| 
 
श्रीमद्भागवत महापुराण   
 
एकादशः स्कंधः - षोडशोऽध्यायः  
 
भगवतो विभूतीनां वर्णनम् -  
 [ Right click to 'save audio as' for downloading Audio ] 
उद्धव उवाच -( अनुष्टुप् )
 त्वं ब्रह्म परमं साक्षादनाद्यन्तमपावृतम् ।
 सर्वेषामपि भावानां त्राणस्थित्यप्ययोद्भवः ॥ १ ॥
 उच्चावचेषु भूतेषु दुर्ज्ञेयमकृतात्मभिः ।
 उपासते त्वां भगवन् याथातथ्येन ब्राह्मणाः ॥ २ ॥
 येषु येषु च भूतेषु भक्त्या त्वां परमर्षयः ।
 उपासीनाः प्रपद्यन्ते संसिद्धिं तद् वदस्व मे ॥ ३ ॥
 गूढश्चरसि भूतात्मा भूतानां भूतभावन ।
 न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ॥ ४ ॥
 ( मिश्र )
 याः काश्च भूमौ दिवि वै रसायां
 विभूतयो दिक्षु महाविभूते ।
 ता मह्यमाख्याह्यनुभावितास्ते
 नमामि ते तीर्थपदाङ्घ्रिपद्मम् ॥ ५ ॥
 श्रीभगवानुवाच -
 ( अनुष्टुप् )
 एवं एतदहं पृष्टः प्रश्नं प्रश्नविदां वर ।
 युयुत्सुना विनशने सपत्नैरर्जुनेन वै ॥ ६ ॥
 ज्ञात्वा ज्ञातिवधं गर्ह्यमधर्मं राज्यहेतुकम् ।
 ततो निवृत्तो हन्ताहं हतोऽयमिति लौकिकः ॥ ७ ॥
 स तदा पुरुषव्याघ्रो युक्त्या मे प्रतिबोधितः ।
 अभ्यभाषत मामेवं यथा त्वं रणमूर्धनि ॥ ८ ॥
 अहमात्मा उद्धवामीषां भूतानां सुहृदीश्वरः ।
 अहं सर्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः ॥ ९ ॥
 अहं गतिर्गतिमतां कालः कलयतामहम् ।
 गुणानां चाप्यहं साम्यं गुणिन्यौत्पत्तिको गुणः ॥ १० ॥
 गुणिनामप्यहं सूत्रं महतां च महानहम् ।
 सूक्ष्माणामप्यहं जीवो दुर्जयानामहं मनः ॥ ११ ॥
 हिरण्यगर्भो वेदानां मंत्राणां प्रणवस्त्रिवृत् ।
 अक्षराणामकारोऽस्मि पदानिच्छन्दसामहम् ॥ १२ ॥
 इन्द्रोऽहं सर्वदेवानां वसूनामस्मि हव्यवाट् ।
 आदित्यानामहं विष्णू रुद्राणां नीललोहितः ॥ १३ ॥
 ब्रह्मर्षीणां भृगुरहं राजर्षीणामहं मनुः ।
 देवर्षीणां नारदोऽहं हविर्धान्यस्मि धेनुषु ॥ १४ ॥
 सिद्धेश्वराणां कपिलः सुपर्णोऽहं पतत्त्रिणाम् ।
 प्रजापतीनां दक्षोऽहं पितॄणामहमर्यमा ॥ १५ ॥
 मां विद्ध्युद्धव दैत्यानां प्रह्लादमसुरेश्वरम् ।
 सोमं नक्षत्रौषधीनां धनेशं यक्षरक्षसाम् ॥ १६ ॥
 ऐरावतं गजेंद्राणां यादसां वरुणं प्रभुम् ।
 तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् ॥ १७ ॥
 उच्चैःश्रवास्तुरङ्गाणां धातूनामस्मि काञ्चनम् ।
 यमः संयमतां चाहं सर्पाणामस्मि वासुकिः ॥ १८ ॥
 नागेंद्राणामनन्तोऽहं मृगेन्द्रः शृङ्गिदन्ष्ट्रिणाम् ।
 आश्रमाणामहं तुर्यो वर्णानां प्रथमोऽनघ ॥ १९ ॥
 तीर्थानां स्रोतसां गङ्गा समुद्रः सरसामहम् ।
 आयुधानां धनुरहं त्रिपुरघ्नो धनुष्मताम् ॥ २० ॥
 धिष्ण्यानामस्म्यहं मेरुर्गहनानां हिमालयः ।
 वनस्पतीनामश्वत्थ ओषधीनामहं यवः ॥ २१ ॥
 पुरोधसां वसिष्ठोऽहं ब्रह्मिष्ठानां बृहस्पतिः ।
 स्कन्दोऽहं सर्वसेनान्यामग्रण्यां भगवानजः ॥ २२ ॥
 यज्ञानां ब्रह्मयज्ञोऽहं व्रतानामविहिंसनम् ।
 वाय्वग्न्यर्काम्बुवागात्मा शुचीनामप्यहं शुचिः ॥ २३ ॥
 योगानामात्मसंरोधो मन्त्रोऽस्मि विजिगीषताम् ।
 आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् ॥ २४ ॥
 स्त्रीणां तु शतरूपाहं पुंसां स्वायंभुवो मनुः ।
 नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् ॥ २५ ॥
 धर्माणामस्मि संन्यासः क्षेमाणामबहिर्मतिः ।
 गुह्यानां सुनृतं मौनं मिथुनानामजस्त्वहम् ॥ २६ ॥
 संवत्सरोऽस्म्यनिमिषामृतूनां मधुमाधवौ ।
 मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाभिजित् ॥ २७ ॥
 अहं युगानां च कृतं धीराणां देवलोऽसितः ।
 द्वैपायनोऽस्मि व्यासानां कवीनां काव्य आत्मवान् ॥ २८ ॥
 वासुदेवो भगवतां त्वं तु भागवतेष्वहम् ।
 किम्पुरुषानां हनुमान् विद्याध्राणां सुदर्शनः ॥ २९ ॥
 रत्नानां पद्मरागोऽस्मि पद्मकोशः सुपेशसाम् ।
 कुशोऽस्मि दर्भजातीनां गव्यमाज्यं हविःष्वहम् ॥ ३० ॥
 व्यवसायिनामहं लक्ष्मीः कितवानां छलग्रहः ।
 तितिक्षास्मि तितिक्षूणां सत्त्वं सत्त्ववतामहम् ॥ ३१ ॥
 ओजः सहो बलवतां कर्माहं विद्धि सात्वताम् ।
 सात्वतां नवमूर्तीनामादिमूर्तिरहं परा ॥ ३२ ॥
 विश्वावसुः पूर्वचित्तिर्गन्धर्वाप्सरसामहम् ।
 भूधराणामहं स्थैर्यं गन्धमात्रमहं भुवः ॥ ३३ ॥
 अपां रसश्च परमस्तेजिष्ठानां विभावसुः ।
 प्रभा सूर्येन्दुताराणां शब्दोऽहं नभसः परः ॥ ३४ ॥
 ब्रह्मण्यानां बलिरहं वीराणामहमर्जुनः ।
 भूतानां स्थितिरुत्पत्तिरहं वै प्रतिसङ्क्रमः ॥ ३५ ॥
 गत्युक्त्युत्सर्गोपादानमानन्दस्पर्शलक्षणम् ।
 आस्वादश्रुत्यवघ्राणमहं सर्वेन्द्रियेन्द्रियम् ॥ ३६ ॥
 पृथिवी वायुराकाश आपो ज्योतिरहं महान् ।
 विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम् ।
 अहं एतत्प्रसङ्ख्यानं ज्ञानं तत्त्वविनिश्चयः ॥ ३७ ॥
 मयेश्वरेण जीवेन गुणेन गुणिना विना ।
 सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् ॥ ३८ ॥
 सङ्ख्यानं परमाणूनां कालेन क्रियते मया ।
 न तथा मे विभूतीनां सृजतोऽण्डानि कोटिशः ॥ ३९ ॥
 तेजः श्रीः कीर्तिरैश्वर्यं ह्रीस्त्यागः सौभगं भगः ।
 वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मेंऽशकः ॥ ४० ॥
 एतास्ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः ।
 मनोविकारा एवैते यथा वाचाभिधीयते ॥ ४१ ॥
 वाचं यच्छ मनो यच्छ प्राणान् यच्छेन्द्रियाणि च ।
 आत्मानमात्मना यच्छ न भूयः कल्पसेऽध्वने ॥ ४२ ॥
 यो वै वाङ्मनसी सम्यगसंयच्छन् धिया यतिः ।
 तस्य व्रतं तपो दानं स्रवत्यामघटांबुवत् ॥ ४३ ॥
 तस्मान्मनोवचः प्राणान् नियच्छेन्मत्परायणः ।
 मद्भक्तियुक्तया बुद्ध्या ततः परिसमाप्यते ॥ ४४ ॥
 
 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे षोडशोऽध्यायः ॥ १६ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |