ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - सप्तचत्वारिंशोऽध्यायः

सुरभ्युपाख्याने तदुत्पत्तितत्पूजादिकथनम् -


नारद उवाच
का वा सा सुरभी देवी गोलोकादागता च या ।
तज्जन्मचरितं ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः ॥ १ ॥
नारायण उवाच
गवामधिष्ठातृदेवी गवामाद्या गवां प्रसूः ।
गवां प्रधाना सुरभी गोलोके च समुद्‌भवा ॥ २ ॥
सर्वादिसृष्टेः कथनं कथयामि निशामय ।
बभूव येन तज्जन्म पुरा वृन्दावने वने ॥ ३ ॥
एकदा राधिकानाथो राधया सह कौतुकात् ।
गोपाङ्‌गनापरिवृतः पुण्यं वृन्दावनं ययौ ॥ ४ ॥
सहसा तत्र रहसि विजहार च कौतुकात् ।
बभूव क्षीरपानेच्छा तदा स्वेच्छापरस्य च ॥ ५ ॥
ससृजे सुरभीं देवो लीलया वामपार्श्वतः ।
वत्सयुक्तां दुग्धवतीं वत्सानां च मनोरमाम् ॥ ६ ॥
दृष्ट्‍वा सवत्सां सुरभीं रत्‍नभाण्डे दुदोह सः ।
क्षीरं सुधातिरिक्तं च जन्ममृत्युजराहरम् ॥ ७ ॥
तदुष्णं च पयः स्वादु पपौ गोपीपतिः स्वयम् ।
सरो बभूव पयसा भाण्डविस्रंसनेन च ॥ ८ ॥
दैर्घ्ये च विस्तृते चैव परितः शतयोजनम् ।
गोलोकेषु प्रसिद्धं तद्‌रम्यं क्षीरसरोवरम् ॥ ९ ॥
गोपिकानां च राधायाः क्रीडावापी बभूव सा ।
रत्‍नेन रचिता तूर्णं भूता वापीश्वरेच्छया ॥ १० ॥
बभूवुः कामधेनूनां सहसा लक्षकोटयः ।
तावत्यो हि सवत्साश्च सुरभीलोमकूपतः ॥ ११ ॥
तासां पुत्राश्च पौत्राश्च संबभूवुरसंख्यकाः ।
कथिता च गवां सृष्टिस्तया संपूरितं जगत् ॥ १२ ॥
पूजां चकार भगवान्सुरभ्याश्च पुरा मुने ।
ततो बभूव तत्पूजा त्रिषु लोकेषु दुर्लभा ॥ १३ ॥
दीपान्विता परदिने श्रीकृष्णस्याऽऽज्ञया भवे ।
बभूव सुरभीपूजा धर्मवक्त्रादिति श्रुतम् ॥ १४ ॥
ध्यानं स्तोत्रं मूलमन्त्र यद्यत्पूजाविधिक्रमम् ।
वेदोक्तं च महाभाग निबोध कथयामि ते ॥ १५ ॥
ॐ सुरभ्यै नम इति मन्त्रस्तस्याः षडक्षरः ।
सिद्धो लक्षजपेनैव भक्तानां कल्पपादपः ॥ १६ ॥
स्थितं ध्यानं यजुर्वेदे पूजनं सर्वसंमतम् ।
ऋद्धिदां वृद्धिदां चैव मुक्तिदां सर्वकामदाम् ॥ १७ ॥
लक्ष्मीस्वरूपां परमां राधासहचरीं पराम् ।
गवामधिष्ठातृदेवीं गवामाद्यां गवां प्रसूम् ॥ १८ ॥
पवित्ररूपां पूज्यां च भक्तानां सर्वकामदाम् ।
यया पूतं सर्वविश्वं तां देवीं सुरभीं भजे ॥ १९ ॥
घटे वा धेनुशिरसि बन्धस्तम्भे गवां च वा ।
शालग्रामे जलेऽग्नौ वा सुरभीं पूजयेद्‌द्विजः ॥ २० ॥
दीपान्विता परदिने पूर्वाह्णे भक्तिसंयुतः ।
यः पूजयेच्च सुरभीं स च पूज्यो भवेद्‍भुवि ॥ २ १ ॥
एकदा त्रिषु लोकेषु वाराहे विष्णुमायया ।
क्षीरं जहार सहसा चिन्तिताश्च सुरादयः ॥ २२ ॥
ते गत्वा ब्रह्मणो लोकं ब्रह्माणं तुष्टुवुस्तदा ।
तदाज्ञया च सुरभीं तुष्टुवे पाकशासनः ॥ २३ ॥
महेन्द्र उवाच
नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः ।
गवां बीजस्वरूपायै नमस्ते जगदम्बिके ॥ २४ ॥
नमो राधाप्रियायै च पद्मांशाय नमो नमः ।
नमः कृष्णप्रियायै च गवां मात्रे नमो नमः ॥ २५ ॥
कल्पवृक्षस्वरूपायै प्रदात्र्यै सर्वसंपदाम् ।
श्रीदायै धनदायै च बुद्धिदायै नमो नमः ॥ २६ ॥
शुभदायै प्रसन्नायै गोप्रदायै नमो नमः ।
यशोदायै सौख्यदायै धर्मदायै नमो नमः ॥ २७ ॥
स्तोत्रश्रवणमात्रेण तुष्टा हृष्टा जगत्प्रसूः ।
आविर्बभूव तत्रैव ब्रह्मलोके सनातनी ॥ २८ ॥
महेन्द्राय वरं दत्त्वा वाञ्छितं सर्वदुर्लभम् ।
जगाम सा च गोलोकं ययुर्देवादयो गृहम् ॥ २९ ॥
बभूव विश्वं सहसा दुग्धपूर्णं च नारद ।
दुग्धाद्घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च ॥ ३० ॥
इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् ।
स गोमान्धनवांश्चैव कीर्तिमान्पुण्यवान्भवेत् ॥ ३१ ॥
सुस्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
इह लोके सुखं भुक्त्वा यात्यन्ते कृष्णमन्दिरम् ॥ ३२ ॥
सुचिरं निवसेत्तत्र कुरुते कृष्णसेवनम् ।
न पुनर्भवनं तस्य ब्रह्मपुत्र भवे भवेत् ॥ ३३ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे सुरभ्युपाख्याने
तदुत्पत्तितत्पूजादिकथनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥


GO TOP