| 
 
अग्निपुराणम् 
एकविंशोऽध्यायः   
विष्ण्वादिदेवतानां सामान्यपूविधाजानम्  -  
 
नारद उवाच -  सामान्यपूजां विष्ण्वादेर्वक्ष्ये मन्त्रांश्च सर्वदान्  ।
 समस्तपरिवाराय अच्युताय नमो यजेत्  ॥ १ ॥
 धात्रे विधात्रे गङ्गायै यमुनायै निधी तथा  ।
 द्वारश्रियं वस्तुनवं शक्तिं कूर्म्ममनन्तकम् ॥ २ ॥
 पृथिवीं धर्मकं ज्ञानं वैराग्यैश्वर्यमेव च  ।
 अधर्मादीन् कन्दनालपद्मकेशरकर्णिकाः  ॥ ३ ॥
 ऋग्वेदाद्यं कृताद्यञ्च सत्वाद्यर्कादिमण्डलम् ।
 विमलोत्कर्षिणी ज्ञाना क्रिया योगा च ता यजेत्  ॥ ४ ॥
 प्रह्वीं सत्यां तथेशानानुग्रहासनमूर्तिकाम् ।
 दुर्गां गिरं गणं क्षेत्रं वासुदेवादिकं यजेत्  ॥ ५ ॥
 हृदयञ्च शिरः शूलं वर्मनेत्रमथास्त्रकम् ।
 शङ्खं चक्रं गदां पद्मं श्रीवत्सं कौस्तुभं यजेत्  ॥ ६ ॥
 वनमालां श्रियं पुष्टिं गरुडं गुरुमर्चयेत्  ।
 इन्द्रमग्निं यमं रक्षो जलं वायुं धनेश्वरम् ॥ ७ ॥
 ईशानन्तमजं चास्त्रं वाहनं कुमुदादिकम् ।
 विष्वक्सेनं मण्डलादौ सिद्धिः पूजादिना भवेत्  ॥ ८ ॥
 शिवपूजाथ सामान्या पूर्वं नन्दिनमर्चयेत्  ।
 महाकालं यजेद्गङ्गां यमुनाञ्च गणादिकम् ॥ ९ ॥
 गिरं श्रियं गुरुं वास्तुं शक्यादीन् धर्मकादिकं   ।
 वामा ज्येष्ठा तथा रौद्री काली कलविकारिणी  ॥ १० ॥
 बलविकरिणी चापि बलप्रमथिनी क्रमात्  ।
 सर्वभूतदमनी च मदनोन्मादिनी शिवा ॥ ११ ॥
 हां हुं हां शिवमूर्तये साङ्गवक्त्रं शिवं यजेत्  ।
 हौं शिवाय हामित्यादि हामीशानादिवक्त्रकम् ॥ १२ ॥
 ह्रीं गौरीं गं गणः शक्रमुखाश्चण्डीहृतादिकाः  ।
 क्रमात्सूर्यार्चने मन्त्रा दण्डी पूज्यश्च पिङ्गलः  ॥ १३ ॥
 उच्चैःश्रवाश्चारुणश्च प्रभूतं विमलं यजेत्  ।
 साराध्योऽपरमसुखं स्कन्दाद्यं मध्यतो यजेत्  ॥ १४ ॥
 दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा  ।
 अमोघा विद्युता चैव पूज्याथ सर्वतोमुखी  ॥ १५ ॥
 अर्कासनं हि हं खं खं सोल्कायेति च मूर्तिकम् ।
 ह्रां ह्रीं सः सूर्याय नम आं नमो हृदयाय च  ॥ १६ ॥
 अर्काय शिरसे तद्वदग्नीशासुरवायुगान्  ।
 भूर्भुवः स्वरे ज्वालिनि शिखा हुं कवचं स्मृतम् ॥ १७ ॥
 भां नेत्रं हस्तथार्कास्त्रं राज्ञी शक्तिश्च निष्कुभा  ।
 सोमोऽङ्गारकोऽथ बुधो जीवः शुक्रः शनिः क्रमात्  ॥ १८ ॥
 राहुः केतुस्तेजश्चण्डः सङ्क्षेपादथ पूजनम् ।
 आसनं मूर्तये मूलं हृदाद्यं परिचारकः  ॥ १९ ॥
 विष्ण्वासनं विष्णुर्मूर्ते रां श्रीं श्रीं श्रीधरो हरिः  ।
 ह्रीं सर्वमूर्तिमन्त्रोऽयमिति त्रैलोक्यमोहनः  ॥ २० ॥
 ह्रीं हृषीकेशः क्लीं विष्णुः स्वरैः दीर्घैः हृदादिकम् ।
 समस्तैः पञ्चमी पूजा सङ्ग्रामादौ जयादिदा  ॥ २१ ॥
 चक्रं गदां क्रमाच्छङ्खं मुषलं खड्गशार्ङ्गकम् ।
 पाशाङ्कुशौ च श्रीवत्सं कौस्तुभं वनमालया  ॥ २२ ॥
 श्रीं श्रीर्महालक्ष्मीतार्क्ष्यो गुरुरिन्द्रादयोऽर्चनम् ।
 सरस्वत्यासनं मूर्तिरौं ह्रीं दधी सरस्वती  ॥ २३ ॥
 हृदाद्या लक्ष्मीर्मेधा च कलातुष्टिश्च पुष्टिका  ।
 गौरी प्रभामती दुर्गा गणो गुरुश्च क्षेत्रपः  ॥ २४ ॥
 तथा गं गणपतये च ह्रीं गौर्यै च श्रीं श्रियै  ।
 ह्रीं त्वरितायै ह्रीं सौ त्रिपुरा चतुर्थ्यन्तनमोऽन्तकाः  ॥ २५ ॥
 प्रणवाद्याश्च नामाद्यमक्षरं बिन्दुसंयुतम् ।
 ॐ युतं वा सर्वमन्त्रपूजनाज्जपतः स्मृताः  ॥ २६ ॥
 होमात्तिलघृताद्यैश्च धर्मकामार्थमोक्षदाः  ।
 पूजामन्त्रान् पठेद्यस्तु भुक्तभोगो दिवं व्रजेत्  ॥ २७ ॥
 इति आदिमहापुराणे आग्नेये
 विष्ण्वादिदेवतासामान्यपूजाविधानवर्णनं नाम एकविंशतितमोऽध्यायः ॥ २१ ॥
 
 
 GO TOP 
 
 
 |