ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - चतुःषष्टितमोऽध्यायः

दुर्गोपाख्याने पूजाविधिबलिपशुलक्षणविशेषः -


नारायण उवाच
राजा येन क्रमेणैव भेजे तां प्रकृतिं पराम् ।
तच्छ्रूयतां महाभाग वेदोक्तं क्रममेव च ॥ १ ॥
स्नात्वाऽऽचम्य महाराजः कृत्वा न्यासत्रयं तदा ।
स्वकराङ्‌गाङ्‌गमन्त्राणां भूतशुद्धिं चकार सः ॥ २ ॥
प्राणायामं ततः कृत्वा कृत्वा च स्वाङ्‌गशोधनम् ।
ध्यात्वा देवीं च मृन्मय्या चकाराऽऽवाहनं तदा ॥ ३ ॥
पुनर्ध्यात्वा च भक्त्या च पूजयामास भक्तितः ।
देव्याश्च दक्षिणे भागे संस्थाप्य कमलालयाम् ॥ ४ ॥
संपूज्य भक्तिभावेन भक्त्या परमधार्मिकः ।
देवषट्कं समावाह्य देव्याश्च पुरतो घटे ॥ ५ ॥
भक्त्या च पूजयामास विधिपूर्वं च नारद ।
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ॥ ६ ॥
देवषट्कं च संपूज्य नमस्कृत्य विचक्षणः ।
तदा ध्यायेन्महादेवीं ध्यानेनानेन भक्तितः ॥ ७ ॥
ध्यानं च सामवेदोक्तं परं कल्पतरुं मुने ।
ध्यायेन्नित्यं महादेवीं मूलप्रकृतिरीश्वरीम् ॥ ८ ॥
ब्रह्मविष्णुशिवादीनां पूज्यो वन्द्यां सनातनीम् ।
नारायणीं विष्णुमायां वैष्णवीं विष्णुभक्तिदाम् ॥ ९ ॥
सर्वस्वरूपां सर्वेशां सर्वाधारां परात्पराम् ।
सर्वविद्यासर्वमन्त्रसर्वशक्तिस्वरूपिणीम् ॥ १० ॥
सगुणां निर्गुणां सत्यां वरां स्वेच्छामयीं सतीम् ।
महाविष्णोश्च जननीं कृष्णस्यार्धाङ्‌गसंभवाम् ॥ ११ ॥
कृऽष्णप्रियां कृष्णशक्तिं कृष्णबुद्ध्यधिदेवताम् ।
कृष्णस्तुतां कृष्णपूज्यांकृष्णवन्द्यां कृपामयीम् ॥ १२ ॥
तप्तकाञ्चनवर्णाभां कोटिसूर्यसमप्रभाम् ।
ईषद्धास्यप्रसन्नास्यां भवतानुग्रहकारिकाम् ॥ १३ ॥
दुर्गां शतभुजां देवीं महद्‌दुर्गतिनाशिनीम् ।
त्रिलोचनप्रियां साध्वीं त्रिगुणां च त्रिलोचनाम् ॥ १४ ॥
त्रिलोचनप्राणरूपां शुद्धार्धचन्द्रशेखराम् ।
बिभ्रतीं कबरीभारं मालतीमाल्यमण्डितम् ॥ १५ ॥
वर्तुलं वामवक्त्रं च शंभोर्मानसमोहिनोम् ।
रत्‍नकुण्डलयुग्मेन गण्डस्थलविराजिताम् ॥ १६ ॥
नासादक्षिणभागेन बिभ्रतीं गजमौक्तिकम् ।
अमूल्यरत्‍नं बहुलं बिभ्रतीं श्रवणोपरि ॥ १७ ॥
मृक्तापङ्क्तितविनिन्द्यैक-दन्तपङ्क्तिसुशोभिताम् ।
पक्वबिम्बाधरोष्ठीं च सुप्रसन्नां सुमङ्‌गलाम् ॥ १८ ॥
चित्रपत्रावलीरम्यकपोलयुगलोज्ज्वलाम् ।
रत्‍नकेयूरवलयरत्‍नमञ्जीररञ्जिताम् ॥ १९ ॥
रत्‍नकङ्णभूषाढ्यां रत्‍नपाशकशोभिताम् ।
रत्‍नाङ्‌गुलीयनिकरैः कराङ्‌गुलिचयोज्ज्वलाम् ॥ २० ॥
पदाङ्‌गुलिनखासक्ता-लक्तारेखासुऽशोभनाम् ।
वह्निशुद्धांकाधानां गन्धचन्दनचर्चिताम् ॥ २१ ॥
बिभ्रतीं स्तनयुग्मं च कस्तूरीबिन्दुशोभिताम् ।
सर्वरूपगुणवतीं गजेन्द्रमन्दगामिनीम् ॥ २२ ॥
अतीव कान्तां शान्तां च नितान्तां योगसिद्धिषु ।
विधातुश्च विधात्रीं च सर्वधात्रीं च शंकरीम् ॥ २३ ॥
शरत्पार्वणचन्द्रास्यामतीव सुमनोहराम् ।
कस्तूरीबिन्दुभिः सार्धमधश्चन्दनबिन्दुना ॥ २४ ॥
सिन्दूरबिन्दुना शश्वद्‌भालमध्यस्थलोज्ज्वलाम् ।
शरन्मध्याह्नकमलप्रभामोचनलोचनाम् ॥ २५ ॥
चारुकज्जलरेखाभ्यां सर्वतश्च समुज्ज्वलाम् ।
कोटिकन्दर्पलावण्यलीलानिन्दितविग्रहाम् ॥ २६ ॥
रत्‍नसिंहासनस्थां च सद्‌रत्‍नमुकुटोज्ज्वलाम् ।
सृष्टौ स्रष्टुः शिल्परूपां दयां पातुश्च पालने ॥ २७ ॥
संहारकाले संहर्तुः परां संहाररूपिणीम् ।
निशुम्भशुम्भमथिनीं महिषासुरमर्दिनीम् ॥ २८ ॥
पुरा त्रिपुरयुद्धे च संस्तुता त्रिपुरारिणा ।
मधुकैटभयोर्युद्धे विष्णुशक्तिस्वरूपिणीम् ॥ २९ ॥
सर्वदैत्यनिहन्त्रीं च रक्तबीजविनाशिनीम् ।
नृसिंहशक्तिरूपां च हिरण्यकशिपोर्वधे ॥ ३० ॥
वराहशक्तिं वाराहे हिरण्याक्षवधे तथा ।
परब्रह्मस्वरूपां च सर्वशक्तिं सदा भजे ॥ ३१ ॥
इति ध्यात्वा च दुर्गायै पुष्पं दत्त्वा विचक्षणः ।
पुनर्ध्यात्वा चैव भक्त्या कुर्यादावाहनं ततः ॥ ३२ ॥
प्रकृतेः प्रतिमां धृत्वा मन्त्रमेवं पठेन्नरः ।
जीवन्यासं ततः कुर्यान्मनुनाऽनेन यत्‍नतः ॥ ३३ ॥
एह्येहि भगवत्यम्ब शिवलोकात्सनातनि ।
गृहाण मम पूजां च शारदीयां सुरेश्वरि ॥ ३४ ॥
इहाऽऽगच्छ जगत्पूज्ये तिष्ठ तिष्ठ महेश्वरि ।
हे मातरस्यामर्चायां संनिरुद्धा भवाम्बिके ॥ ३५ ॥
इहाऽऽगच्छन्तु त्वत्प्राणाश्चाऽऽधिप्राणैः सहाच्युते ।
इहाऽऽगच्छन्तु त्वरितं तवैव सर्वशक्तयः ॥ ३६ ॥
ॐ ह्रीं श्रीं क्लीं च दुर्गायै वह्निजायान्तमेव च ।
समुच्चार्योरसि प्राणाः संतिष्ठन्तु सदा शिवे ॥ ३७ ॥
सर्वेन्द्रियाधिदेवास्त इहाऽऽगच्छन्तु चण्डिके ।
ते शक्तयोऽत्राऽऽगच्छन्तु इहाऽऽच्छन्तु ईश्वराः ॥ ३८ ॥
इत्यावाह्य महादेवीं परीहारं करोति च ।
मन्त्रेणानेन विप्रेन्द्र तच्छृणुष्व समाहितः ॥ ३९ ॥
स्वागतं भगवत्यम्ब शिवलोकाच्छिवप्रिये ।
प्रसादं कुरु मां भद्रे भद्रकालि नमोऽस्तु ते ॥ ४० ॥
धन्योऽहं कृतकृत्योऽहं सफलं जीवनं मम ।
आगताऽसि यतो दुर्गे माहेश्वरि मदालयम् ॥ ४१ ॥
अद्य मे सफलं जन्म सार्थकं जीवनं मम ।
पूजयामि यतो दुर्गां पुण्यक्षेत्रे च भारते ॥ ४२ ॥
भारते भवतीं पूज्या दुर्गां यः पूजयेद्‌बुधः ।
सोऽन्ते याति च गोलोकं परमैश्वर्यवानिह ॥ ४३ ॥
कृत्वा च वैष्णवीपूजां विष्णुलोकं व्रजेत्सुधीः ।
माहेश्वरीं च संपूज्य शिवलोकं च गच्छति ॥ ४४ ॥
सात्त्विकी राजसी चैव त्रिधा पूजा च तामसी ।
भगवत्याश्च वेदोक्ता चोत्तमा मध्यमाऽधमा ॥ ४५ ॥
सात्त्विकी वैष्णवानां च शाक्तादीनां च राजसी ।
अदीक्षितानामसतामन्येषां तामसी स्मृता ॥ ४६ ॥
जीवहत्याविहीना या वरा पूजा तु वैष्णवी ।
वैष्णवा यान्ति गोलोकं वैष्णवीबलिदानतः ॥ ४७ ॥
माहेश्वरी राजसी च बलिदानसमन्विता ।
शाक्तादयो राजसाश्च कैलासं यान्ति ते तथा ॥ ४८ ॥
किरातास्त्रिदिवं यान्ति तामस्या पूजया तया ।
त्वमेव जगतां माता चतुर्वर्गफलप्रदा ।
सर्वशक्तिस्वरूपा च कृष्णस्य परमात्मनः ॥ ४९ ॥
जन्ममृत्युजराव्याधिहरा त्वं च परात्परा ।
सुखदा मोक्षदा भद्रा कृष्णभक्तिप्रदा सदा ॥ ५० ॥
नारायणि महामाये दुर्गे दुर्गतिनाशिनि ।
दुर्गेति स्मृतिमात्रेण याति दुर्गं नृणामिह ॥ ५१ ॥
इति कृत्वा परीहारं देव्या वामे च साधकैः ।
त्रिपद्या उपरिष्टात्तु शङ्खं संस्थापयेत्तु सः ॥ ५२ ॥
तत्र दत्त्वा जलं पूर्णं दूर्वां पुष्पं च चन्दनम् ।
धृत्वा दक्षिणहस्तेन मन्त्रमेवं पठेन्नरः ॥ ५३ ॥
पुण्यस्त्वं शङ्ख पुण्यानां मङ्‌गलानां च मङ्‌गलम् ।
प्रभूतः शङ्खचूडात्त्वं पुराकल्पे पवित्रकः ॥ ५४ ॥
ततोऽर्घ्यपात्रं संस्थाप्य विधिनाऽनेन पण्डितः ।
दत्त्वा संपूजयेद्‌देवीमुपचाराणि षोडश ॥ ५५ ॥
त्रिकोणमण्डलं कृत्वा सजलेन कुशेन च ।
कूर्मं शेषं धरित्रीं च पूजयेत्तत्र धार्मिकः ॥ ५६ ॥
त्रिपदीं स्थापयेत्तत्र त्रिपद्यां शङ्‌खमेव च ।
शङ्खे त्रिभागतोयं च दत्त्वा संपूजयेत्ततः ॥ ५७ ॥
गङ्‌गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि चन्द्रभागे च कौशिकि ॥ ५८ ॥
स्वर्गरेखे कनखले पारिभद्रे च गण्डकि ।
श्वेतगङ्‌गे चन्द्ररेखे पम्पे चम्पे च गोमति ॥ ५९ ॥
पद्मावति त्रिपर्णाशे विपाशे विरजे प्रभे ।
शतह्रदे चेलगङ्‌गे जलेऽस्मिन्संनिधिं कुरु ॥ ६० ॥
वह्निं सूर्यं च चन्द्रं च विष्णुं च वरुणं शिवम् ।
पूजयेत्तत्र तोये च तुलस्या चन्दनेन च ॥ ६१ ॥
नैवेद्यानि च सर्वाणि प्रोक्षयेत्तज्जलेन च ।
प्रत्येकं वै ततो दद्यादुपचारांश्च षोडश ॥ ६२ ॥
आसनं वसनं पाद्यं स्नानीयमनुलेपनम् ।
मधुपर्कं गन्धमर्घ्यं पुष्पं नैवेद्यभीप्सितम् ॥ ६३ ॥
पुनराचमनीयं च ताम्बूलं रत्‍नभूषणम् ।
धूपं प्रदीपं तल्पं चेत्युपचारास्तु षोडश ॥ ६४ ॥
अमूल्यरत्‍नसंक्लृप्तं नानाचित्रविराजितम् ।
वरं सिंहासनश्रेष्ठं गृह्यतां शंकरप्रिये ॥ ६५ ॥
अनन्तसूत्रप्रभवमीश्वरेच्छाविनिर्मितम् ।
ज्वलदग्निविशुद्धं च वसनं गृह्यतां शिवे ॥ ६६ ॥
अमूल्यरत्‍नपात्रस्थं निर्मलं जाह्नवीजलम् ।
पादप्रक्षालनार्थाय दुर्गे देवि प्रगृह्यताम् ॥ ६७ ॥
सुगन्धामलकीस्निग्धद्रवमेतत्सुदुर्लभम् ।
सुपक्वं विष्णुतैलं च गृह्यतां परमेश्वरि ॥ ६८ ॥
कस्तूरीकुङ्‌कुमाक्तं च सुगन्धिद्रुतचन्दनम् ।
सुवासितं जगन्मातर्गृह्यतामनुलेपनम् ॥ ६९ ॥
माध्वीकं रत्‍नपात्रस्थं सुपवित्रं सुमङ्‌गलम् ।
मधुपर्कं महादेवि गृह्यतां प्रीतिपूर्वकम् ॥ ७० ॥
सुगन्धमूलचूर्णं च सुगन्धद्रव्यसंयुतम् ।
सुपवित्रं मङ्‌गलार्हं देवि गन्धं गृहाण मे ॥ ७१ ॥
पवित्रं शङ्खपात्रस्थं दूर्वापुष्पाक्षतान्वितम् ।
स्वर्गमन्दाकिनीतोयमर्घ्यं चण्डि गृहाण मे ॥ ७२ ॥
सुगन्धिपुष्पश्रेष्ठं च पारिजाततरूद्‌भवम् ।
नानापुष्पादिमाल्यानि गृह्यतां जगदम्बिके ॥ ७३ ॥
दिव्यं सिद्धान्नमामान्नं पिष्टकं पायसादिकम् ।
मिष्टान्नं लड्डुकफलं नैवेद्यं गृह्यतां शिवे ॥ ७४ ॥
सुवासितं शीततोयं कर्पूरादिसुसंस्कृतम् ।
मया निवेदितं भक्त्या गृह्यतां शैलकन्यके ॥ ७५ ॥
गुवाकपर्णचूर्णं च कर्पूरादिसुवासितम् ।
सर्वभोगवरं रम्यं ताम्बूलं देवि गृह्यताम् ॥ ७६ ॥
अमूल्यरत्‍नसारैश्च खचितं चेश्वरेच्छया ।
सर्वाङ्‌गशोभनकरं भूषणं देवि गृह्यताम् ॥ ७७ ॥
तरुनिर्यासचूर्णं च गन्धवस्तुसमन्वितम् ।
हुताशनशिखाशुद्धं धूपं च देवि गृह्यताम् ॥ ७८ ॥
दिव्यरत्‍नविशेषं च सान्द्रध्वान्तनिवारकम् ।
सुपवित्रं प्रदीपं च गृह्यतां परमेश्वरि ॥ ७९ ॥
रत्‍नसारगणाकीर्णं दिव्यं पर्यङ्‌कमुत्तमम् ।
सूक्ष्मवस्त्रैश्च संस्यूतं देवि तल्पं प्रगृह्यताम् ॥ ८० ॥
एवं संपूज्य तां दुर्गां दद्यात्पुष्पाञ्जलिं मुने ।
ततोऽष्टनायिकादेवीर्यत्‍नतः परिपूजयेत् ॥ ८१ ॥
उग्रचण्डां प्रचण्डां च चण्डोग्रा चण्डनायिकाम् ।
अतिचण्डां च चामुण्डां चण्डां चण्डवतीं तथा ॥ ८२ ॥
पद्ये चाष्टदले चैताः प्रागादिक्रमतस्तथा ।
पञ्चोपचारैः संपूज्य भैरवान्मध्यदेशतः ॥ ८३ ॥
आदौ महाभैरवं च तथा संहारभैरवम् ।
असिताङ्‌गं भैरवं च रुरुभैरवमेव च ॥ ८४ ॥
कालभैरवमप्येवं क्रोधभैरवमेव च ।
ताम्रचूडं चन्द्रचूडमन्ते अन्ते वै भैरवद्वयम् ॥ ८५ ॥
एतान्संपूज्य मध्ये वै नवशक्तीश्च पूजयेत् ।
तत्र पद्मे चाष्टदले मध्ये वै भक्तिपूर्वकम् ॥ ८६ ॥
ब्रह्माणीं वैष्णवीं चैव रौद्रीं माहेश्वरीं तथा ।
नारसिंहीं च वाराहीमिन्द्राणीं कार्तिकीं तथा ॥ ८७ ॥
सर्वशक्तिस्वरूपां च प्रधानां सर्वमङ्‌गलाम् ।
नवशक्तीश्च संपूज्य घटे देवांश्च पूजयेत् ॥ ८८ ॥
शंकरं कार्तिकेयं च सूर्यं सोमं हुताशनम् ।
वायुं च वरुणं चैव देव्याश्चेटीं बटुं तथा ॥ ८९ ॥
चतुःषष्टि योगिनीनां संपूज्य विधिपूर्वकम् ।
यथाशक्ति बलिं दत्त्वा करोति स्तवनं बुधः ॥ ९० ॥
कवचं च गले बध्वा पठित्वा भक्तिपूर्वकम् ।
ततः कृत्वा परीहारं नमस्कुर्याद्विचक्षणः ॥ ९१ ॥
बलिदानविधानं च श्रूयतां मुनिसत्तम ।
मायातिं महिषं छागं दद्यान्मेषादिकं शुभम् ॥ ९२ ॥
सहस्रवर्षं सुप्रीता दुर्गा मायातिदानतः ।
महिषाच्छतवर्षं च दशवर्षं च च्छागलात् ॥ ९३ ॥
वर्षं मेषेण कूष्माण्डैः पक्षिभिर्हरिणैस्तथा ।
दशवर्षं कृष्णसारैः सहस्राब्दं च गण्डकैः ॥ ९४ ॥
कृत्रिमः पिष्टनिर्माणैः षण्मासं पशुभिस्तथा ।
मासं सुपक्वादिफलैरक्षतैरिति नारद ॥ ९५ ॥
युवकं व्याधिहीनं च सशृङ्‌गं लक्षणान्वितम् ।
विशुद्धमविकाराङ्‌गं सुवर्णं पुष्टमेव च ॥ ९६ ॥
शिशुना बलिना दातुर्हन्ति पुत्रं च चण्डिका ।
वृद्धेन वै गुरुजनं कृशेनापीष्टबान्धवान् ॥ ९७ ॥
धनं चैवाधिकाङ्‌गेन हीनाङ्‌गेन प्रजास्तथा ।
कामिनीं शृङ्‌गभङ्‌गेन काणेन भ्रातरं तथा ॥ ९८ ॥
घुटिकेन भवेन्मृत्युर्विघ्नं स्याच्चित्रमस्तकैः ।
हन्ति मित्रं तामपृष्ठैर्भ्रष्टश्रीः पुच्छहीनतः ॥ ९९ ॥
मायातीनां स्वरूपं च श्रूयतां मुनिसत्तम ।
वक्ष्याम्यथर्ववेदोक्तं फलहानिर्व्यतिक्रमे ॥ १०० ॥
पितृमातृविहीनं च युवकं व्याधिवर्जितम् ।
विवाहितं दीक्षितं च परदारविहीनकम् ॥ १०१ ॥
अजारजं विशुद्धं च सच्छूद्रपरिपोषितम् ।
तद्‌बन्धुभ्यो धनं दत्त्वा क्रीतं मूल्यातिरेकतः ॥ १०२ ॥
स्नापयित्वा च तं कर्ता पूजयेद्वस्त्रचन्दनैः ।
माल्यैर्धूपैश्च सिन्दूरैर्दधिगोरोचनादिभिः ॥ १०३ ॥
तं च वर्षं भ्रामयित्वा भृत्यद्वारेण यत्‍नतः ।
वर्षान्ते च समुत्सृज्य दुर्गायै तं निवेदयेत् ॥ १०४ ॥
अष्टमीनवमीसंधौ दद्यान्मायातिमेव च ।
इत्येवं कथितं सर्वं बलिदानं प्रसङ्‌गतः ॥ १०५ ॥
बलिं दत्त्वा च स्तुत्वा च धृत्वा च कवचं बुधः ।
प्रणम्य दण्डवद्‌भूमौ दद्याद्विप्राय दक्षिणाम् ॥ १०६ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारदनारायणसंवादे
दुर्गोपाख्याने पूजाविधिबलिपशुलक्षणविशेषो नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥


GO TOP