तं महेशस्य चरितं प्रमुदावहम् ।
सर्वदुःखहरं श्रीदं सर्वकामप्रपूरकम् ॥ ३८ ॥
धन्यं यशस्यमायुष्यं सर्वविघ्ननिवारणम् ।
भुक्तिदं मुक्तिदं चैव सर्वकामफलप्रदम् ॥ ३९ ॥
य इदं शृणुयान्नित्यं चरितं शशिमौलिनः ।
श्रावयेद्वा पठेद्वापि पाठयेद्वा सुधीर्नरः ॥ ४० ॥
धनं धान्यं सुतं सौख्यं लभेतात्र न संशयः ।
सर्वान्कामानवाप्नोति शिवभक्तिं विशेषतः ॥ ४१ ॥
इदमाख्यानमतुलं सर्वोपद्रवनाशनम् ।
परमज्ञानजननं शिवभक्तिविवर्द्धनम् ॥ ४२ ॥
ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत् ।
धनाढ्यो वैश्यजः शूद्रः शृण्वन् सत्तमतामियात् ॥ ४३ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे
युद्धखडे शङ्‌खचूडवधोपाख्यानं नाम चत्वारिंशोऽध्यायः ॥ ४० ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP