| 
 
अग्निपुराणम् 
विंशतितमोऽध्यायः   
जगत्सर्गवर्णनम्  -  
 
अग्निरुवाच -  प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः  ।
 तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः  ॥ १ ॥
 वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः  ।
 इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः  ॥ २ ॥
 मुख्यः सर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः  ।
 तिर्यक्स्रोतास्तु यः प्रोक्तस्तैर्यग्योन्यस्ततः स्मृतः  ॥ ३ ॥
 ततोद्र्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः  ।
 ततोऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः  ॥ ४ ॥
 अष्टमोऽनुग्रहः सर्गः सात्विकस्तामसश्च यः  ।
 पञ्चैते वैकृताः सर्गाः प्राकृताश्च त्रयः स्मृताः  ॥ ५ ॥
 प्राकृतो वैकृतश्चैव कौमारो नवमस्तथा  ।
 ब्रह्मतो नव सर्गास्तु जगतो मूलहेतवः  ॥ ६ ॥
 ख्यात्याद्या दक्षकन्यास्तु भृग्वाद्या उपयेमिरे  ।
 नित्यो नैमित्तकः सर्गस्त्रिधा प्रकथितो जनैः  ॥ ७ ॥
 प्राकृता दैनन्दिनी स्यादन्तरप्रलयादनु  ।
 जायते यत्रानुदिनं मित्यसर्गो हि सम्मतः  ॥ ८ ॥
 देवौ धाताविधातारौ भृगोः ख्यातिरसूयत  ।
 श्रियञ्च पत्नी विष्णोर्या स्तुता शक्रेण वृद्धये  ॥ ९ ॥
 धातुर्विधार्तुर्द्वौ पुत्रौ क्रमात् प्राणो मृकण्डुकः  ।
 मार्कण्डेयो मृकण्डोश्च जज्ञे वेदशिरास्ततः  ॥ १० ॥
 पौर्णमासश्च सम्भूत्यां मरीचेरभवत् सुतः  ।
 स्मृत्यामङ्गिरसः पुत्राः सिनीवाली कुहूस्तथा  ॥ ११ ॥
 राकाश्चानुमतिश्चात्रेरनसूयाप्यजीजनत्  ।
 सोमं दुर्वाससं पुत्रं दत्तात्रेयञ्च योगिनम् ॥ १२ ॥
 प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतोऽभवत्  ।
 क्षमायां पुलहाज्जाताः सहिष्णुः कर्मपादिकाः  ॥ १३ ॥
 सन्नत्याञ्च क्रतोरासन् बालिखिल्या महौजसः  ।
 अङ्गुष्ठपर्वमात्रास्ते ये हि षष्टिसहस्रिणः  ॥ १४ ॥
 उर्जायाञ्च वशिष्ठाच्च राजा गात्रोर्ध्वबाहुकः  ।
 सवनश्चालघुः शुक्रः सुतपाः सप्त चर्षयः  ॥ १५ ॥
 पावकः पवमानोभूच्छुचिः स्वाहाग्निजोऽभवत्  ।
 अग्निस्वात्ता बर्हिषदोऽनग्नयः साग्नयो ह्यजात्  ॥ १६ ॥
 पितृभ्यश्च स्वधायाञ्च मेना वैधारिणी सुते  ।
 हिंसाभार्या त्वधर्मस्य तयोर्जज्ञे तथाऽनृतम् ॥ १७ ॥
 कन्या च निकृतिस्ताभ्यां भयन्नरकेमेव च  ।
 माया च वेदना चैव मिथुनन्त्विदमेतयोः  ॥ १८ ॥
 तयोर्जज्ञेऽथ वै मायां मृत्युं भूतापहारिणम् ।
 वेदना च सुतं चापि दुःखं जज्ञेऽथ रौरवात्  ॥ १९ ॥
 मृत्योर्व्याधिजराशोक-तृष्णाक्रोधाश्च जज्ञिरे  ।
 ब्रह्मणश्च रुदन् जातो रोदनाद् रुद्रनामकः  ॥ २० ॥
 भवं शर्वमथेशानं तथा पशुपतिं द्विज  ।
 भीममुग्रं महादेवमुवाच स पितामहः  ॥ २१ ॥
 दक्षकोपाच्च तद्भार्या देहन्तत्याज सा सती  ।
 हिमवद्दुहिता भूत्वा पत्नी शम्भोरभूत् पुनः  ॥ २२ ॥
 ऋषिभ्यो नारदाद्युक्ताः पूजाः स्नानादिपूर्विकाः  ।
 स्वायम्भुवाद्यास्ताः कृत्वा विष्ण्वादेर्भुक्तिमुक्तिदाः  ॥ २३ ॥
 इति आदिमहापुराणे आग्नेये
 जगत्सर्गवर्णनं नाम विंशतितमोऽध्यायः ॥ २० ॥
 
 
 GO TOP 
 
 
 |