| 
 
अग्निपुराणम् 
ऊनविंशतितमोऽध्यायः   
कश्यपवंशवर्णनम्  -  
 
अग्निरुवाच -  कश्यपस्य वेदे सर्गमदित्यादिषु हे मुने  ।
 चाक्षुषे तुषिता देवास्तेऽदित्यां कश्यपात्पुनः  ॥ १ ॥
 आसन् विष्णुश्च शक्रश्च त्वष्टा धाता तथाऽर्यमा  ।
 पूषा विवस्वान् सविता मित्रोथ वरुणो भगः  ॥ २ ॥
 अंशुश्च द्वादशादित्या आसन् वैवस्वतेऽन्तरे  ।
 अरिष्टनेमिपत्रीनां अपत्यानीह षोडश  ॥ ३ ॥
 बहुपुत्रस्थ विदुषश्चतस्रो विद्युतः सुताः  ।
 प्रत्यङ्गिरसजाः श्रेष्ठाः कृशाश्वस्य सुरायुधाः  ॥ ४ ॥
 उदयास्तमने सूर्ये तद्वदेते युगे युगे  ।
 हिरण्यकशिपुर्दित्यां हिरण्याक्षश्च कश्यपात्  ॥ ५ ॥
 सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः  ।
 राहुप्रभृतयस्तस्यां सैहिकेया इति श्रुताः  ॥ ६ ॥
 हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः  ।
 अनुह्रादश्च ह्रादश्च प्रह्रादश्चातिवैष्णवः  ॥ ७ ॥
 संह्रादश्च चतुर्थोभूत् ह्रादपुत्रो ह्रदस्तथा  ।
 ह्रदस्य पुत्र आयुष्मान् शिबिर्वास्कल एव च  ॥ ८ ॥
 विरोवनस्तु प्राह्रादिर्बलिर्जज्ञे विरोचनात्  ।
 बलेः पुत्रशतं त्वासीत् बाणश्रेष्ठं महामुने  ॥ ९ ॥
 पुराकल्पे हि बाणेन प्रसाद्योमापतिं वरः  ।
 पार्श्वतो विहरिष्यामीत्येवं प्राप्तश्च ईश्वरात्  ॥ १० ॥
 हिरण्याक्षसुताः पञ्च शम्बरः शकुनिस्त्विति  ।
 द्विमूर्धा शङ्कुरार्यश्च शतमासन् दनोः सुताः  ॥ ११ ॥
 स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची स्मृता  ।
 उपदानवी हयशिरा शर्मिष्ठा वार्षपर्वणी  ॥ १२ ॥
 पुलोमा कालका चैव वैश्वानरसुते उभे  ।
 कश्यपस्य तु भार्ये द्वे तयोः पुत्राश्च कोटयः  ॥ १३ ॥
 प्रह्रादस्य चतुष्कोट्यो निवातकवचाः कुले  ।
 ताम्रायाः षट् सुताः स्युश्च काकी श्वेनी च भास्यपि  ॥ १४ ॥
 गृध्रिका शुचि सुग्रीवा ताभ्यः काकादयोऽभवन्  ।
 अश्वाश्चोष्ट्राश्च ताम्राया अरुणो गरुडस्तथा  ॥ १५ ॥
 विनतायाः सहस्रन्तु सर्पाश्च सुरसाभवाः  ।
 काद्रवेयाः सहस्रन्तु शेषवासुकितक्षकाः  ॥ १६ ॥
 दंष्ट्रिणः क्रोधवशजा धरोत्थाः पक्षिणो जले  ।
 सुरभ्यां गोमहिष्यादि इरोत्पन्नास्तृणादयः  ॥ १७ ॥
 स्वसायां यक्षरक्षांसि मुनेरश्वरसोऽभवन्  ।
 अरिष्टायान्तु गन्धर्वाः कश्यपाद्धि स्थिरञ्चरम् ॥ १८ ॥
 एषां पुत्रादयोऽसङ्ख्या देवैर्वै दानवा जिताः  ।
 दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम् ॥ १९ ॥
 पुत्रमिन्द्रप्रहर्तारं इच्छती प्राप कश्यपात्  ।
 पादाप्रक्षालनात् सुप्ता तस्या गर्भं जघान ह  ॥ २० ॥
 छिद्रमन्विष्य चेन्द्रस्तु ते देवा मरुतोऽभवन्  ।
 शक्रस्यैकोनपञ्चाशत् सहाया दीप्ततेजसः  ॥ २१ ॥
 एतत्सर्वं हरिर्ब्रह्मा अभिषिच्य पृथुं नृपम् ।
 ददौ क्रमेण राज्यानि अन्येषामधिपो हरिः  ॥ २२ ॥
 द्विजौषधीनां चन्द्रश्च अपान्तु वरुणो नृपः  ।
 राज्ञां वैश्रवणो राजा सूर्याणां विष्णुरीश्वरः  ॥ २३ ॥
 वसूनां पावको राजा मरुतां वासवः प्रभुः  ।
 प्रजापतीनां दक्षोऽथ प्रह्लादो दानवाधिपः  ॥ २४ ॥
 पितॄणां च यमो राजा भूतादीनां हरः प्रभुः  ।
 हिमवांश्चैव शैलानां नदीनां सागरः प्रभुः  ॥ २५ ॥
 गान्धर्वाणां चित्ररथो नागानामथ वासुकिः  ।
 सर्पाणां तक्षको राजा गरुडः पक्षिणामथ  ॥ २६ ॥
 ऐरावतो गजेन्द्राणां गोवृषोऽथ गवामपि  ।
 मृगणामथ शार्दूलः प्लक्षो वनस्पतीश्वरः  ॥ २७ ॥
 उच्चैःश्रवास्तथाश्वानां सुधन्वा पूर्वपालकः  ।
 दक्षिणस्यां शङ्खपदः केतुमान् पालको जले  ।
 हिरण्यरोमकः सौम्ये प्रतिसर्गोऽयमीरितः  ॥ २८ ॥
 इत्यादिमहापुराणे आग्नेये
 प्रतिसर्गे कश्यपवंशवर्णनं नाम ऊनविंशतितमोऽध्यायः ॥ १९ ॥
 
 
 GO TOP 
 
 
 |