॥ विष्णुपुराणम् ॥

पञ्चमः अंशः

॥ अष्टादशोऽध्यायः ॥

श्रीपराशर उवाच
चिन्तयन्नितिगोविन्दमुपगम्य स यादवः ।
अक्रुरोस्मीति चरणौ ननाम शिरसा हरेः ॥ १ ॥
सोऽप्येनं ध्वजवज्राब्जकृतचिह्नेन पाणिना ।
संस्पृश्याकृष्य च प्रीत्य सुगाढं परिषस्वजे ॥ २ ॥
कृतसंवन्दनौ तेन यथावद्‍बलकेशवौ ।
ततः प्रवीष्टौ संहृष्टौ तमादायात्ममन्दिरम् ॥ ३ ॥
सह ताभ्यां तदाक्रूरः कृतसंवन्दनादिकः ।
भुक्तभोज्यो यथान्याय्यमाचचक्षे ततस्तयोः ॥ ४ ॥
यथा निर्भत्सितस्तेन कंसेनानकदुन्दुभिः ।
यथा च देवकी देवी दानवेन दुरात्मना ॥ ५ ॥
उग्रसेने यथा कंसः स दुरात्मा च वर्तते ।
यं चैवार्थं समुद्दिश्य कंसेन तु विसर्जितः ॥ ६ ॥
तत्सर्वं विस्तराच्छ्रुत्वा भगवान्देवकीसुतः ।
उवाचाखिलमप्येतज्ज्ञातं दानपते मया ॥ ७ ॥
करिष्ये तन्महाभाग यदत्रौपयिकं मतम् ।
विचिन्त्यं नान्यथैतत्ते विद्धि कंसं हतं मया ॥ ८ ॥
अहं रामश्च मथुरां श्वो यास्यावः सह त्वया ।
गोपवृद्धाश्च यास्यन्ति ह्यादायोपायनं बहु ॥ ९ ॥
निशेयं नीयतां वीर न चिन्तां कर्तुमर्हसि ।
त्रिरात्राभ्यन्तरे कंसं निहनष्यामि सानुगम् ॥ १० ॥
श्रीपराशर उवाच
समादिश्य ततो गोपानक्रूरोऽपि च केशवः ।
सुष्वाप बलभद्रश्च नन्दगोपगृहे ततः ॥ ११ ॥
ततः प्रभाते विमले कृष्णरामौ महाद्युती ।
अक्रूरेण समं गन्तुमुद्यतौ मथुरां पुरीम् ॥ १२ ॥
दृष्ट्‍वा गोपीजनः सास्रः श्लथद्वलयबाहुकः ।
निःशश्‍वासातिदुःखार्तः प्राह चेदं परस्परम् ॥ १३ ॥
मथुरां प्राप्य गोविन्दः कथं गोकुलमेष्यति ।
नगरस्त्रीकलालापमधु श्रोत्रेण पास्यति ॥ १४ ॥
विलासिवाक्यपानेषु नागरीणां कृतास्पदम् ।
चित्तमस्य कथं भूयो ग्राम्यगोपीषु यास्यति ॥ १५ ॥
सारं समस्तगोष्ठस्य विधिना हरता हरिम् ।
प्रहृतं गोपयोषित्सु निर्घृणेन दुरात्मना ॥ १६ ॥
भावगर्भस्मितं वाक्यं विलासललिता गतिः ।
नागरीणामतीवैतत्कटाक्षेक्षितमेव च ॥ १७ ॥
ग्राम्यो हरिरयं तासां विलासनिगडैर्युतः ।
भवतीनां पुनः पार्श्वं कया युक्त्या समेष्यति ॥ १८ ॥
एषैष रथमारुह्य मथुरां याति केशवः ।
क्रूरेणाक्रूरकेणात्र निर्घृणेन प्रतारितः ॥ १९ ॥
किं न वेत्ति नृशंसोयमनुरागपरं जनम् ।
येनैवमक्ष्णोराह्लादं नयत्यन्यत्र नो हरिम् ॥ २० ॥
एष रामेण सहितः प्रयात्यत्यन्तनिर्घृणः ।
रथमारुह्य गोविन्दस्त्वर्यतामस्य वारणे ॥ २१ ॥
गुरूणामग्रतो वक्तुं किं ब्रवीषि न नः क्षमम् ।
गुरवः किं करिष्यन्ति दग्धानां विरहाग्निना ॥ २२ ॥
नंद‍गोपमुखा गोपा गन्तुमेते समुद्यताः ।
नोद्यमं कुरुते कश्चिद्‍गोविन्दविनिवर्तने ॥ २३ ॥
सुप्रभाताद्य रजनी मथुरावासयोषिताम् ।
पास्यन्त्यच्युतवक्त्राब्जं यासां नेत्रालिपङ्‍क्तयः ॥ २४ ॥
धन्यास्ते पथि ये कृष्णमितो यान्त्यनिवारिताः ।
उद्वहिष्यन्ति पश्यन्तः स्वदेहं पुलकाञ्चितम् ॥ २५ ॥
मथुरानगरीपौरनयनानां महोत्सवः ।
गोविन्दावयवैर्दृष्टैरतीवाद्य भविष्यति ॥ २६ ॥
को नु स्वप्रः सभाग्याभिर्दृष्टस्ताभिरधोक्षजम् ।
विस्तारिकांतिनयना या द्रक्ष्यन्त्यनिवारिताः ॥ २७ ॥
अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम् ।
उत्कृत्तान्यत्र नेत्राणि विधिना करुणात्मना ॥ २८ ॥
अनुरागेण शैथिल्यमस्मासु व्रजिते हरौः ।
शैथिल्यमुपयान्त्याशु करेषु वलयान्यपि ॥ २९ ॥
अक्रूरः क्रूरहृदयः शीघ्रं प्रेरयते हयान् ।
एवमार्तासु योषित्सु कृपा कस्य न जायते ॥ ३० ॥
एष कृष्णरथस्योच्चैश्चक्ररेणुर्निरीक्ष्यताम् ।
दूरीभूतो हरिर्येन सोऽपि रेणुर्नलक्ष्यते ॥ ३१ ॥
श्रीपराशर उवाच
इत्येवमतिहार्द्देन गोपीजननिरीक्षितः ।
तत्याज व्रजभूभागं सह रामेण केशवः ॥ ३२ ॥
गच्छन्तो जवनाश्वेन रथेन यमुनातटम् ।
प्राप्ता मध्याह्नसमये रामाक्रूरजनार्दनाः ॥ ३३ ॥
अथाह कृष्णमक्रूरो भवद्‍भ्यां तावदास्यताम् ।
यावत्करोमि कालिन्द्या आह्निकार्हणमम्भसि ॥ ३४ ॥
श्रीपराशर उवाच
तथेत्युक्तस्ततस्नातः स्वाचान्तः स महामतिः ।
दध्यौ ब्रह्म परं विप्र ग्रविष्टो यमुनाजले ॥ ३५ ॥
फणासहस्रमालाढ्यं बलभद्रं ददर्श सः ।
कुन्दमालाङ्‍गमुन्निद्रपद्मपत्रायतेक्षणम् ॥ ३६ ॥
वृतं वासुकिरम्भाद्यैर्महद्‌‍भिः पवनाशिभिः ।
संस्तूयमानमुद्‍गन्धिवनमालाविभूषितम् ॥ ३७ ॥
दधानमसिते वस्त्रे चारुरूपावतंसकम् ।
चारुकुण्डलिनं भान्तमन्तर्जलतले स्थितम् ॥ ३८ ॥
तस्योत्सङ्‍गे घनश्याममाताम्रायतलोचनम् ।
चतुर्बाहुमुदाराङ्‍गं चक्राद्यायुधभूषणम् ॥ ३९ ॥
पीते वसानं वसने चित्रमाल्योपशोभितम् ।
शक्रचापतडिन्मालाविचित्रमिव तोयदम् ॥ ४० ॥
श्रीवत्सवक्षसं चारु स्फुरन्मकरकुण्डलम् ।
ददर्श कृष्णमक्लिष्टं पुण्डरीकावतंसकम् ॥ ४१ ॥
सनन्दनाद्यैर्मुनिभिः सिद्धयोगैरकल्मषैः ।
सञ्चिन्त्यमानं तत्रस्थैर्नासाग्रन्यस्तलोचनैः ॥ ४२ ॥
बलकृष्णौ तथाक्रूरः प्रत्यभिज्ञाय विस्मितः ।
अचिन्तयद्रथाच्छीघ्रं कथमत्रागताविति ॥ ४३ ॥
विवक्षोस्तम्भयामास वाचं तस्य जनार्दनः ।
ततो निष्क्रम्य सलिलाद्रथमभ्यागतः पुनः ॥ ४४ ॥
ददर्श तत्र चैवोभौ रथस्योपरि निष्ठितौ ।
रामकृष्णौ यथापूर्वं मनुष्यवपुषान्वितौ ॥ ४५ ॥
निमग्नश्च पुनस्तोये ददर्श च तथैव तौ ।
संस्तूयमानौ गन्धर्वैर्मुनिसिद्धमहोरगैः ॥ ४६ ॥
ततो विज्ञातसद्‍भावः स तु दानपतिस्तदा ।
तुष्टाव सर्व विज्ञानमयमच्युतमीश्वरम् ॥ ४७ ॥
अक्रूर उवाच
सन्मात्ररूपिणेऽचिन्त्यमहिम्ने परमात्मने ।
व्यापिने नैकरूपैकस्वरूपाय नमो नमः ॥ ४८ ॥
सर्वरूपाय तेऽचिन्त्य हविर्भूताय ते नमः ।
नमो विज्ञानपाराय पराय प्रकृतेः प्रभोः ॥ ४९ ॥
भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ॥ ५० ॥
प्रसीद सर्व सर्वात्मन् क्षराक्षरमयेश्वर ।
ब्रह्मविष्णुशिवाख्याभिः कल्पनाभिरुदीरितः ॥ ५१ ॥
अनाख्येयस्वरूपात्मन्ननाख्येयप्रयोजन ।
अनाख्येन भिधानं त्वां नतोऽस्मि परमेश्वर ॥ ५२ ॥
न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः ।
तद्‍ब्रह्म परमं नित्यमविकारि भवानजः ॥ ५३ ॥
न कल्पनामृतेऽर्थस्य सर्वस्याधिगमो यतः ।
ततः कृष्णच्युतानन्तविष्णुसंज्ञाभिरिड्यते ॥ ५४ ॥
सर्वार्थस्त्वमज विकल्पनाभिरेतै-
     र्देवाद्यैर्भवति हि यैरनन्तविश्वम् ।
विश्वात्मा त्वमिति विकारहीनमेत-
     त्सर्वस्मिन्न हि भवतोऽस्ति किञ्चिदन्यत् ॥ ५५ ॥
त्वं ब्रह्मा पशुपतिर्यमा विधाता
     धाता त्वं त्रिदशपतिः समीरणोऽग्निः ।
तोयेशो धनपतिंरतकस्त्वमेको
     भिन्नार्थैर्जगदभिपासिशक्तिभेदैः ॥ ५६ ॥
विश्वं भवान्सृजति सूर्यगभस्तिरूपो
     विश्वेश ते गुणमयोयमतः प्रपञ्चः ।
रूपं परं सदिति वाचकमक्षरं य-
     ज्ज्ञानात्मने सदसते प्रणतोऽस्मि तस्मै ॥ ५७ ॥
ॐ नमो वासुदेवाय नमः संकर्षणाय च ।
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥ ५८ ॥
इति श्रीविष्णुमहापुराणे पञ्चमेंऽशेऽष्टादशोऽध्यायः (१८)

GO TOP