॥ विष्णुपुराणम् ॥

पञ्चमः अंशः

॥ सप्तदशोऽध्यायः ॥

श्रीपराशर उवाच
अक्रूरोऽपि विनिष्क्रम्य स्यन्दनेनाशुगामिना ।
कृष्णसन्दर्शनाकाङ्‍क्षी प्रययौ नन्दगोकुलम् ॥ १ ॥
चिन्तयामास चाक्रूरो नास्ति धन्यतरो मया ।
योऽहमंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः ॥ २ ॥
अद्य मे सफलं जन्म सुप्रभाताभवन्निशा ।
यदुन्निद्राभपत्राक्षं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥ ३ ॥
पापं हरति यत्पुंसां स्मृतं संकल्पनामयम् ।
तत्पुण्डरीकनयनं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥ ४ ॥
विनिर्जग्मुर्यतो वेदा वेदाङ्‍गान्यखिलानि च ।
द्रक्ष्यामि तत्परं धाम धाम्नां भगवतो मुखम् ॥ ५ ॥
यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः ।
इज्यते योऽखिलाधारस्तं द्रक्ष्यामि जगत्पतिम् ॥ ६ ॥
इष्ट्‌वा यमिन्द्रो यज्ञानां शतेनामरराजताम् ।
अवाप तमनन्तादिमहं द्रक्ष्यामि केशवम् ॥ ७ ॥
न ब्रह्मा नेन्द्ररुद्राश्विवस्वादित्यमरुद्‍गणाः ।
यस्य स्वरूपं जानन्ति प्रत्यक्षं याति मे हरिः ॥ ८ ॥
सर्वात्मा सर्ववित्सर्वः सर्वभूतेष्ववस्थितः ।
योह्यचिन्त्योऽव्ययो व्यापी स वक्ष्यति मया सह ॥ ९ ॥
मत्स्य कूर्मवराहाश्वसिंहरूपादिभिः स्थितिम् ।
चकार जगतो योऽजः सोऽद्य मां प्रलपिष्यति ॥ १० ॥
साम्प्रतं च जगत्स्वामी कार्यमात्महृदि स्थितम् ।
कर्तुं मनुष्यतां प्राप्तः स्वेच्छादेहधृदव्ययः ॥ ११ ॥
योनन्तः पृथिवीं धत्ते शेखरस्थितिसंस्थिताम् ।
सोऽवतीर्णो जगत्यर्थे मामक्रूरेति वक्ष्यति ॥ १२ ॥
पितृपुत्रसुहृद्‍भ्रातृमातृबन्धुमयीमिमाम् ।
यन्मायां नालमुत्तर्तुं जगत्तस्मै नमो नमः ॥ १३ ॥
तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते ।
योगमायाममेयाय तस्मै विद्यात्मने नमः ॥ १४ ॥
यज्वभिर्यज्ञपुरुषो वासुदेवश्च सात्त्वतैः ।
वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो नतोऽस्मि तम् ॥ १५ ॥
यथा यत्र जगद्धाम्नि धातर्येतत्प्रतिष्ठितम् ।
सदसत्तेन सत्येन मय्यसौ यातु सौम्यताम् ॥ १६ ॥
स्मृते सकलकल्याणभाजनं यत्र जायते ।
पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥ १७ ॥
श्रीपराशर उवाच
इत्थं सञ्चिन्तयन्विष्णुं भक्तिनम्रात्ममानसः ।
अक्रूरो गोकुलं प्राप्तः किञ्चित्सूर्ये विराजति ॥ १८ ॥
स ददर्श तदा कृष्णमादावादोहने गवाम् ।
वत्समध्यागतं फुल्लनीलोत्पलदलच्छविम् ॥ १९ ॥
प्रफुल्लपद्मपत्राक्षं श्रीवत्साङ्‌कितवक्षसम् ।
प्रलम्बबाहुमायामतुङ्‍गोरस्थलमुन्नसम् ॥ २० ॥
सविलासस्मिताधारं बिभ्राणं मुखपङ्‍कजम् ।
तुङ्‍गरक्तनखं पद्‌भ्यां धरण्यां सुप्रतिष्ठितम् ॥ २१ ॥
बिभ्राणं वाससी पीते वन्यपुष्पविभूषितम् ।
सेन्दुनीलाचलाभं तं सिताम्भोजावतंसकम् ॥ २२ ॥
हंसकुन्देन्दुधवलं नीलाम्बरधरं द्विज ।
तस्यानु बलभद्रं च ददर्श यदुनन्दनम् ॥ २३ ॥
प्रांशुमुत्तुङ्‍गबाह्वंसं विकासिमुखपङ्‍कजम् ।
मेघमालापरिवृतं कैलासाद्रिमिवापरम् ॥ २४ ॥
तौ दृष्ट्‍वा विकसद्‌वक्त्रसरोजः स महामतिः ।
पुलकाञ्चितसर्वाङ्‍गस्तदाक्रूरोऽभवन्मुने ॥ २५ ॥
तदेतत्परमं धाम तदेतत्परमं पदम् ।
भगवद्वासुदेवांशो द्विधा योऽयं व्यवस्थितः ॥ २६ ॥
साफल्यमक्ष्णोर्युगमेतदत्र
     दृष्टे जगद्धातरि यातमुच्चैः ।
अप्यङ्‍गमेतद्‍भगवत्प्रसादा-
     त्तदङ्‍गसङ्‍गे फलवन्मम स्यात् ॥ २७ ॥
अप्येष पृष्ठे मम हस्तपद्मं
     करिष्यति श्रीमदनन्तमूर्तिः ।
यस्याङ्‍गुलिस्पर्शहताखिलाघै-
     रवाप्यते सिद्धिरपास्तदोषा ॥ २८ ॥
येनाग्निविद्युद्‌रविरश्मिमाला-
     करालमत्युग्रमपेत चक्त्रम् ।
चक्रं घ्नता दैत्यपतेर्हृतानि
     दैत्याङ्‍गनानां नयनाञ्जनानि ॥ २९ ॥
यत्राम्बु विन्यस्य बलिर्मनोज्ञा-
     नवाप भोगान्वसुधातवलस्थः ।
तथामरत्वं त्रिदशाधिपत्वं
     मन्वन्तरं पूर्णमपेतशत्रुम् ॥ ३० ॥
अप्येष मां कंसपरिग्रहेण
     दोषास्पदीभूतमदोषदुष्टम् ।
कर्तावमानोपहतं धिगस्तु
     तज्जन्म यत्साधुबहिष्कृतस्य ॥ ३१ ॥
ज्ञानात्मकस्यामलसत्त्वराशे-
     रपेतदोषस्य सदा स्फुटस्य ।
किं वा जगत्यत्र समस्तपुंसा-
     मज्ञातमस्यास्ति हृदि स्थितस्य ॥ ३२ ॥
तस्मादहं भक्तिविनम्रचेता
     व्रजामि सर्वेश्वरमीश्वराणाम् ।
अंशावतारं पुरुषोत्तमस्य
     ह्यनादिमध्यान्तमजस्य विष्णोः ॥ ३३ ॥
इति श्रीविष्णुमहापुराणे पञ्चमेंऽशे सप्तशोऽध्यायः (१७)

GO TOP