॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

सप्तमोऽध्यायः

पार्वत्या बाललीला


ब्रह्मोवाच
ततो मेना पुरः सा वै सुता भूत्वा महाद्युतिः ।
चकार रोदनं तत्र लौकिकीं गतिमाश्रिता ॥ १ ॥
अरिष्टशय्यां परितः सद्विसारिसुतेजसा ।
निशीथदीपा विहतत्विष आसन्नरं मुने ॥ २ ॥
श्रुत्वा तद्‌रोदनं रम्यं गृहस्थाः सर्वयोषितः ।
जहृषुः सम्भ्रमात्तत्रागताः प्रीतिपुरः सराः ॥ ३ ॥
तच्छुद्धान्तचरः शीघ्रं शशंस भूभृते तदा ।
पार्वतीजन्म सुखदं देवकार्यकरं शुभम् ॥ ४ ॥
तच्छुद्धान्तचरायाशु पुत्रीजन्म सुशंसते ।
सितातपत्रं नादेयमासीत्तस्य महीभृतः ॥ ५ ॥
गतस्तत्र गिरिः प्रीत्या सपुरोहितसद्विजः ।
ददर्श तनयां तां तु शोभमानां सुवाससा ॥ ६ ॥
नीलोत्पलदलश्यामां सुद्युतिं सुमनोरमाम् ।
दृष्ट्‍वा च तादृशीं कन्यां मुमोदातिगिरीश्वरः ॥ ७ ॥
सर्वे च मुमुदुस्तत्र पौराश्च पुरुषाः स्त्रियः ।
तदोत्सवो महानासीन्नेदुर्वाद्यानि भूरिशः ॥ ८ ॥
बभूव मंगलं गानं ननृतुर्वारयोषितः ।
दानं ददौ द्विजातिभ्यो जातकर्मविधाय च ॥ ९ ॥
अथ द्वारं समागत्य चकार सुमहोत्सवम् ।
हिमाचलः प्रसन्नात्मा भिक्षुभ्यो द्रविणं ददौ ॥ १० ॥
अथो मुहूर्त्ते सुमते हिमवान्मुनिभिः सह ।
नामाऽकरोत्सुतायास्तु कालीत्यादि सुखप्रदम् ॥ ११ ॥
दानं ददौ तदा प्रीत्या द्विजेभ्यो बहु सादरम् ।
उत्सवं कारयामास विविधं गानपूर्वकम् ॥ १२ ॥
इत्थं कृत्वोत्सवं भूरि कालीं पश्यन्मुहुर्मुहुः ।
लेभे मुदं सपत्नीको बहुपुत्रोऽपि भूधरः ॥ १३ ॥
तत्र सा ववृधे देवी गिरिराजगृहे शिवा ।
गङ्‌गेव वर्षासमये शरदीवाथ चन्द्रिका ॥ १४ ॥
एवं सा कालिका देवी चार्वङ्‌गी चारुदर्शना ।
दध्रे चानुदिनं रम्यां चन्द्रबिम्बकलामिव ॥ १५ ॥
कुलोचितेन नाम्ना तां पार्वतीत्याजुहाव ह ।
बन्धुप्रियां बन्धुजनः सौशील्यगुणसंयुताम् ॥ १६ ॥
उमेति मात्रा तपसे निषिद्धा कालिका च सा ।
पश्चादुमाख्यां सुमुखी जगाम भुवने मुने ॥ १७ ॥
दृष्टिः पुत्रवतोऽप्यद्रेस्तस्मिंस्तृप्तिं जगाम न ।
अपत्ये पार्वतीत्याख्ये सर्वसौभाग्य संयुते ॥ १८ ॥
मधोरनन्तपुष्पस्य चूते हि भ्रमरावलिः ।
विशेषसङ्‌गा भवति सहकारे मुनीश्वर ॥ १९ ॥
पूतो विभूषितश्चापि स बभूव तया गिरिः ।
संस्कारवत्येव गिरा मनीषीव हिमालयः ॥ २० ॥
प्रभामहत्या शिखयेव दीपो भुवनस्य च ।
त्रिमार्गयेव सन्मार्गस्तद्वद्‌गिरिजया गिरिः ॥ २१ ॥
कन्दुकैः कृत्रिमैः पुत्रैः सखीमध्यगता च सा ।
गङ्‌गासैकतवेदीभिर्बाल्ये रेमे मुहुर्मुहुः ॥ २२ ॥
अथ देवी शिवा सा चोपदेशसमये मुने ।
पपाठ विद्याः सुप्रीत्या यतचित्ता च सद्‌गुरोः ॥ २३ ॥
प्राक्तना जन्मविद्यास्तां शरदीव प्रपेदिरे ।
हंसालिः स्वर्णदी नक्तमात्मभासो महौषधिम् ॥ २४ ॥
इत्थं सुवर्णिता लीला शिवायाः काचिदेव हि ।
अन्यलीलां प्रवक्ष्येऽहं शृणु त्वं प्रेमतो मुने ॥ २५ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं नाम सप्तमो ऽध्यायः ॥ ७ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP