अग्निपुराणम्

ऊनविंशतितमोऽध्यायः

कश्यपवंशवर्णनम् -


अग्निरुवाच -
कश्यपस्य वेदे सर्गमदित्यादिषु हे मुने ।
चाक्षुषे तुषिता देवास्तेऽदित्यां कश्यपात्पुनः ॥ १ ॥
आसन् विष्णुश्च शक्रश्च त्वष्टा धाता तथाऽर्यमा ।
पूषा विवस्वान् सविता मित्रोथ वरुणो भगः ॥ २ ॥
अंशुश्च द्वादशादित्या आसन् वैवस्वतेऽन्तरे ।
अरिष्टनेमिपत्रीनां अपत्यानीह षोडश ॥ ३ ॥
बहुपुत्रस्थ विदुषश्चतस्रो विद्युतः सुताः ।
प्रत्यङ्‌गिरसजाः श्रेष्ठाः कृशाश्वस्य सुरायुधाः ॥ ४ ॥
उदयास्तमने सूर्ये तद्वदेते युगे युगे ।
हिरण्यकशिपुर्दित्यां हिरण्याक्षश्च कश्यपात् ॥ ५ ॥
सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः ।
राहुप्रभृतयस्तस्यां सैहिकेया इति श्रुताः ॥ ६ ॥
हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ।
अनुह्रादश्च ह्रादश्च प्रह्रादश्चातिवैष्णवः ॥ ७ ॥
संह्रादश्च चतुर्थोभूत् ह्रादपुत्रो ह्रदस्तथा ।
ह्रदस्य पुत्र आयुष्मान् शिबिर्वास्कल एव च ॥ ८ ॥
विरोवनस्तु प्राह्रादिर्बलिर्जज्ञे विरोचनात् ।
बलेः पुत्रशतं त्वासीत् बाणश्रेष्ठं महामुने ॥ ९ ॥
पुराकल्पे हि बाणेन प्रसाद्योमापतिं वरः ।
पार्श्वतो विहरिष्यामीत्येवं प्राप्तश्च ईश्वरात् ॥ १० ॥
हिरण्याक्षसुताः पञ्च शम्बरः शकुनिस्त्विति ।
द्विमूर्धा शङ्कुरार्यश्च शतमासन् दनोः सुताः ॥ ११ ॥
स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची स्मृता ।
उपदानवी हयशिरा शर्मिष्ठा वार्षपर्वणी ॥ १२ ॥
पुलोमा कालका चैव वैश्वानरसुते उभे ।
कश्यपस्य तु भार्ये द्वे तयोः पुत्राश्च कोटयः ॥ १३ ॥
प्रह्रादस्य चतुष्कोट्यो निवातकवचाः कुले ।
ताम्रायाः षट् सुताः स्युश्च काकी श्वेनी च भास्यपि ॥ १४ ॥
गृध्रिका शुचि सुग्रीवा ताभ्यः काकादयोऽभवन् ।
अश्वाश्चोष्ट्राश्च ताम्राया अरुणो गरुडस्तथा ॥ १५ ॥
विनतायाः सहस्रन्तु सर्पाश्च सुरसाभवाः ।
काद्रवेयाः सहस्रन्तु शेषवासुकितक्षकाः ॥ १६ ॥
दंष्ट्रिणः क्रोधवशजा धरोत्थाः पक्षिणो जले ।
सुरभ्यां गोमहिष्यादि इरोत्पन्नास्तृणादयः ॥ १७ ॥
स्वसायां यक्षरक्षांसि मुनेरश्वरसोऽभवन् ।
अरिष्टायान्तु गन्धर्वाः कश्यपाद्धि स्थिरञ्चरम् ॥ १८ ॥
एषां पुत्रादयोऽसङ्ख्या देवैर्वै दानवा जिताः ।
दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम् ॥ १९ ॥
पुत्रमिन्द्रप्रहर्तारं इच्छती प्राप कश्यपात् ।
पादाप्रक्षालनात् सुप्ता तस्या गर्भं जघान ह ॥ २० ॥
छिद्रमन्विष्य चेन्द्रस्तु ते देवा मरुतोऽभवन् ।
शक्रस्यैकोनपञ्चाशत् सहाया दीप्ततेजसः ॥ २१ ॥
एतत्सर्वं हरिर्ब्रह्मा अभिषिच्य पृथुं नृपम् ।
ददौ क्रमेण राज्यानि अन्येषामधिपो हरिः ॥ २२ ॥
द्विजौषधीनां चन्द्रश्च अपान्तु वरुणो नृपः ।
राज्ञां वैश्रवणो राजा सूर्याणां विष्णुरीश्वरः ॥ २३ ॥
वसूनां पावको राजा मरुतां वासवः प्रभुः ।
प्रजापतीनां दक्षोऽथ प्रह्लादो दानवाधिपः ॥ २४ ॥
पितॄणां च यमो राजा भूतादीनां हरः प्रभुः ।
हिमवांश्चैव शैलानां नदीनां सागरः प्रभुः ॥ २५ ॥
गान्धर्वाणां चित्ररथो नागानामथ वासुकिः ।
सर्पाणां तक्षको राजा गरुडः पक्षिणामथ ॥ २६ ॥
ऐरावतो गजेन्द्राणां गोवृषोऽथ गवामपि ।
मृगणामथ शार्दूलः प्लक्षो वनस्पतीश्वरः ॥ २७ ॥
उच्चैःश्रवास्तथाश्वानां सुधन्वा पूर्वपालकः ।
दक्षिणस्यां शङ्खपदः केतुमान् पालको जले ।
हिरण्यरोमकः सौम्ये प्रतिसर्गोऽयमीरितः ॥ २८ ॥
इत्यादिमहापुराणे आग्नेये
प्रतिसर्गे कश्यपवंशवर्णनं नाम ऊनविंशतितमोऽध्यायः ॥ १९ ॥


GO TOP