ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - चतुर्विंशोऽध्यायः

एकदन्तत्वहेतुप्रश्नप्रसङ्‌गे जमदग्निकार्तवीर्ययुद्धारम्भवर्णनम् -


नारद उवाच
नारायण महाभाग हरेरंशसमुद्‌भव ।
सर्वं श्रुतं त्वत्प्रसादाद्‌गणेशचरितं शुभम् ॥ १ ॥
दन्तद्वययुतं वक्त्रं गजराजस्य बालके ।
विष्णुना योजितं ब्रह्मन्नेकदन्तः कथं शिशुः ॥ २ ॥
कुतो गतोऽस्य दन्तोऽन्यस्तद्‌भवान्वक्तुमर्हति ।
सर्वेश्वरस्त्वं सर्वज्ञः कृपावान्भक्तवत्सलः ॥ ३ ॥
सूत उवाच
नारदस्य वचः श्रुत्वा स्मेराननसरोरुहः ।
एकदन्तस्य चरितं प्रवक्तुमुपचक्रमे ॥ ४ ॥
नारायण उवाच
शृणु नारद वक्ष्येऽहमितिहास पुरातनम् ।
एकदन्तस्य चरितं सर्वमङ्‌गलमङ्‌गलम् ॥ ५ ॥
एकदा कार्तवीर्यश्च जगाम मृगयां मुने ।
मृगान्निहत्य बहुलान्यरिश्रान्तो बभूव सः ॥ ६ ॥
निशामुखे दिनेऽतीते तत्र तस्थौ वने नृपः ।
जमदग्न्याश्रमाभ्याशे चोपोष्यानीकसंयुतः ॥ ७ ॥
प्रातः सरोवरे राजा स्नातः शुचिरलंकृतः ।
दत्तात्रयेण दत्तं च ह्यजपद्‌भक्तितो मनुम् ॥ ८ ॥
मुनिर्ददर्श राजानं शुष्ककण्ठौष्ठतालुकम् ।
प्रीत्याऽऽदरेण मृदुलं पप्रच्छ कुशलं मुनिः ॥ ९ ॥
ननाम संभ्रमाद्‍राजा मुनिं सूर्यसमप्रभम् ।
स च तस्मै ददौ प्रीत्या प्रणताय शुभाशिषः ॥ १० ॥
वृतान्तं कययाभास राजा चानशनादिकम् ।
सभ्दमेणैव मुनिना त्रस्तो राजा निमन्त्रितः ॥ ११ ॥
विज्ञाप्य तं मुनिश्रेष्ठः प्रययौ स्वालयं मुदा ।
एतद्वृत्तं कामधेनुं कथयामास भीतवत् ॥ १२ ॥
उवाच सा मुनिं भीतं भयं किंते मयि स्थिते ।
जगद्‍योजयितुं शक्तस्त्वं मया को नृपो मुने ॥ १३ ॥
राजनोजनयोग्यार्हं यद्यद्‌द्रव्यं प्रयाप्य्से ।
सर्वं तुभ्यं प्रदास्यामि त्रिषु लोकेष दुर्लभम् ॥ १४ ॥
सौवर्णानि च रौप्याणि पात्राणि विविधानि च ।
भोजनार्हाण्यसंख्यानि पाकपात्राणि यानि च ॥ १५ ॥
शुद्धरत्‍नविकाराणि पानपात्राणि यानि च ।
पात्राणि स्वादुपूर्णानि प्रददौ मुनये च सा ॥ १६ ॥
नानाविधानि स्वादूनि परिपक्वफलानि च ।
पनसाम्रश्रीफलानि नारिकेलादिकानि च ॥ १७ ॥
राशीभूतान्यसंख्यानि स्वादुलड्डुकराशयः ।
यवगोधूमचूर्णानां भक्ष्याणि विविधानि च ॥ १८ ॥
पक्वान्नानां पर्वतांश्च परमान्नस्य कन्दरान् ।
दुग्धानां च धृतानां च नदीर्दध्नां ददौ मुदा ॥ १९ ॥
शर्कराणां तथा राशिं मोदकानां च पर्वतान् ।
पृथुकानां सुशीलानां पर्वतान्प्रददौ मुदा ॥ २० ॥
ताम्बूलं च ददौ पूर्णं कर्पूरादिसुवासितम् ।
नृपयोग्यं कौतुकाच्च सुन्दरं वस्त्रभूषणम् ॥ २१ ॥
मुनिः संभृरासंभारो दत्त्वा द्रव्यं मनोहरम् ।
भोजयामास राजानं ससैन्यमपि लीलया ॥ २२ ॥
यद्यत्सुदुर्लभं वस्तु परिपूर्णं नृपेश्वर ।
जगाम विस्मयं राजा दृष्ट्‍वा पात्राण्युवाच ह ॥ २३ ॥
राजोवाच
द्रव्याण्येतानि सचिव दुर्लभान्यश्रुतानि च ।
ममासाध्यानि सहसा क्वऽऽगतान्यवलोकय ॥ २४ ॥
नृपाज्ञया च सचिवः सर्वं दृष्ट्‍वा मुनेर्गृहम् ।
राजानं कथयामास वृत्तान्तं महदद्‌भूतम् ॥ २५ ॥
सचिव उवाच
दृष्टं सर्वं महाराज निबोध मुनिमन्दिरम् ।
वह्निकुण्डं यज्ञकाष्ठकुशपुष्पफलान्वितम् ॥ २६ ॥
कृष्णचर्मस्रुवस्रुग्भिः शिष्यसंघैश्च संकुलम् ।
तैजसाधारसस्यादिसर्वसंपद्विवर्जितम् ॥ २७ ॥
वृक्षचर्मपरीधाना दृष्टाः सर्वे जटाधराः ।
गृहैकदेशे दृष्टा सा कपिलैका मनोहरा ॥
चार्वङ्‌गी चन्द्रवर्णाभा रक्तपङ्‌कजलोचना ॥ २८ ॥
ज्वलन्तो तेजसा तत्र पूर्णचन्द्रसमप्रभा ।
सर्वसंपद्‌गुणाधारा साक्षादिव हरिप्रिया ॥ २९ ॥
इत्येवं बोधितो राजा दुर्बुद्धिः सचिवाज्ञया ।
मुनिं ययाचे तां धेनुं निबद्धः कालपाशतः ॥ ३० ॥
किं वा पुण्यं च का बुद्धि कः कालः सर्वतो बली ।
पुण्यवान्बुद्धिमान्दैवाद्‌राजेन्द्रोऽयाचत द्विजम् ॥ ३१ ॥
पुण्यात्प्रजायते कर्म पुण्यरूपं च भारते ।
पापात्प्रजायते कर्म पापरूपं भयावहम् ॥ ३२ ॥
पुण्यात्कृत्वा स्वर्गभोगं जन्म पुण्यस्थले नृणाम् ।
पापाद्‌भुक्त्वा च नरकं कुत्सितं जन्म जीविनाम् ॥ ३३ ॥
जीविनां निष्कृतिर्नास्ति स्थिते कर्मणि नारद ।
तेन कुर्वन्ति सन्तश्च संततं कर्मणः क्षयम् ॥ ३४ ॥
सा विद्या तत्तपो ज्ञानं स गुरुः स च बान्धवः ।
सा माता स पिता पुत्रस्तत्क्षयं कारयेत्तु यः ॥ ३५ ॥
जीविनां दारुणो रोगः कर्मभोगः शुभाशुभः ।
भक्तिवैद्यस्तं निहन्ति कृष्णभक्तिरसायनात् ॥ ३६ ॥
माया ददाति तां भक्तिं प्रतिजन्मनि सेविता ।
परितुष्टा जगद्धात्री भक्तेभ्यो बुद्धिदायिनी ॥ ३७ ॥
परा परभभक्ताय माया यस्मै ददाति च ।
मायां तस्मै मोहयितं न विवेकं कदाचन ॥ ३८ ॥
मायाविमोहितो राजा मुनिमानीय यत्‍नतः ।
उवाच विनयाद्‌भक्त्या कृताञ्जलिपुटो मुदा ॥ ३ ९ ॥
राजोवाच
देहि भिक्षा कल्पतरो कामधेनुं च कामदाम् ।
मह्यं भक्ताय भक्तेश भक्तानुग्रहकारक ॥ ४० ॥
युष्मद्विधानां दातृणामदेयं नास्ति भारते ।
दधीचिर्देवताभ्यश्च ददौ स्वास्थि पुरा श्रुतम् ॥ ४१ ॥
भ्रूभङ्‌गलीलामात्रेण तपोराशे तपोधन ।
समूहं कामधेनूनां स्रष्टुं शक्तोऽसि भारते ॥ ४२ ॥
मुनिरुवाच
अहो व्यतिक्रमं राजन्ब्रवीषि शठ वञ्चक ।
दानं दास्यामि विप्रोऽहं क्षत्रियाय कथं नृप ॥ ४३ ॥
कृष्णेन दत्ता गोलोके ब्रह्मणे परमात्मना ।
कामधेनुरियं यज्ञे न देया प्राणतः प्रिया ॥ ४४ ॥
ब्रह्मणा भृगवे दत्ता प्रियपुत्राय भूमिप ।
मह्यं दत्ता च भृगुणा कपिला पैतृकी मम ॥ ४५ ॥
गोलोकजा कामधेनुर्दुर्लभा भुवनत्रये ।
लीलामात्रात्कथमहं कपिलां स्रष्टुमीश्वरः ॥ ४६ ॥
नाहं रे हालिको मूढ स्तुत्या नोत्थापितो बुधः ।
क्षणेन भस्मसात्वार्तु क्षभोऽहमतिथिं विना ॥ ४७ ॥
गृहं गच्छ गृहं गच्छ मे कोपं नैव वर्धय ।
पुत्रदारादिकं पश्य दैवबाधित पामर ॥ ४८ ॥
मुनेस्तद्वचनं श्रुत्वा चुकोप स नराधिपः ।
नत्वा मुनिं सैन्यमध्यं प्रययौ विधिवाधितः ॥ ४९ ॥
गत्वा सैन्यसकाशं स कोपप्रस्फुरिताधरः ।
किंकरान्प्रेषयामास धेनुमानयितुं बलात् ॥ ५० ॥
कपिलासंनिधिं गत्वा रुरोद मुनिपुंगवः ।
कथयामास वृत्तान्तं शोकेन हतचेतनः ॥ ५१ ॥
रुदन्तं ब्राहपणं दृष्टा सुरभिस्तमवाच ह ।
साक्षाल्लक्ष्मीस्वरूपा सा भक्तानुग्रहकारिका ॥ ५२ ॥
सुरभिरुवाच
इन्द्रो वा हालिको वाऽपि वस्तु स्वं दातुमीश्वरः ।
शास्ता पालयिता दाता वस्तूनां च सततम् ॥ ५३ ॥
स्वेच्छया चेन्नृपेन्द्राय मा ददासि तपोधन ।
तेन सार्धं गमिष्यामि स्वेच्छया च तवाऽऽज्ञया ॥ ५४ ॥
अथवा न ददासि त्वं न गमिष्यामि ते गृहात् ।
मत्तो दत्तेन सैन्येन दूरी कुरु नृपं द्विषम् ॥ ५५ ॥
कथं रोदिषि सर्वज्ञ मायामोहितचेतनः ।
संयोगश्च वियोगश्च कालसाध्यो न चाऽऽत्मनः ॥ ५६ ॥
त्वं वा को मे तवाहं का संबन्धः कालयोजितः ।
यावदेव हि संबन्धो ममत्वं तावदेव हि ॥ ५७ ॥
मनो जानाति यद्‌द्रव्यमात्मीयं चेति केवलम् ।
दुःखं च तस्य विच्छेदाद्यावत्स्वत्वं च तत्र वै ॥ ५८ ॥
इत्युक्त्वा कामधेनुश्च सुषाव विविधानि च ।
शस्त्राण्यस्त्राणि सैन्यानि सूर्यतुल्यप्रभाणि च ॥ ५९ ॥
निर्गताःकपिलावक्त्रात्‌त्रिकोट्यःखङ्‌गधारिणाम् ।
विनिःसृता नासिकायाः शूलनः पञ्चकोटयः ॥ ६० ॥
विनिःसृता लोचनाभ्यां शतकोटिधनुर्धराः ।
कपालान्निःसृता वीरास्त्रिकोट्यो दण्डधारिणाम् ॥ ६१ ॥
वक्षःस्थलान्निःसृताश्च त्रिकोट्यः शक्तिधारिणाम् ।
शतकोट्यो गदाहस्ताः पृष्ठदेशाद्विनिर्गताः ॥ ६२ ॥
विनिःसृताः पादतलाद्वाद्यभाण्डाः सहस्रशः ।
जङ्‌घादेशान्निःसृताश्च त्रिकोट्यो राजपुत्रकाः ॥ ६३ ॥
विनिर्गता गुह्यदेशत्त्रिकोटिम्लेच्छजातयः ।
दत्त्वा सैन्यानि कपिला मुनये चाभयं ददौ ॥ ६४ ॥
युद्धं कुर्वन्तु सैन्यानि त्वं न याहीत्युवाच ह ।
मुनिः संभृतसंभारैर्हर्षयुक्तो बभूव ह ॥ ६५ ॥
नृपेन प्रेरितो भृत्यो नृपं सर्वमुवाच ह ।
कपिलासैन्यवृत्तान्तमात्मवर्गपराजयम् ॥ ६६ ॥
तच्छ्रुत्वा नृपशार्दूलस्त्रस्तः कातरमानसः ।
दूतात्संप्रेष्य सैन्यानि चाऽऽजहार स्वदेशतः ॥ ६७ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे एकदन्तत्वहेतुप्रश्नप्रसङ्‌गे
जमदग्निकार्तवीर्ययुद्धारम्भवर्णनं नाम चतुर्विंशोध्यायः ॥ २४ ॥


GO TOP