ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - त्रिषष्टितमोऽध्यायः

दुर्गोपाख्याने सुरथसमाधिमेधः संवादे
प्रकृतिवैश्यसंवादकथनम् -


नारद उवाच
नारायण महाभाग वद वेदविदां वर ।
राजा केन प्रकारेण सिषेवे प्रकृतिं पराम् ॥ १ ॥
समाधिर्नाम वैश्यो वा निष्कामं निर्गुणं विभुम् ।
भेजे केन प्रकारेण प्रकृतेरुपदेशतः ॥ २ ॥
किं वा पूजाविधानं च ध्यानं वा मनुमेव च ।
किं स्तोत्रं कवचं किं वा ददौ राज्ञे महामुनिः ॥ ३ ॥
वैश्याय प्रकृतिस्तस्मै किं वा ज्ञानं ददौ परम् ।
साक्षाद्‌बभूव तपसा केन वा प्रकृतिस्तयोः ॥ ४ ॥
ज्ञानं संप्राप्य वैश्यश्च किं पदं प्राप दुर्लभम् ।
गतिर्बभूव राज्ञश्च का वा तां च शृणोम्यहम् ॥ ५ ॥
नारायण उवाच
राजा वैश्यश्च संप्राप्य मन्त्रं वै मेधसो मुनेः ।
स्तोत्रं च कवचं देव्या ध्यानं चैव पुरस्क्रियाम् ॥ ६ ॥
जजाप परमं मन्त्रं राजा वैश्यश्च पुष्करे ।
स्नात्वा त्रिकालं वर्षं च ततः सिद्धो बभूव सः ॥ ७ ॥
साक्षाद्‌बभूव तत्रैव मूलप्रकृतिरीश्वरी ।
राज्ञे ददौ राज्यवरं मनुत्वं वाञ्छितं सुखम् ॥ ८ ॥
ज्ञानं निगूढं वैश्याय ददौ चातिसुदुर्लभम् ।
यद्‌दत्तं शूलिने पूर्वं कृष्णेन परमात्मना ॥ ९ ॥
निराहारमतिक्लिष्टं दृष्ट्‍वा वैश्यं कृपामयी ।
रुरोद कृत्वा क्रोडे तमचेष्टं श्वासवर्जितम् ॥ १० ॥
चेतनां कुरु भो वत्सेत्युच्चार्य च पुनः पुनः ।
चेतनां च ददौ तस्मै स्वयं चैतन्यरूपिणी ॥ ११ ॥
संप्राप्य चेतनां वैश्यो रुरोद प्रकृतेः पुरः ।
तमुवाच प्रसन्नाऽसौ कृपयाऽतिकृपामयो ॥ १२ ॥
प्रकृतिरुवाच
वरं वृणुष्व हे वत्स यत्ते मनसि वर्तते ।
ब्रह्मत्वममरत्वं वा ततो वाऽतिसुदुर्लभम् ॥ १३ ॥
इन्द्रत्वं वा मनुत्वं वा सर्वसिद्धत्वमेव च ।
तुच्छं तुभ्यं न दास्यामि नश्वरं बालवञ्चनम् ॥ १४ ॥
वैश्य उवाच
ब्रह्मत्वममरत्वं वा मातर्मे नहि वाञ्छितम् ।
ततोऽतिदुर्लभं किंवा न जाने तदभोप्सितम् ॥ १५ ॥
त्वय्येव शरणापन्नो देहि यद्वाञ्छितं तव ।
अनश्वरं सर्वसारं वरं मे दातुमर्हसि ॥ १६ ॥
प्रकृतिरुवाच
अदेयं नास्ति मे तुभ्यं दास्यामि मम वाञ्छितम् ।
यतो यास्यसि गोलोकं पदमेव सुदुर्लभम् ॥ १७ ॥
सर्वसारं च यज्ज्ञानं सुरर्षीणां सुदुर्लभम् ।
तद्‌गृह्यतां महाभाग गच्छ वत्स हरेः पदम् ॥ १८ ॥
स्मरणं वन्दनं ध्यानमर्चनं गुणकीर्तनम् ।
श्रवणं भावनं सेवा कृष्णे सर्वनिवेदनम् ॥ १९ ॥
एतदेव वैष्णवानां नवधाभक्तिलक्षणम् ।
जन्ममृत्युजराव्याधियमताडनखण्डनम् ॥ २० ॥
आयुर्हरति लोकानां रविरेव हि संततम् ।
नवधाभक्तिहीनानामसतां पापिनामपि ॥ २१ ॥
भक्तास्तद्‌गतचित्ताश्च वैष्णवाश्चिरजीविनः ।
जीवन्मुक्ताश्च निष्पापा जन्मादिपरिवर्जिताः ॥ २२ ॥
शिवः शेषश्च धर्मश्च ब्रह्मा विष्णुर्महान्विराट् ।
सनत्कुमारः कपिलः सनकश्च सनन्दनः ॥ २३ ॥
वोढुः पञ्चशिखो दक्षो नारदश्च सनातनः ।
भृगुर्मरीचिर्दुर्वासाः कश्यपः पुलहोऽङ्‌गिराः ॥ २४ ॥
मेधावी लोमशः शुक्रो वसिष्ठः क्रतुरेव च ।
बृहस्पतिः कर्दमश्च शक्तिरत्रिः पराशरः ॥ २५ ॥
मार्कण्डेयो बलिश्चैव प्रह्लादश्च गणेश्वरः ।
यमः सूर्यश्च वरुणो वायुश्चन्द्रो हुताशनः ॥ २६ ॥
अकूपार उलूकश्च नाडीजङ्‍घश्च वायुजः ।
नरनारायणौ कूर्म इन्द्रद्युम्नो विभीषणः ॥ २७ ॥
नवधाभक्तियुक्ताश्च कृष्णस्य परमात्मनः ।
एते महान्तो धर्मिष्ठा भक्तानां प्रवरास्तथा ॥ २८ ॥
ये तद्‌भक्तास्ते तदंशा जीवन्मुक्ताश्च संततम् ।
पापापहारास्तीर्थानां पृथिव्याश्च विशां पते ॥ २९ ॥
ऊर्ध्वं च सप्त स्वर्गाश्च सप्तद्वीपा वसुंधरा ।
अधः सप्त च पाताला एतद्‌ब्रह्माण्डमेव च ॥ ३० ॥
एवंविधानां विश्वानां संख्या नास्त्येव पुत्रक ।
एवं च प्रतिविश्वेषु ब्रह्मविष्णुर्शिवादयः ॥ ३१ ॥
देवा देवर्षयश्चैव मनवो मानवादयः ।
सर्वाश्रमाश्च सर्वत्र सन्ति बद्धाश्च मायया ॥ ३२ ॥
महाविष्णोर्लोमकूपे सन्ति विश्वानि यस्य च ।
स षोडशांशः कृष्णस्य चाऽऽत्मनश्च महान्विराट् ॥ ३३ ॥
भज सत्यं परं ब्रह्म नित्यं निर्गुणमच्युतम् ।
प्रकृतेः परमीशानं कृष्णमात्मानमीश्वरम् ॥ ३४ ॥
निरीहं च निराकारं निर्विकारं निरञ्जनम् ।
निष्कामं निर्विरोधं च नित्यानन्दं सनातनम् ॥ ३५ ॥
स्वेच्छामयं सर्वरूपं भक्तानुग्रहविग्रहम् ।
तेजः स्वरूपं परमं दातारं सर्वसंपदाम् ॥ ३६ ॥
ध्यानासाध्यं दुराराध्यं शिवादीनां च योगिनाम् ।
सर्वेश्वरं सर्वपूज्यं सर्वेषां सर्वकामदम् ॥ ३७ ॥
सर्वाधारं च सर्वज्ञं सर्वानन्दकरं परम् ।
सर्वधर्मप्रदं सर्वं सर्वज्ञं प्राणरूपिणम् ॥ ३८ ॥
सर्वधर्मस्वरूपं च सर्वकारणकारणम् ।
सुखदं मोक्षदं सारं पररूपं च भक्तिदम् ॥ ३९ ॥
दास्यदं धर्मदं चैव सर्वसिद्धिप्रदं सताम् ।
सर्वं तदतिरिक्तं च नश्वरं कृत्रिमं सदा ॥ ४० ॥
परात्परतरं शुद्धं परिपूर्णतमं शिवम् ।
यथासुखं गच्छ वत्स भगवन्तमधोक्षजम् ॥ ४१ ॥
कृष्णेति द्व्यक्षरं मन्त्रं गृहीत्वा कृष्णदास्यदम् ।
पुष्करं दुष्करं गत्वा दशलक्षमिमं जप ॥ ४२ ॥
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेत्तव ।
इत्युक्त्वा सा भगवती तत्रैवान्तरधीयत ॥ ४३ ॥
वैश्यो नत्वा च तां भक्त्या चागमत्पुष्करं मुने ।
पुष्करे दुस्तरे तप्त्वा स लेभे कृष्णमीश्वरम् ॥
भगवत्याः प्रसादेन कृष्णदासो बभूव सः ॥ ४४ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारदनारायणसंवादे
दुर्गोपाख्याने सुरथसमाधिमेधः संवादे
प्रकृतिवैश्यसंवादकथनं नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥


GO TOP