॥ विष्णुपुराणम् ॥

तृतीयः अंशः

॥ नवमोऽध्यायः ॥

और्व उवाच
बालः कृतोपनयनो वेदाहरणतत्परः ।
गुरुगेहे वसेद्‍भूप ब्रह्मचारी समाहितः ॥ १ ॥
शौचाचारव्रतं तत्र कार्यं शुश्रूषणं गुरोः ।
व्रतानि चरता ग्राह्यो वेदश्च कृतबुद्धिना ॥ २ ॥
उभे सन्ध्ये रविं भूप तथैवाग्निं समाहितः ।
उपतिष्ठेत्तदा कुर्याद्‍गुरोरप्यभिवादनम् ॥ ३ ॥
स्थिते तिष्ठेद्‌व्रजेद्याते नीचैरासीत चासति ।
शिष्यो गुरोर्नृपश्रेष्ठ प्रतिकूलं न सञ्चरेत् ॥ ४ ॥
तेनै वोक्तं पठेद्वेदं नान्यचित्तः पुरःस्थितः ।
अनुज्ञातश्च भिक्षान्नमश्नीयाद्‍गुरुणा ततः ॥ ५ ॥
अवगाहेदपः पूर्वमाचार्येणावगाहितः ।
समिज्जलादिकं चास्य कल्यं कल्यमुपानयेत् ॥ ६ ॥
गृहीतग्राह्यवेदश्च ततोऽनुज्ञामवाप्य च ।
गार्हस्थ्यमाविशेत्प्राज्ञो निष्पन्नगुरुणिष्कृतिः ॥ ७ ॥
विधिनावाप्तदारस्तु धनं प्राप्य स्वकर्मणा ।
गृहस्थकार्यमखिलं कुर्याद्‍भूपाल शक्तितः ॥ ८ ॥
निवापेन पितॄर्चन्यज्ञैर्देवांस्तथातिथीन् ।
अन्नैर्मुनींश्च स्वाध्यायैरपत्येन प्रजापतिम् ॥ ९ ॥
भूतानि बलिभिश्चैव वात्सल्येनाखिलं जगत् ।
प्राप्नोति लोकान्पुरुषो निजकर्मसमार्जितान् ॥ १० ॥
भिक्षाभुजश्च ये केचित्परिव्राड्ब्रह्मचारिणः ।
तेप्यत्रैव प्रतिष्ठन्ते गार्हस्थ्यं तेन वै परम् ॥ ११ ॥
वेदाहरणकार्याय तीर्थस्नानाय च प्रभो ।
अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च ॥ १२ ॥
अनिकेता ह्यनाहारा यत्र सायङ्‍गृहाश्च ये ।
तेषां गृहस्थः सर्वेषां प्रतिष्ठा योनिरेव च ॥ १३ ॥
तेषां स्वागतदानादि वक्तव्यं मधुरं नृप ।
गृहागतानां दद्याच्च शयनासनभोजनम् ॥ १४ ॥
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ १५ ॥
अवज्ञानमहङ्‍कारो दम्भश्चैव गृह सतः ।
परितापोपघातौ च पारुष्यं च न शस्यते ॥ १६ ॥
यस्तु सम्यक्‌करोत्येवं गृहस्थः परमं विधिम् ।
सर्वबन्धविनिर्मुक्तो लोकानाप्नोत्यनुत्तमान् ॥ १७ ॥
वयःपरीणतो राजन्कृतकृत्यो गृहाश्रमी ।
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा ॥ १८ ॥
पर्णमूलफलाहारः केशश्मश्रुजटाधरः ।
भूमिशायी भवेत्तत्र मुनिःसर्वातिथिर्नृप ॥ १९ ॥
चर्मकाशकुशैः कुर्यात्परिधानोत्तरीयके ।
तद्वत्त्रिषवणं स्नानं शस्तमस्य नरेश्वरः ॥ २० ॥
देवताभ्यर्चनं होमःसर्वाभ्यागतपूजनम् ।
भिक्षाबलिप्रदानं च शस्तमस्य नरेश्वर ॥ २१ ॥
वन्यस्त्नेहेन गात्राणामभ्यङ्‍गश्चास्य शस्यते ।
तपश्च तस्य राजेन्द्र शीतोष्णादिसहिष्णुता ॥ २२ ॥
यस्त्वेतां नियतश्चर्यां वानप्रस्थश्चरेन्मुनिः ।
स दहत्यग्निवद्दोषाञ्जयेल्लोकांश्च शाश्वतान् ॥ २३ ॥
चतुर्थश्चाश्रमो भिक्षोः प्रोज्यते यो मनीषिभिः ।
तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि ॥ २४ ॥
पुत्रद्रव्यकलत्रेषु त्यक्तस्त्रेहो नराधिप ।
चतुर्थमाश्रमस्थानं गच्छेन्निर्धूतमत्सरः ॥ २५ ॥
त्रैवर्गिकांस्त्यजेत्सर्वानारम्भानवनीपते ।
मित्रादिषु समो मैत्रःसमस्तेष्वेव जन्तुषु ॥ २६ ॥
जरायुजाण्डजादीनां वाड्मनःकायकर्मभिः ।
युक्तः कुर्वीत न द्रोहं सर्वसङ्‍गांश्च वर्जयेत् ॥ २७ ॥
एकारात्रस्थितिर्ग्रामे पञ्चरात्रस्थितिः पुरे ।
तथा तिष्ठेद्यथाप्रीतिर्द्वेषो वा नास्य जायते ॥ २८ ॥
प्राणयात्रानिमित्तं च व्यङ्‍गारे भुक्तवज्जने ।
काले प्रशस्तवर्णानां भिक्षार्थं पर्यटेद्‍ गृहान् ॥ २९ ॥
कामः क्रोधस्तथा दर्पमोहलोभादयश्च ये ।
तांस्तु सर्वान्परित्यज्य परिव्राड् निर्ममो भवेत् ॥ ३० ॥
अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः ।
तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् ॥ ३१ ॥
कृत्वाग्निहोत्रंस्वशरीरसंस्थं
    शारीरमग्निं स्वमुखे जुहोति ।
विप्रस्तु भैक्ष्योपहितैर्हविर्भि-
    श्चिताग्निकानां व्रहति स्म लोकान् ॥ ३२ ॥
मोक्षोश्रमं यश्चरते यथोक्तं
    शुचिःसुखं कल्पितबुद्धियुक्तः ।
अनिन्धनं ज्योतिरिव प्रशान्तः
    स ब्रह्मलोकं श्रयते द्विजातिः ॥ ३३ ॥
इति श्रीविष्णुमहापुराणे तृतीयांशे नवमोऽध्यायः (९)



GO TOP